Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२६
पाणिनीय-अष्टाध्यायी पवचनम् यङि सम्प्रसारणम्
(७) स्वपिस्यमिव्येतां यङि।१६ | प०वि०-स्वपि-स्यमि-व्येजाम् ६।३ यङि ७।१।
स०-स्वपिश्च स्यमिश्च व्यञ् च ते स्वपिस्यमिव्येञः, तेषाम्स्वपिस्यमिव्येञाम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-धातो:, सम्प्रसारणम् इति चानुवर्तते। अन्वय:-स्वपिस्यमिव्येां धातूनां यङि सम्प्रसारणम् । अर्थ:-स्वपिस्यमिव्ये धातूनां यङि प्रत्यये परत: सम्प्रसारणं भवति। उदा०-(स्वपि:) सोषुप्यते। (स्यमि:) सेसिम्यते। (व्येञ्) वेवीयते।
आर्यभाषा: अर्थ-(स्वपिस्यमिव्येजाम्) स्वपि, स्यमि, व्यञ् (धातो:) धातुओं को (यङि) यङ् प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०-(स्वपि:) सोषुप्यते । वह पुनः-पुनः/अधिक सोता है। (स्यमि:) सेसिम्यते। वह पुन:-पुन:/अधिक शब्द करता है। (व्येञ्) वेवीयते। वह पुन:-पुन:/अधिक आच्छादित करता है।
सिद्धि-(१) सोषुप्यते । स्वप्+पङ् । स्वप्+य। स् उ अ प्+य। सुप्+य। सुप्य्+सुप्य। सु+सुप्य । सो+पुप्य । सोषुप्य+लट् । सोषुप्य+त । सोषुप्य+शप्+त। सोषुप्य+अ+ते। सोषुप्यते।
यहां त्रिष्वप् शये' (अदा०प०) धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे' (३ ।१ ।२२) से यङ् प्रत्यय है। इस सूत्र से यङ् प्रत्यय परे होने पर स्वप्' धातु को सम्प्रसारण होता है। तत्पश्चात् सन्यडोः' (६।१।९) से उसे द्वित्व, गुणो यङ्लुकोः' (७।४।८२) से अभ्यास के उकार को गुण और ‘आदेशप्रत्यययोः' (८।३।५९) से षत्व होता है। सोषुप्य' धातु से लट्' प्रत्यय है। ऐसे ही 'स्यमु शब्दे' (भ्वा०प०) धातु से सेसिम्यते और 'व्ये संवरणे' (भ्वा०उ०) धातु से-वेवीयते । यडि सम्प्रसारण-प्रतिषेधः
(८) न वशः ।२०। प०वि०-न अव्ययपदम्, वंश: ६ ।१ । अनु०-धातोः, सम्प्रसारणम्, यडि इति चानुवर्तते। अन्वय:-वशो यङि सम्प्रसारणं न। अर्थ:-वशो धातोर्यडि प्रत्यये परत: सम्प्रसारणं न भवति ।