________________
3233
.......... 3 वृद्ध ! किं तव स्कन्धो बाधति, येन सुष्ठ न चलसि ?" तत्कालमेव वृद्धेन कथितं, "तथा । न बाधते मे स्कन्धो यथा तव 'बाधति' बाधते ।"
एतेन चातुर्ययुक्तेनोत्तरेण सिद्धसेन आश्चर्यचकितोऽभवत् । क एष पण्डितो यो मम भाषादोषं दर्शयति ?। स सहसा शिबिकाया अवतीर्य स्वगुरुमुपलक्ष्य विनयेनाऽश्रुभिर्गुरोः पादप्रक्षालनं कृतवान् । दोषं क्षमयितुं वारं वारं प्रार्थयामास सः । गुरुणा प्रतिबोधितः स. पुनः स्वाचारे स्थिरोऽभवत् । शासनसमुन्नतेश्च कार्याणि कृतवान् ।
अहो ! गुरोः करुणा शिष्यस्य विनयश्च ।
के
زززرز
न्यायाधीशःश्रूयन्ताऽऽऽऽम्...श्रूयन्ताऽऽऽम् !!
अतः परं यः कश्चित् कोलाहलं करिष्यति तं न्यायालयाद् बहि
निष्कासयिष्यामि । अपराधी हिप् हिप् हुर् र् रे !!
CCCCCC
ALLLL
yyyyyy
१३२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org