________________
निशामनम्, निभालनं, निशमनं, निध्यानमवलोकनम्, दर्शनं, द्योतनं, निर्वर्णनं च" इति ।
हैम: । 'पा०'मते ईक्ष्धातो वे ल्युटि अवलोकने, करणे ल्युटि नेत्रे च" । अत्र तु - नेत्रार्थः । अदिशोभायां अद्रिशोभायै वा प्रहिते ईक्षणे येन स अद्रिशोभाप्रहितेक्षणः, - तेनाऽद्रिशोभाप्रहितेक्षणेन-पर्वतशोभावलोकनदत्तनयनेन ।
नृशब्दात् पाधातोः अप्रत्यये, 'पा०'मते च कप्रत्यये नन् पातीति नृपो राजा । * "राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः, महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ
पः" इति हैम: । "नृपः चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत् इत्युक्ते, राजविशेषे,
राजमात्रे च" । अत्र राजमात्रः । तेन नृपेण-राज्ञा दिलीपेन । लक्ष्यते स्मेति लक्षितम् । म को 'लक्ष्-दर्शने' धातोः कर्मणि क्ते लक्षितं त्रिलिङ्गः । “लक्षणया बोधितेऽर्थे, ज्ञाते, अनुमिते पर
च । कर्तरि क्ते लक्षणाश्रये, लक्षकशब्दे च" । अत्र तु ज्ञातार्थः । न लक्षितं अलक्षितं अज्ञातम् । न भातीति भाधातोः किप्रत्यये अभि अव्ययं । "कञ्चित्प्रकारं प्राप्तस्य द्योतने, र आभिमुख्ये, अभिलाषे, वीप्सायाम, लक्षणे, समन्तादर्थे च" । अत्राऽऽभिमुख्यमर्थः । उत्पूर्वात् पत्धातोः भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम्, ऊर्ध्वगमने उत्पत्तौ । च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतनः-अदृष्टाक्रमणः ।
हिनस्तीति सिंहः । "हिंसेः सिम् च' ॥५८८॥ इति 'उणादिश्रीसि०'सूत्रेण व * "हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंहः-मृगराजः । यद्वा की
0 हिंस्धातोरचि पृषोदरादित्वात् सिंहः । “सिंहः कण्ठीरवो हरिः, हर्यक्षः केसरीभारिः । * पञ्चास्यो, नखरायुधः, महानादः पञ्चशिखः पारिन्द्रः, पत्यरी मृगात्, श्वेतपिङ्गोऽपि" इति या T: हैम:३ । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्त
. जिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: । "सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे * स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेलाञ्छनं भगवतो -
वर्द्धमानस्वामिनः । 'पा०'मते सिच्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् । १. अभि० चि० तृ० ५७६-७७ । २. अभि० चि० तृ० ६८९-९० । ३. अभि० चि० च० १२८३-८४-८५ । ४. अभि० चि० हैमशेषे १८४-८५ । ५. अनेकार्थसङ्ग्रहे द्वि० ५९०-९१ ।
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org