Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२६
षष्ठाध्यायस्य प्रथमः पादः सिद्धि-(१) प्रस्तीतः। प्र+स्त्या+क्त। प्र+स्त्या+त। प्र+स्त् इ आ+त। प्र+स्त् इ+त। प्र+सत् ई+त। प्रस्तीत+सु। प्रस्तीतः ।
यहां प्र उपसर्गपूर्वक 'स्त्यै ष्ट्य शब्दसङ्घातयोः' (भ्वा०प०) धातु से 'निष्ठा' (२/२/३६) से भूतकाल में क्त प्रत्यय है। निष्ठा-क्त प्रत्यय परे होने पर इस सूत्र से 'स्त्या' धातु को सम्प्रसारण होता है। 'सम्प्रसारणाच्च' (६।१।१०५) से आकार को पूर्वरूप एकादेश और हल:' (६।४।२) से इकार को दीर्घ होता है। ऐसे ही क्तवतु' प्रत्यय करने पर-प्रस्तीतवान् ।
(२) प्रस्तीमः। यहां प्र उपसर्गपूर्वक स्त्या' धातु से क्त प्रत्यय करने पर प्रस्त्योऽन्यतरस्याम्' (८।२।५४) से निष्ठा (क्त-क्तवतु) के तकार को मकार आदेश होता है। ऐसे ही-प्रस्तीमवान् ।
सम्प्रसारणम्
(१२) द्रवमूर्तिस्पर्शयोः श्यः ।२४।। प०वि०-द्रवमूर्ति-स्पर्शयो: ७ ।२ श्य: ६।१।
स०-द्रवस्य मूर्ति: कठोरता, द्रवमूर्तिः। द्रवमूर्तिश्च स्पर्शश्च तौ द्रवमूर्तिस्पर्शी, तयो:-द्रव्यमूर्तिस्पर्शयो: (षष्ठीतत्पुरुषगर्भित इतरेतरयोगद्वन्द्वः) ।
अनु०-धातो:, सम्प्रसारणम्, निष्ठायाम् इति चानुवर्तते । अन्वय:-द्रवमूर्तिस्पर्शयो: श्यो धातोर्निष्ठायां सम्प्रसारणम् ।
अर्थ:-द्रवमूर्ती द्रवकठोरतायां स्पर्शे चार्थे वर्तमानस्य श्यो धातोर्निष्ठायां परत: सम्प्रसारणं भवति ।
उदा०-(द्रवमूर्ति:) शीनं घृतम्। शीना वसा । शीनं मेद: । (स्पर्श:) शीतं वर्तत। शीतो वायुः। शीतमुदकम् ।
आर्यभाषा: अर्थ- (द्रवमूर्तिस्पर्शयोः) द्रवमूर्ति-द्रव पदार्थ का कठोर होना और स्पर्श अर्थ में विद्यमान (श्य:) श्या (धातो:) धातु को (निष्ठायाम्) निष्ठा प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०- (द्रवमूर्ति) शीनं घृतम् । जमा हुआ घी। शीना वसा । जमी हुई चरबी। शीनं मेद: । जमी हुई चरबी। (स्पर्श) शीतं वर्तते । ठण्ड है। शीतो वायुः । ठण्डा वायु। शीतमुदकम् । ठण्डा जल।
सिद्धि-(१) शीनम् । श्या+क्त। श्या+त। श् इ आ+त। शि+न। शी+न। शीन+सु। शीनम्।