________________
- ध्वन्याख्यमभिनवं काव्यतत्त्वं कथं वाऽशृणोदिति विस्मयो विदुषाम् ।
इयमस्ति कविराजमार्गे ध्वनिमधिकृत्य श्रीविजयोक्तिः
ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यं नेनेवुदिदनितु कमलदो
ळनिमिषयुगमोव्यितोऍदितिदु चोद्यं । संस्कृत छाया
ध्वनिरिति यत् तदलङ्कारो ध्वन्यते शब्देनाऽर्थेन दूष्यम् । स्मरत्विदमित्थं कमले
ऽनिमिषयुगं चारु शोभते इतीदं चोद्यम् ॥
अत्र पद्ये श्रीविजयो ध्वनिनाम्ना कञ्चनाऽपूर्वं स्वोपज्ञमर्थालङ्कारं निरूपयतीत्याधुनिक-कन्नडकाव्यमीमांसकानामभिमानः । ध्वनि म नाऽपूर्वं किमपि काव्यतत्त्वमपि57 तूक्तेष्वेवाऽतिशयोक्त्यादिष्वालङ्कारेष्वन्तर्भवति, इति श्रीविजयस्याऽऽशय इति मदीय
आशयलेशः । इति ओम् ।
हरे: पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥
१२४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org