Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् स्फी-आदेशः
(१०) स्फाय: स्फी निष्ठायाम्।२२। प०वि०-स्फाय: ६।१ स्फी ११ (सु-लुक्) निष्ठायाम् ७१। अनु०-धातोरित्यनुवर्तते। अन्वय:-स्फायो धातो: निष्ठायां स्फी:। अर्थ:-स्फायो धातो: स्थाने निष्ठायां परत: स्फी-आदेशो भवति । उदा०-स्फीत:, स्फीतवान्।
आर्यभाषा: अर्थ-(स्फाय:) स्फाय (धातो:) धातु के स्थान में (निष्ठायाम्) निष्ठा-क्त. क्तवतु प्रत्यय परे होने पर (स्फी) स्फी-आदेश होता है।
उदा०-स्फीत:, स्फीतवान् । वह बढ़ा। सिद्धि-स्फीत: । स्फाय्+क्त। स्फी+त। स्फीत+सु। स्फीत: ।
यहां 'स्फायी वृद्धौ' (भ्वा० उ०) धातु से 'निष्ठा' (२।२।३६) से भूतकाल में 'क्त' प्रत्यय है। 'क्त' प्रत्यय परे होने पर इस सूत्र से 'स्फाय्' धातु के स्थान में 'स्फी' आदेश होता है। ऐसे ही-स्फीतवान् । 'क्तक्तवतू निष्ठा' (१।१।२५) से क्त और क्तवतु प्रत्ययों की निष्ठा संज्ञा है।
सम्प्रसारणम्
(११) स्त्यः प्रपूर्वस्य ।२३। प०वि०-स्त्य: ६१ प्रपूर्वस्य ६।१। स०-प्र पूर्वो यस्य स प्रपूर्व:, तस्य-प्रपूर्वस्य (बहुव्रीहि:)। अनु०-धातोः, सम्प्रसारणम्, निष्ठायाम् इति चानुवर्तते। अन्वय:-प्रपूर्वस्य स्त्यो निष्ठायां सम्प्रसाराम् । अर्थ:-प्रपूर्वस्य स्त्यो धातोर्निष्ठायां परत: सम्प्रसारणं भवति। उदा०-प्रस्तीत:, प्रस्तीतवान् । प्रस्तीमः, प्रस्तीमवान्।
आर्यभाषा: अर्थ- (प्रपूर्वस्य) प्र उपसर्गपूर्वक (स्त्यः) स्त्या (धातोः) धातु को (निष्ठायाम्) निष्ठा=क्त, क्तवतु प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०-प्रस्तीत:, प्रस्तीतवान् । उसने जोर से शब्द किया। प्रस्तीम:, प्रस्तीमवान् । अर्थ पूर्ववत् है।