Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टोका अ० १४ तेतलिपुत्रप्रधानयरितवर्णनम् १९ करोतीति व्यङ्गयति अङ्गहीनान् करोति । 'विइंतेइ ' इति पाठे विकर्तयति छिनत्ति इत्योंवोध्यः । तत्पकारमाह-अप्येकेषां केषांचिदुत्पन्नानां पुत्राणां हस्ताजुलीछिनत्ति, अप्येकेषां केषांचित् बालानां हस्ताङ्गुष्ठान छिनत्ति । एवं पादानुलिकाः पादाङ्गुष्ठान अपि, एवं 'कण्णसकुलीए वि' कर्णशष्कुलीरपि-कर्णानपि तथा नासापुटानि च 'फालेइ ' पाटयति-छिनत्ति, इत्यर्थः । अनेन प्रकारेग एष कनकरयो राजा बालानाम् 'अंगमंगाई' अङ्गानि अंगानि सर्वाग्यङ्गानि व्यङ्ग्यति-छिनत्ति । ततः खलु अनेन प्रकारेण समुत्पन्नानां पुत्राणां विनाशानन्तरम् ' तीसे' तस्याः कनकरथस्य राज्याः पद्मावत्याः देव्या अन्यदा 'पुनरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये-राः पश्चिमे भागे अयमेतद्रूप आध्यात्मिक आत्मगतो उत्पन्न हुए अपने पुत्रों को अंगहीन कर देता। (अप्पेगइयाणं हत्थं गुलियाओ छिंदइ, अप्पेगइयाणं हत्थंगुट्ठए, छिंदइ, एवं पायंगुलियाओ पायंगुढए वि कन्नसक्कुलीए वि, नासापुडाई फालेइ, अंगमंगाई वियंगेइ ) कितनेक बालकों के वह हाथों की अंगुलियों को छेद देता था, कितनेक बारकों के हाथों के अंगूठों कोकाट देता था, इसी तरह वह पैरों की अंगुलियों को पैरों के अंगुष्ठों को, कानों को नासा पुटों को छेद देता था। इस तरह यह कनक रथ राजा बालकों के अंगों का भंगकर देता था। (तएणं तीसे पाउमावईए देवीए अन्नया पुन्धरत्तावरत्तकालसमयंसि अयमेयारूवे अज्झथिए ५ समु. प्पजित्था) इस प्रकार समुत्पन्न पुत्रों के विनाश के बाद उस कनकरथ राजो की रानी पद्मावती देवी के किसी एक समय रात्रि के पश्चिम भाग में यह इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न ( अप्पेगइयाणं हत्थंगुलियाओ छिंदइ अप्पेगइयाणं हत्थंगुष्ठए छिंदइ, एवं पायंगुलियाओ पायंगुट्टए वि कन्नसक्कुलिए वि, नासा पुडाइं फालेइ, अंगमंगाईवियंगेइ)
કેટલાક બાળકોની તે હાથની આંગળીઓ કપાવી નખાવતે હતા, કેટલાક બાળકોના હાથના અંગૂઠાઓ કપાવી નંખાવતે હવે, આ રીતે તે પગની આંગળીઓને, પગના અંગૂઠાને, કાન, નાકને કપાવી નંખાવતે હતો. આમ તે કનકરથ રાજા બાળકના અંગેનું તે છેદન કરાવી નંખાવતે હતે.
(तएणं तीसे पाउमावईए देवीए अनया पुनरत्तावरत्तकालप्तमयसि अयमेवाख्वे अज्जस्थिए ५ समुपज्जित्था )
આ પ્રમાણે જમેલા પુત્રોના વિનાશ પછી તે કનકરથ રાજાની રાણી પદ્માવતી દેવીને કે એક સમયે રાત્રિના છેલા પહેરમાં આ જાતને આધ્યાત્મિક યાવતું મને ગત સંકલપ ઉત્પન્ન થયે કે –
For Private and Personal Use Only