Book Title: Bharat Bhaishajya Ratnakar Part 01
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
घृतप्रकरणम् ]
www.kobatirth.org
परिशिष्ट
अथाकारादिघृतप्रकरणम्
(८८४२) अगस्तिपुष्पघृतम्
( भा. प्र. म. खं. २ । वातरक्ता. ) अगस्तिपुष्पचूर्णन माहिषं जनयेदधि । तदुत्यनवनीतेन देहजं स्फुटनं जयेत् ॥
अगस्ति ( अगथियाके ) फूलों का चूर्ण भैंसके दूध में डालकर उसका दही जमावें और मक्खन निकाल लें ।
यह घृत स्फुटित वातरक्तको नष्ट करता है । ( इसे खाना तथा लगाना चाहिये )
(८८४३) अगस्त्यघृतम् ( हा. सं. 1 स्था. ३ अ. ६ ) पिप्पली चित्रकं चैव चव्यं पिप्पलिमूलकम् । अजमोदा गजकणा क्षारौ द्वौ लवणानि च ॥ एतान्यर्धपली मात्रा प्रस्थं चापि तुषोदकम् । प्रस्थमत्र घृतं देयं प्रस्थं चैवार्द्रकं रसम ॥ भृङ्गराजरसप्रस्थं प्रस्थं तु मातुलिङ्गकम् । दधिमस्थद्वयं क्षिप्त्वा द्वौ प्रस्थौ नवनीतकम् ॥ पचेन्मृद्वनिना तावद्घृतं यावत्मदृश्यते । अवतार्य प्रयोक्तव्यं पाने भोजनकेपि वा ।। मन्दाग्नीनां च गुल्मानामजीर्णानां विनाशनम् ग्रन्ध्यर्बुदापचीकासथूलश्वासनिवारणम् ॥ ग्रहणीश्वयधूनां च कमीणां गुदकीलकम् । अर्शसां वस्तिशूलानां हृद्रोगाणां विशेषतः ॥ नाशयेच्चाशु योगाच्च भास्करातिमिरं यथा । मन्दाग्रीन नाशयत्येव कृतं चेति ह्यगस्तिना ।।
।
Acharya Shri Kailassagarsuri Gyanmandir
૪૨
कल्क — पीपल, चीतामूल, चव, पीपलामूल, अजमोद, गजपीपल, जवाखार, सज्जीखार, पांचों नमक; प्रत्येक औषधि २॥ - २॥ तोले लेकर सबको एकत्र मिलाकर पानीके साथ पीस लें ।
द्रवपदार्थ - कांजी २ सेर, अदरक का रस २ सेर, भंगरेका रस २ सेर, बिजौरे नीबूका रस २ सेर और दही ४ सेर |
४ सेर नवनीत (मक्खन) और २ सेर घी तथा उपरोक्त कल्क और द्रव पदार्थोंको एकत्र मिलाकर मन्दाग्नि पर पकावें । जब पानी जल जाय तो पोको छान लें 1
इसे पिलाने या भोजनके साथ खिलानेसे अग्निमांध, गुल्म, अजीर्ण, ग्रन्थि, अपची, अर्बुद, कास, शूल, स्वास, ग्रहणी रोग, शोध, कृमि, अर्श, बस्ति शूल और विशेषत: हृद्रोगका नाश होता है । यह घृत अग्निमांद्य अवश्य ही नष्ट कर देता है ।
For Private And Personal Use Only
( मात्रा - १ से २ तोले तक )
(८८४४) अनन्तायं घृतम् ( व. से. । रक्तपित्ता. )
अनन्ताशारिवापद्मं सलोभ्रं नीलमुत्पलम् । कल्कैरेतैः पचेत्सर्पिः सक्षीरं नावनं परम् ।। रक्तपित्तं प्रशमयेनारीणां प्रदरं तथा । हस्तपादाङ्गदादेषु ज्वरे रक्ते तथोर्ध्वगे ॥ वासाघृतं शताव सिद्धं वा परमं हितम् ||
कल्क - अनन्तमूल, सारिवा, कमल, लोध