Book Title: Bharat Bhaishajya Ratnakar Part 01
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चूर्ण प्रकरणम् ]
www.kobatirth.org
परिशिष्ट
अथाकारादिचूर्णप्रकरणम्
( ९०२० ) आकारकर भादिचूर्णम्
(शा. सं. । खं. २. अ. ६ ; न. मृ. । त. ३ ; वै. र. । वाजीकरणा ; यो. चि. म. । अ. ३; भा. प्र. म. ख. २ वाजीकरणा . ) आकारकरभः शुण्ठी कङ्गोलं कुङ्कुमं कणा । जातीफलं लबङ्गं च चन्दनं चेति कार्षिकान् || चूर्णानि मानतः कुर्यादहिफेनं पलोन्मितम् । सर्वमेीकृतं सूक्ष्मं माषैकं मधुना लिहेत् ॥ शुक्रस्तम्भकरं चूर्ण पुंसामानन्दकारकम् । नारीणां प्रीति जनन सेवेत निशि कामुकः ॥
अकरकरा, सोंठ, कंकोल, केसर, पीपल, जायफल, लौंग और सफेद चन्दन इनका चूर्ण ११ - १ | तोला तथा अफीम ५ तोले लेकर सबको एकत्र खरल करके रक्खें ।
मात्रा -- १ माशा ।
इसे रातको शहदके साथ सेवन करनेसे शुक्र - स्तम्भन होता और स्त्री समागममें विशेष आनन्द आता है।
( १ माशा में आधामाशा अफीम आती है। अतः समझ बूझकर खाना चाहिये । )
(९०२१) आभादिचूर्णम्
( व. से. । रसायना. )
आभाश्च सोमराजीच समभाग विचूर्णिताम् । नरः क्षीरेण संपीत्वा स कृशः स्थूलतां व्रजेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
૪૬૨
देहकम्पे च शोषे च योगमेतत् प्रयोजयेत् । मासमात्रोपयोगेन मतिमाञ्जायते नरः || harat स्मृतिमांचैव वली पलितनाशनः ॥
बबूल की फली, और बाबचीके बीज समान भाग लेकर चूर्ण बनावें ।
इसे दूध के साथ पीने से कृश व्यक्ति स्थूल हो जाता है।
यह चूर्ण शरीरकम्प और शोष में भी उपयोगी है । इसे १ मास तक सेवन करने से बुद्धि, मेधा और स्मृतिकी वृद्धि होती तथा वलि पलितका नाश हो जाता है ।
( मात्रा - १॥ - २ माशा । ) (९०२२-२४) आमलकयोगाः ( रा. मा. । रसायना. ३२)
मासमामलकचूर्णमश्नतः साज्यमाक्षिकतिलैर्विमिश्रितम् । वाक्प्रवृत्तिरचिरात्प्रजायते
कान्तिमच नवयौवनं वपुः ॥ घृतामलकशर्करातिलपला शत्रीजानि यः समान शयनस्थितो मधुयुतानि खादेन्निशि वली पलितवर्जितस्तरुणनागतुल्यो बले बृहस्पतिसमः पुमान्
भवति सोऽचिरेण ध्रुवम् ॥
For Private And Personal Use Only
चूर्णमामलककृतम्भसा सर्पिषायमधुनाऽथवा निशि ।