Book Title: Bharat Bhaishajya Ratnakar Part 01
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ककारादि-आसवारिष्ट
(२७३)
८९६] कुमार्यासवः (३) (यो. र. गुल्म.) | क्षय, आठ प्रकार के उदररोग, छः प्रकार की कुमार्याश्च रसद्रोणे गुडं पलशतं तथा। बवासीर, वातव्याधि और अपस्मार आदि अनेक तुलांघिसंख्यां विजयां क्वाथयेत्तज्जलार्मणे ॥ | दारुण रोगों का नाश होता है । चतुर्थीशावशेषे तु पूते तस्मिन्निधापयेत् । इसे १५ दिन तक सेवन करने से मन्दाग्नि, मधुनश्चाऽऽढकं दत्त्वा धातक्या द्विपलाष्टकम् ॥ उदरशूल, आठ प्रकारके गुल्म और नष्टपुष्प (स्त्रियों स्निग्धभाण्डे विनिक्षिप्य कल्कं चैव प्रदापयेत् । को मासिक स्राव न होना) नष्ट होते हैं । जातीफलं लवङ्गं च ककोलं च कबावकम् ॥ ८९७] कूष्माण्डासवः (ग. नि. अ. ६) जटिलाचव्यचित्रं च जातीपत्रो सककेटम् । कमांडं जर्जरीकृत्य रसमादाय यत्नतः। अक्षं पुष्करमूलश्च प्रत्येकं च पलं पलम् ॥ोडा दातव्यं वर्णमेषां विनिक्षिपेत ॥ मृत शुल्व तथा लोहं शुक्तिमात्र प्रदापयेत् । । कटत्रिक लवच चातर्जातं तथैव च । भम्यां वा धान्यराशौ वा स्थापयेद्दिनविंशतिम् ॥ कडोलकं जातीफलं जातीपत्री प्रियङ्गुकम् ॥ तमुद्धृत्य पिबेन्मात्रां यथा चाग्निबलाबलम्। कपित्थं वत्सकं चैव बीजं गोक्षुरकस्य च । पञ्चकासं तथा श्वासं क्षयरोगं च दारुणम् ॥ सत्वं गुडुच्या मार्गी च बलाबीजं तथैव च ॥ उदराणि तथाऽष्टौ च षडांसि च नाशयेत् ।
| इपुषा क्रमुकं चैव देवदारु मदावहम् । वातव्याधिमपस्मारमन्यानरोगान्सुदारुणान् ॥
| गायत्रीसारजलदं चित्रकं च फलत्रिकम् ॥ जाठरं कुरुते दीप्तं कोष्ठशूलं च नाशयेत् ।
| रास्ना यष्ट्याहकं चापि तुम्बरु नागकेशरम् । गुल्माष्टकं नष्टपुष्पं नाशयेदेकपक्षतः॥
| ग्रन्थिकं चाजमोदा च कारवी दीप्यकस्तथा । कुमारिकासवोह्येष बृहस्पतिविनिर्मितः॥
कन्फलं च तुगाक्षीरी आकल्लकमुटिंगणम् ॥ १ सेर ९ छटांक भांगको ३२ सेर जल में
कलिङ्गकाश्च काकोली शठीमोचरसं धनम् । पकावें जब चौथा भाग शेष रहे तो उतार कर | कोकिलाक्षस्य बीजानि कसेरुः सहदेविका ॥ छान लें । फिर घीकुमार का रस ३२ सेर, गुड़ | भूनिवं चविका स्पृक्का पनकं च निशाद्वयम् । ६। सेर, शहद ८ सेर, धाय के, फूल १ सेर, धान्यकं सुरदाली च क्षीरकन्दं तथैव च ॥ जायफल, लौंग, कंकोल, कबाबचीनी, जटामांसी, एतानि चाक्षमात्राणि लोहचूर्ण पलाष्टकम् । चव, चीता, जावित्री, काकड़ासींगी, बहेड़ा, पोखर- धातक्याः शोडषपलं घृतभाण्डे निघापयेत् ॥ मूल प्रत्येक ५-५ तोला । लोह भस्म और तांबा
मासाधं च तथा भूमौ निक्षिपेदतियत्नतः । भस्म प्रत्येक २॥२॥ तोला लेकर यथा विधि
अनेन विधिना सिद्ध आसव परिकीर्तितः ।। सन्धान करके भूमिमें अथवा अनाज के ढेरमें दबा | पीत्वास्य पलमेकं तु प्रातरुत्थाय नित्यशः। दें। फिर २० दिन पश्चात् निकाल कर छान कर
धातुक्षयं च मन्दामिं प्रमेहं पाण्डुमेव च ॥ अग्निबलानुसार सेवन करावें ।
असि ग्रहणीदोषान् प्लीहोदरभगन्दरान् । इसके सेवन से ५ प्रकार की खांसी, श्वास, · आमवातं रक्तपित्तं श्लेष्मरक्तं तथैव च ॥
For Private And Personal Use Only