Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी समुपविश्य द्वारि दर्शितादरेण—'सुन्दरि! क एषः ? कस्यात्मजः ? किमभिधानश्च राजपुत्रः ? यस्य विधृतातिरुचिरवेषोऽयमितस्ततः संचरति बाह्योऽप्यनुचरवर्गः' इति। निशम्य चेदं नूनमद्यैवायमन्यदेशादागतोऽन्यथा नैवं यदृच्छया पृच्छतीति चिन्तयन्त्या मया प्राञ्जलमेवोदितम्— 'भ्रातः ! शृणु, निवेदयामि, एष निःशेषभारतवर्षविख्यातगुणसंपदखिलभूपालवृन्दवन्दितपादारविन्दयुगलः सकलविपक्षराजराजयक्ष्मा राजलक्ष्मीनिवासजङ्गमकमलखण्डस्त्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीव्रमन्मथोन्मदाभिरखिल दिङ्मुखख्यातरूपसौभाग्यसंपद्भिपान्तरमहाराजकन्यकाभिरनुदिवसमपहार्यमाणचित्रफलकारोपित विद्धरूपो रूपतुलितनलकूबरश्चतुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेरैक्ष्वाकक्षोणिपालकुलतिलकस्य त्रैलोक्यनाथेन भगवता पाकशासनेनाप्यनेकशस्त्रिदशसंसदि श्लाघितमहिम्नो महाराजमेघवाहनस्य निजशिरश्छेदसाहसप्रसादितराजलक्ष्मीवरप्रदानलब्ध एकसूनुर्नृत्यगीतचित्रादिकलाशास्त्रपारदृश्वा हरिवाहनो नाम कुमारः क्रीडार्थमिदमुद्यानमागतः
टिप्पनकम्-धनदपुत्रः- नलकुबरः [इ] ।
दृष्टः [आ] । च पुनः, अन्तिकोद्देशम् निकटोर्ध्वदेशम् , आगता अहम् , द्वारि तन्मण्डपद्वारदेशे, समुपविश्य सम्यगुपविश्य, दर्शितादरेण प्रकटितादरेण, तेन बालकेन, अहं पृष्टा अनुपदवक्ष्यमाणजिज्ञासां ज्ञापिता, किमित्याहसुन्दरि! मनोहरे।, एषः अयं, कः? कस्य आत्मजः, च पुनः किमभिधानः? किन्नामा ?, राजपुत्रः नृपकुमारः, यस्य यत्सम्बन्धी, विधृतातिरुचिरवेषः गृहीतपरमोज्वलवेषः, अयं बाह्योऽपि किमुताभ्यन्तरिकः, अनुचरवर्गः किङ्करगणः, इतस्ततः अत्र तत्र, सञ्चरति विचरति, इति । च पुनः, इदं तद्वाक्यमेतत् , निशम्य श्रुत्वा, अद्यैव अस्मिन्नेव दिने, अयं बालकः, नूनम् अवश्यम् , अन्यदेशात् विदेशात् , आगतः, अन्यथा एतद्देशीयत्वे, यदृच्छया यथेच्छम् , एवं न पृच्छति पृच्छेत् , इति इत्थं, चिन्तयन्त्या विमृशन्त्या, मया, प्राञ्जलमेव सरलमेव, स्पष्टमेवेति यावत् , उदितम् उक्तम् । किमित्याह-भ्रातः ! शृणु खप्रश्नोत्तरं श्रवणगोचरीकुरु, निवेदयामि विज्ञापयामि, एषः अयं, निःशेषभारतवर्षविख्यातगुणसम्पदखिलभूपालवृन्दवन्दितपादारविन्दयुगलः निःशेषे-समस्ते, भारतवर्षे, विख्याता-प्रसिद्धा, गुणसमृद्धिर्येषां तादृशानाम् , अखिलभूपालानां-समस्तनृपाणां, वृन्देन-गणेन, वन्दितम्-अभिवादितं स्तुतं वा, पादारविन्दयुगलंचरणकमलयुगलं यस्य तादृशः; पुनः सकलविपक्षराजराजयक्ष्मा सकलाना-सर्वेषां, विपक्षाणां-शत्रुभूतानां, राज्ञा, क्षये राजयक्ष्मा-तदाख्यरोगराजः; पुनः लक्ष्मीनिवासजङ्गमकमलखण्डः लक्ष्म्याः , निवासः-निवासास्पदभूतः, जङ्गमः-गमनशीलः, कमलखण्डः-कमलकाननरूपः, पुनः द्वीपान्तरमहाराजकन्यकाभिः अन्यद्वीपवासिमहानृपकुमारिकाभिः, अनदिवसं प्रतिदिनम् , अपहार्यमाणचित्रफलकारोपितविद्धरूपः अपहार्यमाणं-क्रियमाणापहरणं, चित्रफलकारोपितंचित्रपट्टिकानिहितं, विद्धं चित्रितं, रूपम्-आकृतिर्यस्य तादृशः, कीदृशीभिः ? त्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीवमन्मथोन्मदाभिः त्यागेन-दानेन, तृप्तानां-तुष्टानाम् , आप्तचारणपरम्पराणां-विश्वस्तबन्दिगणानां, प्रवृत्त्या-वार्तया, जनितः, तीव्रः-उत्कटः, मन्मथोन्मादः-कामविकारो यासां ताभिः, पुन: अखिलदिनखख्यातरूपसौभाग्यसम्पद्भिः अशेषदिगन्तविश्रुतरूपलावण्यसम्पत्तिकाभिः; पुनः रूपतुलितनलकूबरः रूपेण कान्त्या, तुलितः-उपमितः, नलकूबरःकुबेरात्मजो येन तादृशः; पुनः चतुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेः चतुर्णाम् अम्बुराशीना-समुद्राणां, या वेलाः-तटाः, तद्वर्तिवनैः, अवच्छिन्नस्य-परिच्छिन्नस्य, भूमण्डलस्य, पत्युः, पुनः ऐक्ष्वाकक्षोणिपालकुलतिलकस्य इक्ष्वाकुकुलोत्पन्नभूपतिगणश्रेष्टस्य, त्रैलोक्यनाथेन त्रिभुवनस्वामिना, भगवता ऐश्वर्यशालिना, पाकशासनेनापि इन्द्रेणापि, अनेकशः बहुशः, त्रिदशसंसदि देवसभायां, श्लाघितमहिम्नः प्रशंसितमहत्ताकस्य, महाराजमेघवाहनस्य मेघवाहनाख्यमहानृपतेः, निजशिरश्छेदसाहसप्रसादितराजलक्ष्मीवरप्रदानलब्धः स्वमस्तककर्तनसाहसप्रीणित. राजलक्ष्मीकर्तृकवरप्रदान प्राप्तः, एकसूनुः एकमात्रपुत्रः; पुनः नृत्यगीतचित्रादिकलाशास्त्रपारदृश्वा नृत्यादिकलानां यानि शास्त्राणि-आगमाः, तेषां पारदृश्वा- पारं गतः, हरिवाहनो नाम हरिवाहनाख्यः, कुमारः युवराजः, क्रीडार्थ क्रीडानिमि
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202