SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - ध्वन्याख्यमभिनवं काव्यतत्त्वं कथं वाऽशृणोदिति विस्मयो विदुषाम् । इयमस्ति कविराजमार्गे ध्वनिमधिकृत्य श्रीविजयोक्तिः ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यं नेनेवुदिदनितु कमलदो ळनिमिषयुगमोव्यितोऍदितिदु चोद्यं । संस्कृत छाया ध्वनिरिति यत् तदलङ्कारो ध्वन्यते शब्देनाऽर्थेन दूष्यम् । स्मरत्विदमित्थं कमले ऽनिमिषयुगं चारु शोभते इतीदं चोद्यम् ॥ अत्र पद्ये श्रीविजयो ध्वनिनाम्ना कञ्चनाऽपूर्वं स्वोपज्ञमर्थालङ्कारं निरूपयतीत्याधुनिक-कन्नडकाव्यमीमांसकानामभिमानः । ध्वनि म नाऽपूर्वं किमपि काव्यतत्त्वमपि57 तूक्तेष्वेवाऽतिशयोक्त्यादिष्वालङ्कारेष्वन्तर्भवति, इति श्रीविजयस्याऽऽशय इति मदीय आशयलेशः । इति ओम् । हरे: पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ १२४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy