Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी इति निवेदयन्त्यामेव तस्यां स पथिकदारकः पार्थिवसुतस्य दर्शनपथमाययौ। आजगाम चाभिमुखमस्खलितया गत्या स्वभावपाटलं चरणयुगलमङ्गलतासङ्गवेल्लिताभिर्मार्गवल्लिभिर्निजपल्लवकान्तिलोपाशङ्कयेव कुसुमरजसा धूसरीकृतमुद्वहन् , गूढजानुपर्वणा वृत्तानुपूर्वेण प्रेङ्खता पादक्षेपेषु सविलासमूरुदण्डयुगलेन चलितबाल. रम्भास्तम्भमिव तमुद्यानदेशमादर्शयन् , ज्वलदनेकपद्मरागशकलया तानवप्रकर्षादतिकष्टदृश्यमुदरदेशमाविष्कर्तु मुपसंगृहीतप्रचुरदीपयेव तपनीयपट्टिकया गाढावनद्धशुकह रितपट्टांशुकनिवसनः, शुष्कचन्दनाङ्गरागसंदेहदायिना हारच्छविपटलेन छुरितोरःकपाटः, स्खलद्विशृङ्खलप्रकोष्ठहाटकवलयवाचालस्य पाणियुगलस्य विलसन्तीभिरुभयतः सलिलधाराधवलाभिनखमयूखसंततिभिरापूरयन्नासन्नतरुलतालवालानि [उ], नीलपीतपाटलैरुल्लसद्भिरङ्गुलीयकरत्नरागैरनुरागवृद्धये राजसूनोरपरमिव चित्रकर्मनर्मनिर्माणमम्बरे कुर्वाणः, सूक्ष्मविमलेन पाटलाकुसुमपाटलकान्तिना शरत्कालदिवस इव बालातपेन दूरमाहितच्छायावृद्धिधृतनेत्रकूर्पासकेन, श्रवणपाशप्रणयिनो
टिप्पनकम्-आलवालं-स्थानकम् [उ] ।
इति इत्थं, तस्यां द्वारपाल्यां, निवेदयन्त्यां विज्ञापयन्त्यामेव सत्यां, स पथिकदारकः पथिकबालकः, पार्थिवसुतस्य युवराजस्य, दर्शनपथं दृष्टिमार्गम् , आययौ आगतवान् । च पुनः अङ्गलतासङ्गवेल्लिताभिः अङ्गलतासनेनअङ्गरूपलतासम्पर्केण, वेल्लिताभिः-उद्भूताभिः, मार्गवल्लिभिः-मार्गवर्तिलताभिः, निजपल्लवकान्तिलोपाशङ्कयेव निजायाःखकीयायाः, पल्लवकान्तेः- पल्लवतुल्यद्युतेः, लोपस्य-विध्वंसनस्य, आशङ्कयेव-सन्देहेनेव, कुसुमरजसा पुष्पपरागेण, कृत किश्चित्पीतश्वतीकृत, चरणयुगल पादद्वयम् , उद्वहन् धारयन् , अस्खलितया अप्रतिहतया, गत्या, अभिमुखं समक्षम् , आजगाम आगतः; कीदृशः ? गूढजानुपर्वणा आवृतजानूरुसन्धिस्थानेन, पुनः वृत्तानुपूर्वेण वृत्त-वर्तुलम् , अनुपूर्वम् - उत्तरोत्तरं यस्मिंस्तादृशेन, पुनः पादक्षेपेषु चरणोत्क्षेपणेषु सत्सु, सविलासं सविभ्रमं, प्रेक्षता प्रचलता, ऊरुदण्डयुगलेन जानूपरिभागरूपस्तम्भद्वयेन, चलितबालरम्भास्तम्भमिव चलिताः-चलितुमारब्धाः, बालरम्भा. स्तम्भाः-बालकदलीदण्डा यस्मिंस्तादृशमिव, उद्यानदेश क्रीडाकाननप्रदेशम् , आदर्शयन् प्रत्याययन् ; पुनः ज्वलदनेकपद्मरागशकलया दीप्यमानानेकरक्तमणिखण्डविशिष्टया, अत एव तानवप्रकर्षात् कार्यातिशयात् , अतिकष्टदृश्यम् अतिक्लेशेन द्रष्टुं शक्यम् , उदरदेशम् उदरभागम् , आविष्कर्तुं प्रकाशयितुम् , उपसंगृहीतप्रचुरदीपयेव उपसंगृहीताः-राशीकृताः, प्रचुरा:-अधिकाः, दीपा यस्यां तादृश्येवेत्युप्रेक्षा, तपनीयपट्टिकया सुवर्णपट्टिकया, गाढावनद्धशुकहरितपट्टांशुकनिवसनः गाढं-सान्द्रम् , अवनद्धं-नियत्रितं, शुकहरित-शुकजातीयपक्षिवत् हरितवर्ण, पट्टांशुकं-कौशेयश्लक्ष्णवस्त्रमेव, निवसनम्-आच्छादनं यस्य तादृशः; पुनः शुष्कचन्दनाङ्गरागसन्देहदायिना शुष्कस्य चन्दनरूपस्य, अङ्गरागस्य-अगलेपनद्रवस्य, संशयोत्पादिना, हारच्छविपटलेन मालाद्युतिसन्दोहेन, छरितोराकपाट: छुरितः-व्याप्तः, उरः-वक्षःस्थलरूपः, कपाटो यस्य तादृशः; पुनः स्खलद्विशङ्कलप्रकोष्ठहाटकवलयवाचालस्य स्खलझ्यां-निपत यां विशृङ्खलाभ्यां- विघटिताभ्यो, प्रकोष्ठहाटकवलयाभ्यां-मणिबन्धवर्तिसुवर्णकङ्कणाभ्यां, वाचालस्य -शब्दायमानस लस्य हस्तद्वयस्य, उभयतः भागद्वये, विलसन्तीभिः स्फुरन्तीभिः, सलिलधाराधवलाभिः जलधाराशुभ्राभिः, नखमयूखसन्ततिभिः नखकिरणगणैः, आसन्नतरुलतालवालानि निकटवृक्षलताधस्तनजलधारदेशान् , आपूरयन परिपूरयन् [उ ] पुनः राजसूनोः प्रकृतयुवराजस्य, अनुरागवृद्धये प्रीतिवर्धनाय, नीलपीतपाटलैः नीलपीतश्वेतरक्तवर्णैः, उल्लसद्भिः उद्भासमानैः, अङ्गुलीयकरत्नरागैः अङ्गुल्यलङ्करणरत्नद्युतिभिः, अम्बरे आकाशे, अपरम् अन्यत् , चित्रकर्मनर्मनिर्माणमिव चित्रणात्मककीडानिर्माणमिव, कुर्वाणः विदधानः; पुनः सूक्ष्मविमलेन सूक्ष्मखच्छेन, पाटलाकुसुमपाटलकान्तिना पाटलायाः तदाख्यलताविशेषस्य, यत् कुसुमं-पुष्पं, तस्येव पाटला-श्वेतरक्ता कान्तिर्यस्य तादृशेन, धृतनेत्रकूसकेन गृहीतनेत्रावरणेन, शरत्कालदिवसे शरदृतुदिने, बालातपेनेव अपरिणतातपेनेव. दरं दूरपर्यन्तम्, आहितच्छायावृद्धिः आहिता-जानता, छायाय
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202