Book Title: Bharat Bhaishajya Ratnakar Part 01
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकर
सङ्कटय सलिलप्रस्थे पक्वा पादस्थिते रसे।। हैड़, पीपल, दाख, मिश्री और धमासा । दत्वा सिता सप्तपलं छागंक्षीरं चतुष्पलम् ॥ इन्हें मधु के साथ लेह बनाकर चाटने से कण्ठ शोष्यं पक्करसं भूयः पचेद्दवीं पलेपनम् । और हृदय की दाह, मूर्छा, कफ और अम्लपित्तका विश्वातिविषयोश्चूर्ण मुस्तस्येन्द्रवयस्य च ॥ | नाश होता है । प्रत्येकमक्षमात्रन्तु क्षिप्त्वा पक्त्वा च भक्षयेत् । [१४३] अभयामलकी रसायनम् शुद्धं तदनुभुजीत काजिकाम्बु प्रसाधितम् ।। (ब्राह्म रसायनम् ), (च. सं. चि. अ. १) माषगोक्षुरसिद्धं वा छागक्षीरं पिवेन्नरः। पञ्चानां पञ्चमलानां भागान्दशपलोन्मि तान ग्रहण्यतिसारहरो लेहो ऽयमपराजितः ॥ हरीतकीसहस्रञ्च त्रिगुणामलकं नवम् ।। ___ अतीस २॥ तोला, कुड़ेकी छाल १० तोला, विदारिंगन्धा बृहतीं पृश्निपणी निदिग्धिकाम् । और काले भांगरे की जड़ ११ तोला । सब को विद्याद्विदारिगन्धाचं श्वदंष्ट्रापञ्चमं गणम् ॥ कूटकर १ सेर पानी में पकावे जब चौथा भाग
| बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलम् । रह जाये तो छान ले । फिर इसमें ३५ तोला | पुनर्नवा शूर्पपण्यौँ बलामेरण्डमेव च ॥ खांड, २० तोला बकरी का दूध मिलाकर पुनः | जीवकर्षभको मेदां जीवन्ती सशतावरीम् । पकावे और सोंठ, अतीस, नागरमोथा, इन्द्रयव शरेक्षुदर्भकासानां शालीनां मूलमेव च ॥ इनमें से प्रत्येक का चूर्ण ११-१। तोला मिलाकर इत्येषां पञ्चमूलानां पश्चानामुपकल्पयेत् । सुरक्षित रक्खें ।
भागान्यथोक्तांस्तत्सर्व साध्यं दशगुणेऽम्भसि। इसे खाकर ऊपर से कांजी से तैय्यार किया
दशभागावशेषन्तु पूतं तत्ग्राहयेद्रसम् । हुआ आहार या उड़द और गोखरू से सिद्ध किया
| हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ हुआ बकरीका दूध पीने से ग्रहणी और अतिसार
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः। का नाश होता है। [१४१] अपराजितोलेहः (यो. र. कास.)
विनीय तस्मिन्निहे चूर्णानीमानि दापयेत् ॥
मण्डूकपर्ष्याः पिप्पल्या शंखपुष्प्याः प्लवस्य च शटी शृङ्गीकणाभार्गीगुडवारिदयासकैः। सतैलैर्वातकासनो लेहोयमपराजितः॥
मुस्तानां सविडङ्गानां चन्दना गुरुणोस्तथा ।। ___ कपूर कचरी, काकड़ा सींगी, पीपल, भारंगी,
मधुकस्य हरिद्राया बचायाः कनकस्य च ॥ गुड़, नागरमोथा और धमासा सब समान भाग
भागाँश्चतुष्पलान् कृत्वा सूक्ष्मैलायारत्वचस्तथा ॥ लेकर चूर्ण बनावें और उसमें तिलका तेल
सितोपलासहस्रन्तु चूर्णितं तुलयाधिकम् । मिलाकर चाटने योग्य करलें यह अवलेह वातज
तैलस्य द्वथाढकं तत्र दद्यात् त्रीणि च सर्पिषः॥ कासको नष्ट करता हैं।
साध्यमौदुम्बरे पात्रं तत्सर्व मृदुनामिना । [१४२] अभयादि लेहः (यो. र. अ. पि.) | ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् । अभया पिप्पली द्राक्षा सिता धन्वयवासकम् । क्षौद्रप्रमाणं स्नेहाद्धं तत्सर्व घृतभाजने । मधुना कण्ठहृद्दाहमुश्लेिष्माम्लपित्तनुत् ॥ तिष्ठेत् सम्मूच्छितं तस्य मात्रा काले भयोजयेत्
For Private And Personal Use Only