SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 3233 .......... 3 वृद्ध ! किं तव स्कन्धो बाधति, येन सुष्ठ न चलसि ?" तत्कालमेव वृद्धेन कथितं, "तथा । न बाधते मे स्कन्धो यथा तव 'बाधति' बाधते ।" एतेन चातुर्ययुक्तेनोत्तरेण सिद्धसेन आश्चर्यचकितोऽभवत् । क एष पण्डितो यो मम भाषादोषं दर्शयति ?। स सहसा शिबिकाया अवतीर्य स्वगुरुमुपलक्ष्य विनयेनाऽश्रुभिर्गुरोः पादप्रक्षालनं कृतवान् । दोषं क्षमयितुं वारं वारं प्रार्थयामास सः । गुरुणा प्रतिबोधितः स. पुनः स्वाचारे स्थिरोऽभवत् । शासनसमुन्नतेश्च कार्याणि कृतवान् । अहो ! गुरोः करुणा शिष्यस्य विनयश्च । के زززرز न्यायाधीशःश्रूयन्ताऽऽऽऽम्...श्रूयन्ताऽऽऽम् !! अतः परं यः कश्चित् कोलाहलं करिष्यति तं न्यायालयाद् बहि निष्कासयिष्यामि । अपराधी हिप् हिप् हुर् र् रे !! CCCCCC ALLLL yyyyyy १३२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy