SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ FOR प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि, धने च न्यायो(वैशिषिको)क्ते सत्तारूपे, * जातिभेदे, विद्यमानतायां च' । 'जन्तुषु तु पुंस्त्वे नपुंसकत्वे च द्वितकार एव' ।। । विनेष्यतीति विनेष्यन्-शिक्षयिष्यन्निव । दावं वनम् । "वने च वनवह्नौ च दवो और | दाव इहेष्यते" इति यादवः । “दवदावौ वनारण्ये(ण्य)वह्नी" इत्यमरः । विचचार-वने का * च (वा) चचारेत्यर्थः । 'सिद्धहेम'मते 'कालाध्वभावदेशं [वा] कर्म चाऽकर्मणाम्' (२।२।२३।।) इति, 'पाणिनीय'मते तु "देशकालाध्वगन्तव्या कर्मसंज्ञा ह्यकर्मणाम्" इति । दावस्य कर्मत्वम् । वाच्यपरिवर्तनं तु-लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितेन) अधिज्यधन्वना तेन (दिलीपेन) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यतेव दावो विचेरे । ने स दिलीपो लम्बायमानं स्वकेशकलापं वल्लरीतन्तुभिः उन्नमय्य बद्ध्वा चापे का * ज्यामारोप्य तां मुनिहोमधेनुं ररक्ष । अत्रोत्प्रेक्ष्यते-मन्ये खलान्तकोऽसौ दिलीपो धेनुरक्षण व्याजेनाऽऽगत्य तत्र वने सिंहादीन् दुष्टजन्तून् विनाशितुं(शयितुं) तथा सज्जीभूतो विचचार, इति सरलार्थः ॥८॥ विसृष्टेत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचार - चकुरित्याह विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥९॥ विसृष्टेति । विसृज्यन्ते स्मेति विसृष्टाः । अनुचरन्तीति अनुचराः । पार्श्वयोरनुचराः पाश्र्वानुचराः । विसृष्टाः पाश्र्वानुचराः पार्श्ववतिनो जना येन स विसृष्टपाश्र्वानुचरः, तस्य * विसृष्टपाश्र्वानुचरस्य । पाशं बिभर्तीति पाशभृत्, तेन पाशभृता-वरुणेन । समस्य तुल्यस्य । "प्रचेता वरुणः पाशी" इत्यमरः । अत्र दिलीपस्य वरुणतुल्यताप्रतिपादनेन, * वरुणस्य जलाधिष्ठातृदेवत्वेन प्रसिद्धिः, तं दृष्ट्वा यथा द्रुमादयः पुष्यन्ते तथा तं नृपं । दृष्ट्वा सर्वेऽपि पुष्यन्ते इति द्योतयति । अनुभावोऽनेन सूचितः । तस्य राज्ञः । पार्श्वयोः । द्रुमाः पार्श्वद्रुमाः । द्रवति ऊर्ध्वं गच्छतीति दुः, द्रवः शाखाः सन्त्येषामिति द्रुमाः । उत् * १. अम० तृ० नानार्थवर्गे - २१४। २. अम० प्र० स्वर्गवर्गे - ७३ । . २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy