Book Title: Parambika Stotravali
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020537/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // shriiH|| zrImatI samastajagadIzvarI parAzakti vijayate tarAma -~-~zrI parAmbikA svotrAvalI / / zrIgaNezAyanamaH // zrImadguruzrIpAdukAbhyo namaH // OM zrImatparAMbikAprakAzavimarzasAmarasya nirvANAkhyacaraNacatuSTayebhyo namaH // OM zrI sarasvatIzrIpAdukAbhyo namaH // OM zrI zrI nAgaNecInAmnIkuladevI zrI pAdukAbhyo nmH|| OM zrIcAmuNDAzrIpAdukAbhyo nmH|| uzrIhiMgulAmbA zrIpAdu kAbhyo namaH OM zrIjalandharanAtha zrI pAdukAbhyo namaH / OM zrI durgAmbA zrI pAdukAbhyo namaH // OM zrI bAlAtripurasu. ndarI zrIpAdukAbhyo namaH // zrI samastajagadIzvarI zrI manmahAtripurasundarI zrI pAdukAbhyo namaH // zrI madasmapitacaraNakamalebhyo namaH // zrIman marudezAdhIza yodhapura nAtha haMsavaMzAvataMsa rAThor3akulaziromaNi nikhila bhUpotaMra maNimAlAmarIcinIrAjita pAdapaGkajasya rAjarAle hArAjAdhirAja mahArAjA'STottarazata zrIyata' jena pUjyapAdArAdhya zrImadAnanda For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pyeNa jhopeMdrarudramaheMdraprabhRtyazeSalekhamukuTamAlAmANinIrAji tapAdapIThikAyAzcaturdazabhuvanAdhIzvaryA zrImanmahA tripurasu. ndaryAzcaraNapaGjacinmakarandamadhulihA sarbopamAvirAjamAna rAjarAjezvara mahArAjAdhirAja mahArAjA'STottarazata zrIyuta zrIjasavantasiMha zAsanasthitena zrIzivarASTrAdhIza caturyAmA dhipatinA rAvarAjena zrIzobhanasiMhena svarNasiMhopanAmnA viracitA zrIhaiyaGgavIna hRdayAyAH srvaadimaayaaH|| zrIparadevatAyAH stotrAvalI yodhapura yantrAlaye mudrApayitvA prakAzitA // For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriignneshaaynmH|| zrIparadevatAyAH stotraratnAvalI likhyate / zrImadgurupAdukAbhyo namaH // sarveze sarvarUpemba sarvazaktidhare zive / dAsasya te mahe zAni duHkhaM dUrataraM kuru // 1 // bhrAbhyamANaM svakaughaiH pur| cIrNairdayAnidhe / tamAzvAsaya mAM devi duHkhaM0 // 2 // ahaM tu duHkhayogyosmiAnAcArarataH pare tathApi zaraNApanno duHkhaM0 // 3 // dayAcitnAsadRzI tava naastynydevtaa| duHkhadAriyUharaNI duHkhaM0 // 4 // vikarmAkarmarud duHkhI jAtonAmajapAttava / prAyazcittakadevA'haM duHkhaM0 // 5 // dayAnidhiritikhyAtA zaraNAgatavatsalA / adhamoDAriNInAmnA duHkhaM0 // 6 // durgANica taratyAzubhadranAmajapAttava / iti satyenadevozi duHkhaM0 // 7 // tavanAmaprabhAveNa sakalAhi mano rthaaH| mamasantumahezAni duHkhaM0 // 8 mahAduHkhaughadalI mahApAtakanAzini / mahAdevi namaste'stu duHkhaM . nAmanAvaMsamArUDhastaretsaMsArasAgaram / OM duHkhaM0 // 10 // kalyANi kAli kali For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) zi kaamshivshobhitdkssbhaage| kalyANakAriNi kalAhare parezi mAMtrAhi pAhi paramezi namonamaste // 11 // sarvaduH khaharaM stotraM ghorduHkheptthennrH| duHkhaughAtsaMpramucyeta mahAdevyAH prasAdataH // 12 // itizrIsarvaduHkhaharaM stotraM saMpUrNam // zrInAthakRpayAlabhyaH sAmarasyavilAsini / tesvarUpaprakA zome hadibhUyAdahanizam // 1 // koTyagnIndinasaMprakhyo vyApyavyAppakatAMgataH tesv0|| 2 // pUrNaHsRSTisthitilayakartA kartAvabodhakaH / tesva0 // 3 // abodhaniviDadhvAntadhvaMsako'tyantaharSadaH / tesva0 // 4 // bhavasarpabhayatrAsaharaNa taakssysnnibhH| tesva0 // 5 // antarmukhainityalabhyo balabhya stdvhirmukhaiH| tesv0||3|| anekajanmasaMsiddha yogAbhyAsa prakAzitaH / tesva0 // 7 // aizvaryajJAnavairAjJa dharmazrIyazasAM pradaH / tesva0 // 8 // ekonAnAbhAsakArI hyanekaikaprakAzakaH tesva0 // 9 // svarUpaprakAzASThakaM zrIparAyAH kRpAsAgarAyAH paThedyaH prabhAte // prakAzAbhilASI parapremayukto bhavettasyacitte svarUpaprakAzaH // 10 // zrIprakAzASThakaM saMpUrNam // . OM zrI antesmRtidAyinI vijayatetarAma pampe zaraNye mahezi prapannAtihantri prabhAvaiH kAle padAjaM tvadIyaM manomenajahyAta For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) zi kaamshivshobhitdkssbhaage| kalyANakAriNi kalaGkahare parezi mAMtrAhi pAhi paramezi namonamaste // 11 // sarbaduH khaharaM stotraM ghoraduHkhepaThennaraH / duHkhaughAtsaMpramucyeta mahAdevyAH prasAdataH // 12 // itizrIsarvaduHkhaharaM stotraM saMpUrNam // zrInAtharupayAlabhyaH sAmarasyavilAsini / tesvarUpaprakA zome hRdibhUyAdahanizam // 1 // koTyagnIndinasaMprakhyo vyApyavyAppakatAMgataH tesv0|| 2 // pUrNaHsRSTisthitilayakartA kartAvabodhakaH / tesva0 // 3 // abodhaniviDadhvAntadhvaMsako'tyantaharSadaH / tesva0 // // bhavasarpabhayatrAsaharaNe taakssysnnibhH| tesva0 // 5 // antarmukhainityalabhyo ghalabhya stdvhirmukhaiH| tesv0||3|| anekajanmasaMsiddha yogAbhyAsa prakAzitaH / tesva0 // 7 // aizvaryajJAnavairAjJa dharmazrIyazasA prdH| tesv0||8|| ekonAnAbhAsakArI hyane kaikaprakAzakaH tesva0 // 9 // svarUpaprakAzASThakaM zrIparAyAH kapAsAgarAyAH paThedyaH prabhAte // prakAzAbhilASI parapremayukto bhavettasyacitte svarUpaprakAzaH / / 10 // zrIprakAzASTakaM saMpUrNam / / OM zrI antesmRtidAyinI vijayatetarAma pampe zaraNye mahezi prapannAtihantri prabhAvaiH kAle padAbjaM tvadIyaM manomenajahyAta For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thAtvaM prasIda // 1 // nirasyaivadehAdisarva svabhAvaM sahasrArkatulye sadAnanda pUrNe / vizetAvake devi rUpe manome tathA tvaM prasIda prapanne parezi // 2 // zrutInAM zirobhiH stute sArarUpe pare sAmarasya sva rUpe tvadIye rahasyaziva proktazAstrasya mAtarmanodhAraNA nizcalA me sadAsyAt // 3 // idaMtAya sarvamamba prasAdAttava zrIgurozcasvarUpaM yathAhaM // nijAnaMdarUpe tathAdevi vidyAM kRpAH kaTAkSaiH zive tvaM prasIda // 4 ||prvisstthN kRpAtaH prakAzAtmake te padAbje manonApasat kadAcit tataH kApikAruNyalilAvilAse tathA svAnubhAvena mahyaM prasIda // 5 // prabaddhomanolirmadI yastvadIya padAbje yadisyAtsvabhAvAtiramye // tadAnyairazeSaiH zive muktyupAyai ralaMyogayAgAdikairbhaktigamye // 6 // kartu hyakatu tathAcAnyathaiva mAtaH prakartuca zaktAtvamekA // ityeva matvAzaraNaMgataste mAMtrAhi mAMtrAhi kRpAIcitte // 7 // yadya pyahaM tripurasundari kAmayuktaH krodhI khalaH kapaTayugviSayAnuraktaH // pApI tathApi zaraNAgatavatsale tvatpAdAravindayugalaM zaraNaM prapaye // 8 // kRpAbdhiguNAbdhiH sukhAbdhiH parAmbA parapremapAthonidhizcandravakA // mahAvizvasindhoH sadAdIrgha naukA // punameM punarjalpatoyAMntu ghasrAH // 9 // imAM zrIjaga jIvanistArakaustutiM yaH paTheddhyAna sadbhAvaniSTaH // sadAzrI parAmbAprasAdAnmanuSyaH padaM yAtyanaupamyaramyaMtadIyam // 10 For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // itizrIjagajIvanistArakIstutiH samAptA // alauki kakalAnidhirvadanarUpaIze tava sadodayayutonvahaM prakaTatApahA rI nRNAm // satAMhRdayapaGkajapramuditaHsvaMyapUrNito jayatya virataM ziva bhavasamudrahAriprabhaH // 1 // cakAstpatitarAM mukhaM hariNalakSmahInaHzazI // nijasmaraNarAgiNAM janani jAjya hArIvaraH // apUrvaihatAvakaM sukhasamAjasaMvarddhakaH kirat smitasudhArasaM jagati pApatApApanut // 2 // viraMcyaghaTito drutassakalakAlazobhA'nvita stavAnanasudhAkaroviSayabhAvadaraM gmH|| akAmijanabhAvito'pyakhilakAmasaMdohano jayatya dhikarociSAM paTalamaNDalo'khaNDalaH // 3 // ayaM samudayI sadA vadanacandra Idhye zive // nitAMtamudayaMkaraH sakalaloka nAmaH prabhuH // guNAkaravibhAkaronikhiladoSahArI nRNA manA dinidhanobhavatvavitApazAntyamama // 4 // tavAnanasudhAnidhirhasati vizvavArAM nidhi praphullati zivAnanaM kamalamamba kAlAmbude ||prkaashti rUpApagAmavati dAsatApApahA maho smitasucandrikA kaDati nIlakaNTaM varA // 5 // tavAnanasudhAni dhi stutimimAM tritApApahAM cakoranara AlapenmukhasudhAkara cintayan // mukhenduvinivardhite vilasite rupAsAgare rasaM hanubhavatyasau sakalakAmatRptipradam // 6 // itizrIalauki kamukhanducandrikAstutiH samAptA // zrImahAgvaibhavavidhAyinI vijayatetarAm // karuNAyamAnanayanAM nijamukhakAntiparAka For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tenduzAbhAm lalitA sumandahasitAmambAmakhilezvarI vande // 1 // aikSavacAeM bANAna pusspmyaajaatruupmyaa||paashsRnnii saMdadhatIM sudatI svAnandasundarIM vande // 2 // karuNAkalitA pAGgI cArvaGgI sakalalokanirmAtrIm // dhAtrI samastajagatAM caJcaccandrAIzekharAMvande // 3 // smerAdhikazobhimukhIM mA. NikyAbharaNazobhitAGgalatAm / / mRganAbhivinduniTilocitrA ruNacailazobhinIM vande // 1 // nijamukhaniHsRtavANIviji tasudhAsArasarvasaubhAgyAm // AjJAdhInacaturdazabhuvanAM kAme zvarAGganAM vande // 5 // harSitabhaktamayUrAM cidghanarUpAM sanA tanIMtripurAm // karuNArasaparipUrNA madvaitAnandinIM vande // 6 // kAzmIrakAntivarNI taraNIMmavasindhukhedayuktAnAm // ku kumacarcitadehAM zobhAguNarUpavAridhiM vande // 7 // dhAmatraya liMgatrayapuratrayatriguNidevapurA // vartanazIlA turyA turyA'tIta svarUpiNI vande // 8 // bhaktasyakalpalatikA kAmadudhAM cintitArthadAyimaNim // akSayanidhimanojJAM svAmRtasaMjIvanI Sadhi vande // 9 // zyAmA tArA tripurA bhuvanezI bhairavI chinA dhUmA supItavasanA sumukhI kamalAmayIM vande // 10 // etaddazakaM mAtuH zrIlalitAyAH samastarUpAyAH // prAtaHpaThati sayAyAdbhaktobhAsvanmaNidvIpam // 11 // zrIgurudarzitava mani tiSThanadhyAyan parAmbikArUpam // nizcalabuDyA nityaM For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paThan parAmbApadaM yAti // 12 // iti zrIAsiaubhAgya dazakasamAptimaphANIt // zrImatI vAGmanotItasvarUpasauMdaryAM vijayatetarAm // shriignneshaaynmH|| ukalyANi kAli kamalAsanikAma rUpe kRSNArcitAMdhiM kamale kamalAyatAkSi // kAmAkSi kAla bhayakartini komalAgi saMsArajAlapatitaM jagadambarakSa // 1 // eNAGkabhAnuhutabhuGnayane trizakte herudrapUjitapade praNatArti hantri ekAkini praNatapAlini vizvarUpe saMsArajAlapatitaM jagadamba rakSa // 2 // Izezvari pralayasaMsthitisRSTikarSi svA smaikyabhAvanaparAyaNa bodhadAtri ekAgracittanijabhaktaratAspade mAM saMsArajAlapatitaM jagadamba rakSa // 3 // lajAbhayAdipazu pAzavinAzakatri vANIlamudra tanayAparivIjitAni // udyatsa hasrakaravarNasamAnakAnte saMsArajAlapatitaM jagadamba rakSa // 4||hiiNbhaavnaaprkttitsvpdaarvinde hekalpavATimaNimaNDa pamadhyasaMsthe // hezambhuvamavicarajanazIghUlabhye saMsArajAlapa titaM jagadamba rakSa // 5 // harSapraphullanayane harikezayone hA lAmadapramudite hariNAGkamaule // haiyaGgavInahRdaye hayamedhatuSTe For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsArajAlapatitaM jagadamba rakSa // 3 // sarvAtmike sakalalo kanivAsabhUme saMdhyAruNAmbaradhare'ruNapuSpapUjye / sanmAnazA lipariSevitapAdapane saM0 // 7 // kalyANavRSTikaruNAkaTA kSapAte kAmaprasAdini kalaMkahare kulezi // muktAsuhArakucabhAranatAGgayaSTe saM0 // 8 // harSaprade hariNazAvakanetrayugme helor3atAgaNitapApajane gaNezi // gAyatri gAnarasike gaja. vakramAtaH saM0 // 9 // labdhasvarUpaparamekhilabhAvavijJe hepu. pavANaparizobhitahastapajhe // AdAnadAnarahite himazailakanye saM0 // 10 ||hiiNkaarmntrjpttprsNtusstt nahIzrIgirAdikasamastakalatrarUpe // nAsAgramauktikalasadanAravinde saM0 // 11 // sarvottamAsanagate paramAtmarUpe bAhayAdikA Takasamarcanasuprasanne // zrutyantargatacaraNe karuNAkare mAMsaM. // 12 // kalpAntazambhukRtatANDavasAkSiNi tvaM satyasvarUpiNi sanAtani sarvamantri / bhaktaniveparamamaGgaladivyamarne saM0 // 13 // lakSmIzvaraprabhRtidevavaraprapUjye svAhAsvadhAstanayuge priyakapriyezi // durge zive paramahaMsapadaprade mAM saM0 // 14 // nahIMkAranAmajapabhogavimuktidAtri bhaNDapracaNDadalini prakaTaprabhAve // hedaNDanAthanamitAdhUiyuge zaraNye saM0 // 15 // zrImaMtrarAjayutametadalakSyarUpaM stotraMpaThedbhuvijanaH paradevatAyAH mUrtinidhAya hRdaye sahivizvajAlaMsachidyayAtisukhamAtulikaMpa rNyH||9||nnoyNsvrnnaakhystv jananipAdekAraNa pAdRSTya tasya svarUtaparitApaMparihara // madarthemAtati prakaTaya rUpAnte stu namanaM kuru tvaM vijJapti tribhuvanamahArAjamahiSIm // 17 // For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itizrIparadevatAlakSyavahmavidyAjagajAlanAzanastotraM sNpuurnnm| __ zrImatI saMvidrUpiNI vijayatetarAm // sarvAvasthAsvapi tathA sarvadezeSu vai punH|| sarvakAleSu saivaikA zaraNaM paramaM mama // 1 // tripurA vRhmasaMvichIH parA sacci sanAtanI // IzvarI paramezAnI zaraNaM paramaM mama // 2 // sAmarasya svarUpA ca ciddhanAnandadAyinI nityA zuddhA ca buddhA ca za0 // 3 // pUrNAhantAtmikA pUrNA paramA paramottamA paravAtmikA devI sh0||4|| citizcillakSaNAcArA cai tanyAcintyarUpiNI // carAcarasvarUpAca za0 // 5 // sakRddhA tA bhAsamAnA bhAsvatI varadAyinI // vimAnA vimalA vi. zvA za0 // 6 // anirdezyAdvitIyA ca sAkSiNI cAkSarA zivA anantAnantarUpA ca za0 // 7 // UhApohavinirmuktA heyopAdeyavarjitA // asTazyA svAtmarUpAsA za0 // 8 // yadbhAsA bhASitaM sarvaM jagadetacarAcaram // paraM jyotiHsvarUpA sA za. // 9 // alakSyA lakSitA sarvaiH svAtmIkRtya ca sarvadA // anubhUtisvarUpA yA za0 // 10 // antarlakSyA yogijanairba hirlakSyA'lpabuddhibhiH // antarbahizca sarvajJaiH za0 // 11 // nijAnandAtmikA nityA navInAnandadAyinI // niraMjanA nityalAbhA za0 // 12 // niSkalaGkA nirAbhAsA nityotkRSTA nirAkulA // nirmAnamohA nityazrIH za0 // 13 // lokottarAnuttarA ca hyalaukikagatiH satI // anantarA sAratarA za0 // 14 // zUnyA zUnyAlayA zAntA zantyatItAkhilezvarI // la.atAsarvasiddhAntA za0 // 15 // svatantrA kAlakalanA For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir honA vichinnarUpiNI // ananyabhAtA virajA za0 // 16 // tattvaM cAsi padavyaktA'yamAtmA brahmavizrutA // brahmAsmyahaM tathArUpA za0 // 17 // ahaM brahmAsyahaM brahmAsmyahaM brahma vimarzitA // guruvaktoditA yA sA za0 // 18 // sarvakhalvi damevAhaM nAnyadasti snaatnm||shriimdbhaagvtN rUpaM za0 19 // carAcarAkhilAdhArAtriMzattatvarUpiNI // tatvAtItA parAtmA sA sh0|| 20 // itistotraM mahApuNyaM parA dhyAtvA ptthennrH|| stotrArthamAnasonityaM sobhiissttphlmaanyaat|| 21 // vedavedA ntavAkyArthamantratantrArthasaMyutam // stotraM punaH punarjaptvA sadAbhyAsI sukhIbhavet // 22 // iti zrIcaraNazaraNadastotraM samAptam // OM atyantasundarAkAre sukumAre manohare // vAGmanAtIta rUpe me vardhatAM premavardhatAm // 1 // koTisUryasamaprakhye ko TizItAMzuzItale // premAmbudhau guNanidhau vardhatAM premavardhatAm // 2 // AbhiSecanike nityamaGgale nityazobhane // dayAbhU tahRdaye vardhatAM premavardhatAm // 3 // kamalAkiGkarIkoTiSevite nityabhAskare // bhaktamAnasage nityaM vardhatAM premavardhatAm // 4 // caturdorlatike pAzagRNibANadhanurdhara ||ksmiNshcidrunne dhAnni vardhatAM premavardhatAm // 5 // paramezvarAnubhave parame zaikatAite zrutizekharasaMgIte vardhatAM premavardhatAm // 6 // dyaahgntpaatndlitaashesskshmle|| parapremAspadIbhUte vardhatAM premavardhatAm // 7 // bhaktasaMjIvane svache sarvAnullayazAsane / smaraNAcchIghavarade vardhatAM premavardhatAm // 8||premaassttkmi For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daM proktaM premAsyadaprasAdataH / yaH paThenmanujaH premNA sahine manidhirbhavet // 9 // itizrIpremASTakastotraM saMpUrNam // mAtRkAprapaMcarUpanAdavindumayI vijayatetarAm / / hai akhaNDAnandinI cAyA indubindamukhIzvarI // umohA pohanirmuktA RrUpA RsvarUpiNA // 1 // lUrUpAlasvarUpA ca ekAnekasvarUpiNI // aindrIsupUjitA umityakSarArthasvarU piNI // 2 // auddhatyadaityadalinI hyambikA aHsvarUpiNI // kamalAnAthasaMpUjyA khaDkheTakadhAriNI // 3 // gaNezajananI ghaNTAnAdatrAsitazAtravA // DakarAcaraNApannavizvavAsavinA zinI // 4 // chatracAmarazobhAyA jalajanmanibhekSaNA // jhaGkAranapurArAvazobhanIyapadAmbujA // 5 ||trkaaraakssrruupaa ca TakArAkSararUpiNI // ThasvarUpA DasvarUpA DhAkatirNarUpi NI // 6 // tatsadrUpasvarUpAca tharUpA daNDinIzvarI // dhananAthasadAsavyA naranArAyaNastutA // 7 // padmAvANIca lnycaarucaamraabiijitaanggikaa|phttkaarmntrmhaatmynaashitsvii yazAtravA // 8 // balabhadrasamArAdhyA bhavabhAgyA madiSTadA / / yamapAzabhayatrAsanAzinI raNazobhinI // 9 // lalitAlApalIlAdayA varadAnadhuraMdharA // zaradindunakhajyotsnAhRtahArdata moguNA // 10 // SaDadhvAtItapAdAbjA sadA sarveSTarUpiNI // haMsamantramayI llA kSakArAntyasurUpiNI // 11||kssruupaa llasvarUpA ca sadAsarvezvarapriyA // SaTatriMzattatvarUpAca zaracApakarAmbujA / / 12 / varuNopAsitAlakSmIlAlitAM. nisaroruhA // ramaNIyapadAmbhojA yajJarUpA mhaambhaa| 13 // For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavyabhAvajanasvAnta maNidvIpakRtAspadA // balarAmAnujAcyA ghiH phaladbhaktisukhapradA // 14 // paramezvarAbhedadAtrI namanmu ktividhAyinI // dharmAdharmahavitRprasannamukhapaGkajA // 15 // daNDanAthasvarUpAca tatsvarUpANakAriNI // DharUpiNI DarUpA ca TharUpA TasvarUpiNI // 16 // JakArANasvarUpA ca jhalla. rInAdatoSitA // janmamRtyu jarAvyAdhinAzinI chalavarjitA // 17 // calanmInabhayatrastasAraGgakamalekSaNA // ukAravarNa rUpA ca ghaTAkAravarastanI // 18 // gaMgAdharasukhAdhAraramaNIya. vapuSpatI // khaladaityakRtAhArA kalikartavyanAzinI // 19 // aHsvarUpA cAnnapUrNA aunntypddaayinii|| OMkArasarvamantrA gyA aiM kArAcintyavaibhavA // 20 // ekAkArasvarUpAca lukA rA lasvarUpiNI // RkArArNA svarUpA amniAyasvarUpi NI // 29 // uvAcyadevatArUpA IrahasyArtharUpiNI // indra jyapadA rAdhyarUpA dvaitasvarUpiNI // 22 // akhaNDAnandinI kalpA caNDikATasvarUpiNI // tAriNI pArbatI yajJasvarUpA samarUpiNI // 23 // akArAdikSarAnta kSakArAdyAntanAmaka m // aSTottarazataMzreSTaM sarvezAyA:paThennaraH // 24 // nityaMdhyA vAparAMdevIM sadAtadgatamAnasaH // vizvAsenatyarAsiddhi mahi kI cAparAMlabhet // 25 // itizrIsarvavedazAstramayI mAtRkA' kSamAlA'STottarazatanAmAvalI samAptA // uhariviracinutaM zivapUjitaM paramamaGgaladAyakamavyayam // nikhilalokanivAsapadaM paraM smaramanastripurApadapaGkajam 1 // bhuvanabhItiharaM surabhUruhaM trividhatApaharaM mamatApaham // For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) trisurazaktisadAsukhalAlitaM smr0|| 2 // munimanomayakozadhanaMzivaM sakalasevyamalaukikamadbhutam // sakalatIrthamayaMsu manoharaM smara0 // 3 // zrutizirodhRtamIpsitamAmazaraNadaM zaraNAgatavatsalam // sakalazAstrarahasyamanantakaM smara0 // 4 // gaNipavidhvajakAsulaMkRtaM nkhmnniprbhvaahpttaamsm||mm tubhAgyamahodbhutamakSayaM smara0 ||5||gururuupaajnmaansmaavit kvaNitanUpurahaMsakasaMyutam // caraNapatrayutarasamaNDitaM smara0 // 6 ||nijjnepsitkaamdmkssr yuglmdymiishshirHkRtm|| praNatapAlakapAvanamacyutaM smara0 // 7 // vilasitASTavibhU tikaraMnRNAM janijarAmaraNAhiraMhitam // nigamasArataraM guru pUjitaM smara0 // 8 // gRhakalatrasutAHkilabandhanaM tadanurakti ranantabhayAvahA // tyajaviSaM viSayaM paramAmRtaM smara0 // 9 // sakalahatsarasIruhasaMsthitaM hyapijanA nAvaduH sukhadAyakam // guruvarokSitahRdyavabhAsakaM smara0 // 10 // nijajanaikazaraNya maharnizaMkaNitanUpurabhaktasukhAvaham // nijakRpAsukhasevyamanA mayaM smara0 // 11 // samudayadravikoTisamaprabhaM bhavabhayasthi tisaMharaNakSamam // sakaladevaziraskRtazAsanaM smara0 // 92 // sakalavodhakaraMjar3atApahaM bhuvanabhAsakabhaktavarapradam // vigatarA gajanaikamanoharaM smara0 // 13 // sakalayogaphalaMguNagauravaM gu NavihInavilakSitavaibhavam // guNasusRSTaharAdikadaivataM smara0 // 14 guNaharaMguNakArakamanvahaM guNavihInamazeSaguNAkaram // gurugariSTataraM guNapUjitaM smara0 // 15 // paramazaGkaravallabhasi dvidaM nijarUpAnijabhaktisukhapradam // parataraMnijabhaktamanogataM ma ra 0 // 16 // alamalaM cUtayAgasukarmabhi radhikakhedadhanakSaya For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kArakaiH // mama tusammatamekamidaM sadA smara0 // 17 // stu timimAmupadezavarAM paThet crnnkNjpraaynnmaansH|| bhava. ti vAJchitabhAgnarapUjitaH sakalamAturiyAtpadamuttamam // 1 // iti zrIupadezaSor3azIsaptadazIstotraM saMpUrNam // OM akhilsiddhikaarinnyainmH|| OM yAmAzritAbhuvijanA bhavasindhunaukAmullaMghya vizvajala dhi padamakSayaMtat // gacchantyagAdhamavabAdhamakhaNDarUpaM tAmIzva rImakhilasidvikarI nmaami|| 1 // yannAmakalpatarutopyadhika prabhAvamaprArthitaM tridivamokSaphalaM dadAti // jihAnagaM bhavatu santatametadarthaM tAmI0 // 2 // yatpAdapaGkajamanoharabhaktiyo go yogeSu saMzayahareSvakhileSu mukhyH|| yaMprApyakevalapadaMmanujaH prayAti tAmI0 // 3 // yatpAdasaMzritajanaH khaludInahIno lokatritAparahito bhUvi cakravartI // syAdanjasAkhilaguNAkara zuddhabhAvastAmI0 // 4 // jAnanti yAM pazujanAjagadekarUpAM saccitasvarUpaparamAM jgdaadibhuutaam||yejnyaanvntihte sakale SThadAMbAM tAmI0 // 5 // yatpAdapaGkajamarandarasAnubhAvi sanmAnasabhramaramattasamIhitaM naH syAdanyadatraparitiSTatiniSkriyassaM stAmI0 // 6 // yatpAdapadmarajasAM kaNamuttamAGge yedhArayanti khalutecadhRtAtapatrAH // antesmRtiM parilabhanta ihaivadhanyA stAmI0 // 7||daaso'smite jananijAtabhayaMbruvantamevaM hi sA bhagavatI karuNAsamudrAsadyobhayaMdizativinamapAsyadUraM tAmI0 // 8 // nIrAjayanti caraNau mukuTaprabhaudhairyasyAstritApaharaNo druhiNAdidevAH // zrIzambhumAnasasarovararAjahaMsau tAmI0 For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - ( 14 ) // 9 // yasyAHpadAbjayugalaM surasiddhasaMdhaiH saMsevitaMmunigaNaizca samAdhiniSTaiH // tanmAnase mamasarovara evabhUyAt tAmI // 10 // etattiApaharaNaM dazakaM paThedyo nityaMprabhAtasamaye hadi cintayitvA // kAruNyamUrtimabhiSecanikAM parAmbAM prApnotya bhISTamatulaM yadi bhAvayuktaH // 11 // iti zrIsakalasiddhi karI stotraM samAptam / athAparAdhakSamApanastotram // OM nadArAH kumArAMH suhadvandhugaze tathAbhRtyavargazvamantrI na dAsaH bhaTobhavyaheturnajAnenRNAnte padaMcArupsarveSTa bhItiha ntR // 1 // prAtaH kati zaucavidhi najAne dakSiAvidhi snAna vidhi tathAhi / sandhyAMtrikAleSvapi tarpaNaMcaturyetvadIyaM zara NaM gato'smi / 2 / sUyArghyadAnaM nazivArcanaM ca pUjAdhikArArtha mavazyamamba // dvArArcanaM vidhana vinAzanaM ca paraMtvadIyaM zaraNaM gato'smi // 3 ||vaastoHpuujaaNvidhinaa shriibhairvshaasngrhnnm|| bhazadinahikurvetripure zaraNaMgataste'ham // 4 // Asanazuddhi pUjAM nahijAne zrIguroHpUjAm / / zrIgururUpiNijAne tvatsmara NakevalaM zaraNam / / 5 // kuMDalinIzivamelanaparamAnandapradaM ca nahijAne // bhUtAnAMca vizodhanamanaghe zaraNaMgatasteham // 6 / dhAtuprANasthApana mIze dazaghAhimAtRkAnyAsam ||tdvnm lanyAsaM nacakutvaMhimezaraNam // 7 // mUlasyajapavidhAna mantriNyAcaMgadevatAjapanam // mAtazcaraNaMzaraNaM memUDhasyakeva laMparamam // 8 // zrIpAdArcanapAtravidhAnaM nahikurvejagadIzva For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 15 ) rimAtaH // antaryajanaMsvAtmIkaraNam jAnetepadapaMkajazaraNam // 9 // pIThArcanaM deviyathAvidhAna nAvAhanatejagadambamudrA // saMdarzanaMSor3azadhopacArAna kurve sadA te zaraNAMgato'smi // 10 // AvRtipUjAM nAhaM kurvetepaJcapaJcikApUjAm // AmnAyAnAMpU jA mumniAyasya kevalaM zaraNam // 11 // uttarapUjAMbahulAM nokarve homabalidAne // navadIpairArArtikamIze raNa himezaraNam // 12 ||maatstevaipaadyoH puSpavarSA pUjAMta terAjasAnau pacArAn // zrImacchakteH pUjanaceSTate kurvenomekevalaM tvaM zaraNyA // 13 // zrImadgurUNAM paripUjanaM ca puSpAJjaliMtarpaName vamamgha // karvetathAnojagadambikete pAdArabindazaraNaMgato'smi // 14 // pUjAnte te mUlamantrasya jApaM varmastotraM nAmasAha straca // nAnAstotraprasAdaikahe num kurvano me kevalaM tvaM zaraNyA // 15 // pradakSiNAntepadayonamaskRti sASThAGgarUpAM bahu dhAmahezvari // kSamApanaM caiva punaHpunarnAhakaromimAtaH zaraNaMga to'smyaham // 16 // svAntamaM zAktikaiHsAkamamba prauDho lAsaMsarvakarmApaNate // svAtmoDAsaMteja sastezaraNye zrImAtaMgI pUjanaM na kSamasva // 17 // zrIbhairavasyaiva bali cazAnti hat stabaMpaTansAdhakaprokSaNaMcate // karominAhaMparamAtmarUpiNi yathAtathA te zaraNaMgatAsmyaham // 18 // vilokanaM svasyadazA vizeSaM yathAvidhAnaM viniyojanaMca // pAtrasya pUrNAhutimamba nityaM kurvenamAtaH zaraNaMgato'smi // 19 // tridevarUpasya tu bhAskarasya hyaya'nakurvekhilapUjanAnte // tvadIyanAmnaivacasarvapUjA kRtiprapUrNI vidadhezaraNye // 20||praannaayaamNvidhinaano For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kukAmakUTena // puSpaMtavanirmAlyaM zirasizaraNyAtvamevaikA ||27||kaamklaa tava rUpaM svAtmAbhinna vibhAvayanvihare // nevaca nityaM mAtaryathAsukhaMcaraNazaraNaMme // 22 // mAtazce zvaramUrtarovidhimukhA devAstrayaste'pihi rutvAbhArasamarpaNaM sa mabhavansaubhAgyabhAjo'cirAt // jJAtvetthamanasAbalenavavasA kAyenatekarmaNA dostaMbhaSucatuSTayeSu satataM madgehabhArorpitaH // 23 // iti kSamApanastotraM sadApaThatiyonaraH // svIyAnu bhAvanaparA prasannAsyAtkRpAnidhiH / / 21 // itizrIaparAdha samApanaste.traM saMpUrNam // zrImatIsakalamanorathAtizayacaraNadarzanamanorathaprapUri NIvijiyatetaram // drakSyekadAnumAtatsilyenaiva sammukhetiSTan // iSTAMvidadra kti taMcaraNahisarvasAmAnte // 1 // tavapadayuganI saMmukhamAyAM tImambakathayantIm // nUpuranAdamiSeNahi kAmAkSyabhayaMkada dra kSye // 2 // vANImAnasadUrAM padadIbhaktakAmanApUrAm ||i syAdyAgamagItAM nediSTAMmAtarapikadAdrakSye // 3 // yugalaMtepada kamalaM samalaM maammbmlNvinaakurvt||prbhyaaspyaa vitimiraM rupAMbunodhArayA kadA drakSye // 4 // kevalarupAvazenahi na tume kRtyena kAmAkSi // madhuraM raNayannapuramamba padaMte kadA drakSye // 5 // yena vinA na bhavanti hi sAkaM brahmAvibhilokAH // tatpadayugalaM mAtarbrahmAdividhAnakatkadA drakSye For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (17) // 6 // padupAsanAvihInAdevAvRhmAdikAHsarve // kArya karjumazaktAstatpadayugalaM kadA drakSye // 7 // zizavekSudhAditAya prasUstanaM rAti ruditAya // tadvatte padayugalaM hamba kadA darzayiSyasi me // 8 // bhI svadharmaniratAM sukhayatyAgatya dUrasthAm // dharmajJohi tathA mAM darzanadAnena te padAmbujayoH // 9 // virahAturAhi kAMtA nijepsitaM prApya mudaM bhartAram / mAtaH prayAti tahad draSTravAzu padaM mudaM kadA lapsye // 10 // sutRDvyasanitabAlo nijajananI stanyapAnena |sukhmnubhv titathA'haM tavapadadI sukhIkadAmbasyAm // 11 // mRrdAnamalaM kartuM cAdhAdyadvedapuruSo'pi // padayugalaM te mAtarmukuTa tayAhaM kadAdraze // 12 // viracati pAti ca haratihi vi. dhirhariyambakombaitat // vizvaM yatsevanayA padayugalaM tatka dAhi te drakSye // 13 // ajJAnAvata hRdaye nakhabhaMDalacaMdramaH khaMDaiH ||jyotsnaavdbhirmaatH padakamalaM te kadAdrakSye // 14 // yadupAsakAbhavAdyAHsaMtyakhilezAstridevatAjagati / tatpadayuga. saMrUpayo vinimiSadRSTyA kdaadrkssye|15|vaaNchaadhikprdaanaat kharvIrutakalparakSaM yat // kAntyodyantaM bhAnu svakaraM te padaM kadAdrakSye // 16 // nakhakAntyaMtarni tamoharaM cAbhiSecanikama kAmazatAdadhikaM meM preyomAtaH padaM kadA drakSye // 17 // yadupAsanA janAnAM bhAti samastaM tavaiva rUpaM tat cinmAtra svAnanyaM tatpadayugalaM kadAdrakSye // 18 // mUkaH kavayati raMkobhUpati vRddhohyanaMgaivAcarati // yatpadayugalarUpAtastadpaM te kadA drakSye // 19 // sarvezvarasAmAjJi jAtivibhinnaM para For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) na darzayasi // mAmamba niraMtaraM hi buddhikumArI tu sahacarI kurute // 20 // saMvinmAtramananyaM caikamanaMtaM gRhItaguNarUpam // bhUrikapaM padayugalaM dRkpathikRtvA mudaM kadA lapsye // 21 // dRzyastathApi sAkSI zanaizcarobhAnurivAbhAti // Arakto'pi hi zukrAMghriste dRkcarobhUyAt // 22 // raktaviraktidAtA hyadayarUpo.pi yugalAtmA // citraM kurvazcaraNo dRGmA rge smAtsadaivasukhadAtA // 23 // yaccaraNAMbujamadhunA manAvismRtya dehagehAdIn // lInAstasminnevahi santizivAyAH padaM kadAdrakSye // 24 // kuvalayabaMdhumukhenahi smitacaMdrikayA pratoSitaM kurvat // svAntatrti svAntaM rUpaM zazvatkadAMvi ke drakSye // 25 // varadAnAyAyAntI kaNayaMtI nUpure pdyoH|| sthAntaM zItalayantI mAdhcyA girayA kadA drakSye / / 26 // suno gRhANa bhaktiM madviSayAmiSTarUpAnte // iti mAM padayoH patitaM bhASantIM tvAM kadA drakSye // 27 // zrAvyaM yadevabhAvyaM bhuktiM mukti samIhadbhiH // dRzyaM mRgyaM geyaM te padayugalaM kadA mba saMdrakSye // 28 // hariharagaNezadurgAbhAskarabhaktAH samArA dhya // sveSTatvena yadevahi yAnti padaM tatkadA drakSye // 29 // dRkpathi kadAnu kurve ambaikatvena pRthakttvena // jagatoyatvacca raNaM tiSThati menaumi sadA manasi // 30 // yasyAzcaraNApta rojadayapUjanatonRNAM hi hRdayeyA // zIghrasphurati satAMtAMdrakSye. nukadAzIvoktamArgeNa // 31 // yasminnudayati bhAti tri yAminIpaMcaparvAno // ravisamarociSi caraNe tamahaMmAtaH kadA drkssy||3||tvvirhitN hi mokSaM svArAjyaM kimuta sAmAjyam // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 ) ravisamarociSi caraNe tamahaM mAtaH kadA drakSye // 32 // vadvirahitaM hi mokSaM svArAjyaM kimuta sAmAjyam ||nechNti tvadbhaktAstAM tvAM manasi hi kadA drakSye // 33 // yadvihitaM pratikatuM prabhavono vai vidhAtrAdyAH ityadhyavasAyyamba tva. tpadayugalaM kadA drakSye // 34 // viSame zatrutrastaiH smRtA bhayadhvaMsakarI bhavati // yasyAHpadayugalaM tat dRGamArge me kadA bhavatu // 35 // caraNanakhaMdujyotsnAsaMhRtavatyaMtarIyatamaH // zItalayaMtI hRdayaM yAtAmIzAM kadA drakSye // 36 // bhanne jaladhau pote mahAbhaye tAriNi trAhi // vadati svIye loke rakSati yA tAM kadA hi saMdrakSye // 37 // janayati rAgaM zaMbhormanasi munInAM svarUpasaMpadayA // vairAgyamAzucitraM tAM tvAmambAM kadA drakSye // 38 // zaMbhorIkSaNakuvalayacaMdrasamAnAM zivAMkagRpadIpAm // mAnasamInapayonidhirUpAMtAM tvAM kadA drakSye // 39 // asamazarAgamasAraM siddhAMtaM sakalanigamAnAm / / bhaktamanorathamekaM surutaphalaM cezituH kadA drakSye // 40 // prasannazItalasalile sarasi saravIbhizce khelaMtI // padmAkare jvaraghnI bhavati dhyAtA kadA hi tAM drakSye // 41 // yA bharaNavasanamAlyaiH kuMkumakastUrikAdikaraMkaH // kRSNAvataMsasuSamAM bhajati bhavAnI kadA drakSye 12 // zAradacaMdrasavarNA hastaiH sphaTikAkSamAlikAM dadhatI // pustakamabhItidAne vidyAdAM tAM kadA drakSye // 43 // yAkhilamAtA girijA hyanAdyanaMtA viyogasaMyogA zaMbhoH pANigRhItA citracaritrAM kadA drakSye // 44 // yAviSkaro yAge For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 20 ) luptAnaMda svarUpasaMbhUtam // sAkSAtzaktisurUpA zivasukhadAM tAM kadA drakSye // 45 // paramAmRtasvarUpAM samaye saMsevitAM shudhyaa|| vRtyAnaMdabhuvaM tAM svAtmani nityaM kadA kurve // 16 // zrImatpAdatalAdihi mukhacaMdrAMtaM sadAbhajatAm // puMsAM svarUpamatulaM yAstyAvistAM kadA drakSye // 17 // dhatte vadane zazinaH saumAgyaM zaMbhusadbhAgyam // cAturya bhaudha kucayoryattatkadA drakSye // 48 // kucayoH kSIranidhitvaM karakaMjeSu ca niliMpaviTapitvam // yena dhRtaM tadrUpaM nAtharUpAtaH kadA drakSye // 49 // manye yattadrUpaM hRdi vinyastaM zivetisauMdaryam vismArayati hi vizvaM mAdakamIze kadA drakSye // 50 / / dInaM dayAdRSTyA svAbhAvikayA vilokya nijabhRtyam // kalyANAya janasyahi kurvatItvAM kadA drakSye // 51 // aMdhetamAsAmaNi pUrNecaMdrapraphulitaM kamalam // tasminnamyaM rAvaM viracatiyAtAMkadAdrakSye // 52 // sUryastamasizazAMkastasminnuccalitamInayugalaM yA // tatrarasaMtenaivahi sthAj phullayatidRzyAsyAt // 53 // vizvajayomadanosauvijataHprabhuNAzivanayenacasaH // bhrUbhaMgeNahivijito yayAkayAcit kadA drakSye // 54 // yadanugraharasasiktA phalatimadIyehitAlatikA tanmAhezvarabhAgyaM saMvIkSyAhaMnukadA tRptaHsyAm // 55 // yAmAzrityahiSNo raMtuSANNamAsikI rAtrIm // zuklAMcakAratAM svAmaghaTanaghaTanAMkadAdrakSye // 56 // nRpatikuddherdasyutrastaiH daavaagnisNviitaiH|| rakSatirogagrastaH smRtAsatItAMkadAdrakSye 57 rUpAMtaratvadIyaM siMhagataMkhaGgacakrazUladharam // prAthamikaMmadupA For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) syaM pAtradharaMtatkadAdrakSye // 50 // rUpaMtavAtivallabhamasmadupA. syaMsAkumAryam // pustakamAlAbhayavaradhAri kadAhaMsadAdrakSye // 59 // ativallabhAtivallabharUpaM zRNipAzacApakaram // drakSye kadAsadAhaMkAruNyaM saukamAryatAruNyam // 60 // tribhuvana magigRhadhAmAM niravadhikazvaryarUpaguNAnAmAm // 61 // tAM surakSArAmAM kAMcanavAmAkadAdrakSye // 61 viSayaiSiNAMca viSayaM tripurehRdayesadAvasati // tadvattepadayugalaM hRdayemenudinaM kadAnivatsyati // 62 // saccidrUpamanaMtaM caikamakhaMDehi jJA ninAMbhAti // yatpAdArcanatoyA tAmaMbAMtvAMkadAdrakSye 63 // viSNurlakSmIrastihi yAbrahmAcaivasAvitrI // rudrorudrANItAM suramaNazIlAM kadAdrakSye // 34 // sauMdaryamakaraMdavadanAMbhoja syayasyAstAm // mAyaMtinayana,gAH pItvAzaMbho kadAdrakSye // 65 // pItvApinaititRptiM madanArenetra gAlI // vadanAmbujasyayasyAmadhusauMdarya kadAdrakSye // 66 // anupamazItalasubhagachAye pAdAmbujezIrSe // yasyAHsurutekimapihi sukhamAtuli. kaMkadaititAMdrakSye // 67 // yasyAgaMtarAtrau saMvinnArIsukha pradAbhavati // taruNavirAginarasyahi bhavanaucaraNAMkadAdrakSye // 68 // saphalanayanaMjanurapi surutaM saphalaMhimamabhAgyam // abhiSecanikarUpaM dRSTvAMbAyA kadAkurve // 69 // yasyAMmanonu baddhaM brahmopendrAdikAndevAn // hitvAmamapadayugale tvAmakhile zyambakadAdrakSye // 70 // purataHkadAnukurve yogIzvaralabhyamavizeSam // nIcastakRpayAhaM niravadhikaizvaryayAvastu // 72 // saccinmAtramananyaM vizvAdhAraMsamastavizvamayam // nirguNamamba For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) tadevahisaguNarUpaM kadAdrakSye // 72 // yasyA rupAmahinA mUkaHkazciddhi kavisamATa // jAtaHkAMcinagaryA madatacaritAM kadAdrakSye // 73 // kalpalatAMkAmareH kucaphalaphalitAM suhasta pallavitAm // surabhimukhAbjasuphullAM drakSye karuNArasopetAm // 74 // aMtaHsauSumNAMta zcAmUlAhyaraMdhAMtam // jyotile khevasatAM yAtAMbhAtihi kadAdrakSye // 75 // bhaMDAsuramahi SAsura zuMbhanizaMbhAdisaMhaMtrI // yAzrIlalitAmAtA hRtkamale tAMkadAdrakSye // 76 // puMbhAvedaMbhAvaM viracatiyAtAM valAdeva // divyemavyesavye praNayenamudAkadAdrakSye // 77 // pralayeyAhari mAha zlokArddhanaupaniSadAtmyam / sakalaMbhAgavatArtha tAMgremNA hakadAdrakSye // 78 // maMdasmitenayasyAH samatAMjyotsnAsudhA nasaMyAti // prAkAzyemAdhuryezaitye gaMgAkadAhitAMdrakSye 79 // svajanaMrakSaNakAmA smeravibhUtihi dikSuvikSipati // zivA yahAzayAsAsyAdgastaM tRSNApizAcinyA // 80 // svAbhAvikAbhirAmA tribhuvanadhAmAMzivAMkamaNidhAmAm // zyAmAM kAMcanarAmAM sulalitanAmAMkadAdrakSye // 81 // svacaraNazaraNa janAnAM tvaritaMkAyaMkarotyasmAt / / tvaritAnityaM nAnA khyAtAyAtAMkadAdrakSye // 82 // nityaMtinaMhadayaM yasyArupayAca bhakteSu // nityaMklinnAstIti khyAtAhaMtAMkadAdrakSye // 23 // nIvuddhivihInaM kRpaNaMcApalyasaMyuktam // yadyapyavaguNasiMdhuMyA mAMpuSyatikadAhitAMdrakSye // 84 // pIyUSArNavamadhye hemagirau kalpabhUruhArAme // ciMtAmaNigRhavasatiryasyAstAMtvAMkadAdrakSye // 85 // talpeparamazivAkhye maJceyAbrahmapaJcake / muditAdra For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) kSyekadAsthitA tAM kAmezvarayaMtritAsutarAm // 86 // puraTa mayAMkuzapAzau sumanovANaikSavaMcApam // karAmbujaiH saMdadhatI smeramukhIM tvAMkadAdrakSye // 87 // nAnAguNAvatArAM nAnAnaMda vidhAyinImavAm // nAnAcitracaritrAM bhavabhayanAzAMkadAdrakSye // 88 // yatpAdodbhavapAMzu shirsicdhRtvaavidhirvissnnuH|| rudraH sraSTApAtA saMhAtAMkadAdrakSye // 89 // manabhuvanAnullaMghya hi prakArakaiHzobhatesarvaiH |llitaakhyaataatstvaaN yAtAmambAMkadA drakSye // 90 // svAtmasvarUpiNIyA saMvitkAmezvarAbhinnA // preSThAsTahaNIyAtA maruNAmIzAMkadAdrakSye // 92 // yadairupi gItaM bhedavihInaMparaMtatvam // tadahaMjAnezoNaM dhAmakadAhaMsadA drakSye // 92 // yatsaMtuSTyeharirapi mAtsyarUpaMcakArAsau // nRtyatiharaHpurastAt tAmakhilezIkadAdrakSye // 93 // yasyAH rupAkaTAkSAt viSamapyamRtAyatetasyAH // drakSyekadAnupAdo yogobhogAyatepuMsAm // 94 // rakSAvidhauhisatyapi vimukhA yasyAnarakSitAHsaMti // sukhinobhavaMtipuruSAH zaraNagatAstAM kadAdrakSye // 95 // UolokovadanaM madhyAMgaMmadhyalokazca // yasyAjaghanyamaMgaM yatalAdistAMkadAdrakSye // 96 // nayane ke cidyasyAstATaMkAvRSijanAHparecAhuH // sUryAcaMdramasautAM vamojAvaparecakadAdrakSye // 97 // kApuruSopidaridrI sadagraNI vizvavikhyAtaH // yasyAHkaTAkSapUto bhavatikadAhaMcatAMdrakSye // 95 // yasyAaruNimatejo vinimagnAnasAkamAtmanAsAdhyAn // dhyAyantiyahiteSAM vazyAstetAMkadAdrakSye // 99 // sukhyaticaritramasyAH karNau rUpaMcanetreca // niratizayaMhadayaMtA For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) mAnaMdAMbAMkadAdrakSye // 100 // agnAvauSNaMpuruSa cetanatA svAdutAsalile // yAstijyotsnAcaMdre bhavasArAMtAMkadAdrakSye // 101 // vizvAtaMkatraste yasyAnAmAmRtauSadhaMdatvA // sad gurubhiSagvarastAM sukhayatinitarAMkadAdrakSye // 102 // kAmaka. loIgavindu vadanaMlipigautuvakSojau // tasyAyasyAhA jadhanAyaMgaMkadAhitAMdrakSye // 103 // aMjanavatIhiyAtAM rAgavatInirajanIzvetA // haMsIrutanijadAsA navagatacArAMkadAdrakSye // 104 // bhavabhayabhaMgavyasanAM hIrakadazanAMprakAzamaddha sanAm // tAruNyenollasanAM vANIrasanAMkadAdrakSye // 105 // netrebhUyAnmanasica rUpayannirguNasaguNam // caraNauzivAdivaMdyau zIrSemetesadAsyAtAm / / 106 / / vyomAdimanobhavAdi vidyA rUpAMzivaikasaMvadyAm / / pUrNapirAMparezI nijarUpayAtvAMkadAdrakSye // 107 // ekAvarNamayUkhaissaMsArAbhinnacakresve // vyApyasadAyAtiSThati cakramayItAMkadAdrakSye // 108 // yasyA bhajanamahimnA vaanniikaaNtshckmlaapH|| ratiyopijJAnI bhavatikadAtAMsadAdrakSye / / 109 // RgyajurAdikavedA ste'pi vidantiprasonayattattvam // hariharaviraMcayopihi tAmalamaMbAM kadAdrakSye // 110 // plavaMsaMsArAbdheH svajanataraNAyAtisu dRDham mahAmohaghvAMtavyayavidhivibhAsvavinibham // tvadIyA nAMtApaprazamanadhurINazivanute kadAdrakSye mAtastavacaraNapakeruhayugam // 111 // yasyAMsthApitamambatvayikAmakrodhatamka ratrastaiH // mAnasaratnasamUhammunivarasaMdhairmayA'pitatraiva 113 // itizrI AryAbhilASASTottarazatakaM samAptam // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) zrImatyai tripurasundaryai namaH // bhuutaapraadhsmnaikshubhsvbhaavsvaabhikhyjaapkjnsvpdprdaayaaH| saMsArajADyagarima. prasarAtulya pAdAravinduyugalaMmRdulaMnatosmi // 1 // bhaktAtibhaMjana karaikavicakSaNAyA lIlAlasallalitanUpuralakSitAyAH Anandasindhu garimannasuptAdhakAyA caityaMpadAbjayugalaMdRzime sadAsyAt // 2 // pAdAravindanakha caMdramasaHprabhAbhi tiMdhunotudharaNIdhararAjakanyA / svIyAbhiraMtaralamikSazarAsanAMsvAM mUrtiparAmRtamayIMprakaTIkarotu // 3 // vATIvasaMtasyanabho ghaTAlI zaratprabhedoHparipUrNakasya / lokottarAkApimadIyanetrAt kadApimAsarpatudaivayogAt // 4 // bhAlasthalecaraNakaMja parAgamastu zIrSacatecaraNapaMkajayormamAstu / zrImacchazAMkava. danetripuretvadIyA mUrtiHsadAvasatuhRtkamalemadIye // 5||dhaamne trilokadhAmne parimitanAne'ticaityAya / prasphuTalalitAnAne kAruNyAyalabhyate mecetaH ||6||itishriillitaacrnnaarvindstutissttpdiisbhaaptaa|| __ zrImatIsvamahimnArupAmbadhArAvarSiNImezavidadhAtu // strINAMkAmastavacaraNayorcittahArIva mAta madhyAnhAUyaiva bhavatidhyAnarUddIptimAnsaH // vANIsphUttauMdhanavilasane jJAna vijJAnayo / brahmAviSNuHzivaivanaraH sarvadevAgragaNyaH 1 // nRNAmIzejagatiparamAlhAdakArIpadArthaH sauryavIryabahudhanagRhaM sundarastrIsuvidyA // pAdAmbhojebhavatisakalo bhaktibhAjAMtavaiva zyAmemAtastavakaruNayA yastunasyAtsanasyAt // 2 // mAtA tvaMmesakalajananitvaMsuhRdvizvamitre nAthAtmetribhuvanabhare vi. For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) zvaziSye garustvam // kAciMtAmesmaraNasukhadecaihikIpAralokI ciMtAratnenijakarakate ciMtanaMkiMdhanasya // 3 // ratnatrayamidaM strotraM paThedtayaikamAnasaH / dhyAtvAmbAMkapaNastasyA sstotrotaSTamavApnuyAt // 4 // itizrIratnatrayastotraM samAptam // zrImatIdayAhRdayAvijayatetarAm // natvAparAtparatarepadapaGkajaMte yAcemanorathazatAdhikamekameva // prANaprayANasamayabhamacittavRttiH pAdAbjayozcanitarAM sthiratAMvidhattAm // 1 // natvAmbikAcaraNakalpatarU sadAhaM chAyAbharaNajanatApaharauzaraNyau // premorumiSTharasamaktiphalAya yAce saMsAratApaparitaptatanuHsukhArthI // 2 // jagatsamudrepari majjataHpare naukAdbhutAvizvasamudratAriNI // kAmAdinakrAdibhayApahAriNI pratikSaNaMmesmRtirastutAvakI // 3 // zivAya vighnaughavinAzakAriNI bhaktasyatejJAnatamopahAriNI // kubudvimArgepatitAMsuyaSTikA prati0 // 4 // vizvATavIkhinnapada pradAyani dainyachidekalpalatAsukhAvahA // gaMgAsamAnAmalanAzakAriNI prati0 // 5 // yAmIyatA'bhayakAriNIyA sA yujyamuktayekanimittabhUtA // parAmRtAsArasukhaikakI bhUyAt smRtistepadakAyorme // 6 // anekajanmArjitapuNyasaMcayairlabhyArUpAtejagadambasatphalA // tayAmanaHsaMsmaraNAvalambime pratikSaNaMsyAcaraNAraviMdayoH // 7 // zrIcaraNasmRtidAyakasatakametatparAmbAyAH // premIpadapaGkajayo ralirnaraHsveSTamApno ti // 8 // itizrIladAntakAlecasmRtidAyakastotraM samAptam For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) zrImatInijarUpAnijasmatidAyinI vijayatetarAm // mAtaH zive sakalalokanivAsabhUme zaMbhoH parAtparatarasya manovihAre ||bhktaanukNpini kalAnidhizakhare me hyate smRti. rbhavatu te padapaGkajasya // 1 // kalpAnujIvinijabhakta mRkaNDasanugItaprabhAvabahulazravaNe ratAnAm // kAma prapUriNi nRNAM zivakAmadheno hyante smRtirbhavatu te padapaGkajasya // 2 zrIciddhane gurutame girirAjabodhasanmAnadAnakuzale nijalAbhapaNe // AnandadAyini dayAdalitAugharAzehyantesmRtibhavatu te padapaGkajasya // 3 // lIlAhatA'khilasurendramahArindelIlechayA kRtasamastajagadvidhAne // bhaktaprasAdapara taMtratamAtmamUrte hyantasmRti bhavatu te padapaGkajasya // 4 // zrImatsudhAbdhivilasadagRha rAjanAthe koTIndusUryasamazobhitadehakAnte // pAzAGkazaikSavazarAsanabANahastehyante smRtirbhavatu te padapaGkajasya // 5 // bhaktAtihantri bhavarogavinAzakatri jJAnaprakAzamAya mAlini maMtramUle kAmezvari tridazanAyakanAyakezi ghante smRtirbhavatu te padapaGkajasya // 6 // smerAnane smarajaye jagatAM nidAne zItAMzasundaramukhi smarazambhurUpe // pAtAlamUlacaraNe'vyayazIrSarUpe hyantasmRtibhavatu te padapaGkajasya // 7 // vaizvAnarenduravilocanivizvarUpe balaprapaMcamayi tAriNi tArarUpe // sAmrAjyamuktimayi maMgalamaMgale me hyante smRtibhavatu te padapaGkajasya // 8 // kSipraprasAdini varAsani saumyarUpe sAraMgarAgasukhade zaraNAthadAtri // gaMgAdharAcitapadadayi viSNajye mante smRtibha For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) vatu te padapaGkajasya // 9 // padmaprabhUtasanakAdikayogivaryasvAnte virAjita pade praNa tAtinAze // bhItAtibhAJjini vibhAsini vizvamAtantei smRtirbhavatu te padapaGkajasya 11 // ante smRtipradamimaM stavarAjamba yattepaThet prayatamAnasa eva bhRtvA // tasyezvari prapadapaGkajayoH prasAdAdante smRtirbhavata maGgaladevatAyAH // 11 // iti zrIparAmbAyAzcaraNapaGkajasmaraNadAyakastavarAjaH smaaptH|| OM ajJAnaM niviDaM tamobhagavati zyAmatviSo'pikSaNAt kSinti kSaNa dA vicitramahimA mAyAmavidyAmayIm // kurvANA hi vicitracitracaritaM svAnAM janAnAM made bhUyAsuma ye dInavatsalatarA hakkoNapAtAstava // 1 // zrImatpadA bajamakarandajayAM janAnA mAkAMkSitorumadhuradravasaMprapUrNam // nAnAphalaM dadati devi dRgantapAtAH kAruNyavAriparipaSTasuradru mAste // 2 // zaurya balaM vapuSi sundaratAM dadAti vidyA sukirtimatajA kavitAM prabhUtAm // lakSamI sulakSaNayutAM taruNI janAya dInAya devi namate karuNAkaTAkSaH // 3 // kAmAkSi caMdrAva harSakarojanAnAM jJAnaM dina vizadayaMstava srytlyH|| unmUlayanazubhakarmamahIruhaM me hastIva rAjati zive karuNAkaTAkSaH // 4 // itikaruNAkaTAkSamahimnaHstrotraM samAptam // OM gurustvaM mahAtatvabodhapradAtA // mumukSorupAsyaH sadA For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) zaddhabhAvaiH // paravahmavidye tadArAdhakaM tvaM nijAnandabodhe ni. magnaMkaroSi // 1 // haratyantarAyaMyatovighnahartA / zivetepadaM bhAskarIbhAskaratvAt / zriyaHsaMnivAsAddhariH zaMkaratvAchivaH paMcadeva tmakaM saMnato smi // 2 // zatphallapaMkeruhazrIsamAna tvadIyAnanasvachalakSmyA'nizaMme // yadAnanditaM mAnasaM vaddhama. sti tadAgADhamevA'stabaddhamahezi // 3 // tvayA saccidAnanda yAme kayAcitmanograMthimanmuktimatIticitram / tavapremasiM. ndhaunimagnatattat vimavizvasiMdhuM tadevAticitram // 4 // nadArAkumAraHsuhRdvandhurIze tathA bhRtyvrgshcmNtriindaasH| bhaTo bhavya heturnajAnenRNAMte padaMcArusarveSTadaMbhItihata // 5 ||n nityananaimittika kRtyamIze japadhyAnapUjAdirUpamahezi / kRtaM mAnasenaivazuddhenamAtaH kuputraMkudAsaMkSamasvA'nubhAvAt // 6 // itanaivadatrutaMnaivakarma tvadarcAvidhaMdavipAThaMjapaMca // ata: zreyasemenapazyAmikiMcit tvadekAMrUpAmantarAsArabhUtAm 7 // gRhaMdevavAsojanazcakravartI grahasthopimuktIbhavetvarUpAtaH // paraMpAtakaMpuNyarUpaMparezi nato'haMsadAsArabhUtAM rUpAMtAm // 8 // napuNyanazIlaMzivatoSakAri mamaprANanAthe ta vaivA'nubhAvAt / vidhehyambapAdArabindadvayaMte hRdihAdazAbhimAzemRDAni 9 // mAtarmAtaHdhaMguronAthazaMbho zaMbhobAlekAliketArikeca / bhI. taMbhItaMsaMsRtermohajAlAt trAhitrAhitvatpadAbjaprapannam 10 // kRpAbdhirguNAbdhiHsukhAbdhiHparAmbA mahApremapAthonidhizcaMdravaktrA / mahAvizvasiMdhoH sadAdIrghanaukA muhurmembike jalpate For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30 ) yAntughasrAH // 11 // itizrIgururUpiNyAH paJcadevAtmakacaraNA ravindAyAH rUpAnubhAvAparAdhakSamApana bhaktarakSAvidhAyaka sarve STapradacaraNAravindaprAptiphaladAyakanAmasmaraNaprAtharnA stotraM saMpUrNam // mandasmitamahimA // OM / mandasmitena karuNArasaparitena zrImanmakhendujanite. na jagannivAse / gAMgeyavArivimalena madIyatApaM pApotthamamba pariNAzayatAvakena // 1 // AraktA'dharamAzritApijanani tvanmandahAsaprabhA svAbhAvyAdbhajatAMsadAsukratinA muccairdadAnA gatim // cetAMsyujjvalayantyahovatazaratpUrNeduzobhAMparAM // kalmASIkurutetarAmitimayA'yuktaMcayuktaMmatam // 2 // muktAhAra kalAnidhAnarucirA stvanmandahAsaprabhAH bhUyAsurbhavatApapApaM zamanAHkAmAkSimebhUtaye / zobhA zrImakhapaMkajasyasahajA laM. kArabhUtAHparA naijotkarSatayA sadAsuraNadI saubhAgyajaitryastva rA // 3 // svabhAvenasadAramyomukhacandrastavAmbike tadAkima tavakSyehaM smitacandrikayA'nvitaH // 4 // mamatvahInA nirahaM kRtAye svAnandapUrNAnijalAbhatuSTAH jagatsvarUpaMparipazyamAnA vidyAvidastatvavidojanAste // 5 // itizrI narmalyakarI mandasmitacandrikAstatiH smaaptaa|| zrImatI svacaraNapaGkajaM me zirasirUpayAvidadhAtutarAm // For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (31) AUM| smitamukhojjvalA sUryazobhinI kuvalayekSaNA caMdrazekharA / kusumabANinI cenucApinI kucabharairnatA sthIyatAM hR. di // 1 // sakaladRGmanohAri te vapuH nikhilavAGmano'tItavaibhavam // sakalabhuktidaM muktidaM zive mamamanaH sadA tena yu. jyatAm // 2 // zaraNamIyuSAM zarmadaM nRNAM dhvajasaroruhAdyaGkitaM tava / karuNayAhi me dInapAlike caraNapaGkajaM mastake kuru // 3 // janani tekRpA kiM na sAdhayet viSamamIzvari praNatapAlike // samamidaMkarotyalpabodhakaM nikhilabodhinaM sarvabhUSaNam // 4 // jananite janovIjamadbhutaM smarati vAgbha. vaM candranirmalam / vadanakaJjatovaikharI sudhA / madhujharI samu. tpadyate'cirAt // 5 // jananipuNyakRddIjamadhyamaMtavabhajeja. nobimbakAntimat / bhajati taM badharmuktirIzvari / budhamanoharA te prasAdataH // 6 // tava zivantimaM sAyamagnibhaM japati yonarobIjamambike / sakalasiddhibhAk jAyate sa vai caraNacintakaH pUjyatejanaiH // 7 // paramavaibhavAt te kRpAbalAttava manorjapAt zAtravaM mnH| janani bhedakRt hRtyamUlatonijapadaM janoyAti sauravyataH // 8 janani te kRpApAragauravairamRtazItalaiH shobhnairsaiH|| tava dRgaMcalaiH kAmavarSaNaiH snapayamAM zive vizvatApitam // 6 // tava kRpArasaiharSavarSaNaiH sukRtapAkajaistuSTidAyakaiH / zazikalojjvalaiH zItalaiH smitairucikarairnRNAM snApayA'dhunA // 10 // akRtasauhRdaM svAmbikAsutaM hyapiparaMparetyasti pAtiyA // bhuvanapAlike vizvasUrjanaM kukRtinaM paraMpAhi mAmapi // 11 // madhukaroyathA padmamIhate mama mana For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (32) stathA te'ghimIhate / kurukRpAMzive pUrathAzume mama manorathaM te'stume namaH // 12 // danujanijinijaraH smRtA jhaTiti dAnavAn haMsi lIlayA // svajanapAlikA svaM samA'pihi padamakhaNDitaM rAsi tAnapi // 13 // tava zive kRpAlokitAjanAH karadhanAbhavatyevasadguNaiH / grathitabuddhayolokaraJjanA zcaraNamAnasAstvAM bhajantyapi // 14 // guNanibandhanairnAmaratnakai prathitakaNThalaH sadguNaH sabhAm / matimatAmalaM bhUSayatya ho DugaNAGgaNaM candramA ythaa||15|| paramaramyakaistembikeguNaiyathitamAnasomuktimetyaho // tava guNArNave magnamAnasastarati nA jagatsAgaraM tu sH|| 16 // smitayutaM mukhaM zaGkate hi kiM rUcikaraMziva pArvaNaH zazI // iti yatojanodhyAya, tomudA himayate manastApahArakam // 17 // divasahInatAM kAlimAmapi rajaninAyakonomajedyadA // sukRtazAtravaM bhAva mIzvari tava mukhena saH sAmyatAmIyAt // 18 // tava mukhena te sAmyamambike bhajatu zrImukhaM naivacandramAH // dinavilAsa kRnniSkalaGkitaM rajanibhAskaraM dharmarakSakam // 16 // jaThararakSitaH pAlitastvayA janani janmato'dyAvadhiH prabho // ava tathaivamAmagrato'pi hi karuNayA janaM tevisaMgatam // 20 // tAvakena jagadambabhujyate sevakena sukhamakSayaM hi tat // naiva lekhapatinezamAninA sArvabhaumapadavIsthitena ca // 21 // iti zrI AnandagItaM samAptam // u~ svarNapAzAGkuzAmikSudhanuH puSpazilImukhAm // udyadbhA For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (33) nusavarNAGgI pUrNAhantAMpraNomi tAm // 1 // bhUte'bhUdvarttamAne'sti bhaviSye ca bhaviSyAta // akhaNDollasanAM sAkSAt . puu.|| 2 // brahmAdistambaparyanta svarUpaNAvabhAsinIm // cidvilAsasamullAsAM pU ||3||shivaadikssitiprynt SaTAzattatvavigrahAm // tatvAtItAMzAntyatItAm pU0 // 4 // kattrI bhokrI tathA kImabhokrI vizvacinmayIMm // ekA mananyarUpAmbAm pU 0 // 5 // vindunAdakalAtItAM svAzrayAM svaprakAzinIm // pUrNakAmAMparAMkASTAM pU * // 6 // svamAdhurya rasollAsatulIkRtasudhApRthAMm // preSTAM preSTatarAdAdyAM puu0||7|| svAtmajJAM svAnubhAvajJAM sarvajJAM bhaktacittagAm // sarvagAmama. lAmiSTAM pU 0 // 8 // pUrNAhantASTakamidaM puurnnaahntaaprsaadtH|| pUrNAhantAM paThan dhyAyan pUrNAhantAmavApnuyAt // 6 // iti zrIpUrNAhantASTakaMsampUrNam // zrIvAgvaibhavavidhAyinI vijayatetarAm // OM netrezizirIkurute hRdtakajavikAzayate // amRtamayaM bhAnumayaM bhAsvAstvanmukhamahocandraH // 1 // vitayatidhiSaNA siMdhuM vizvasamudraMvizoSayati / bhAskarautamukhamiduhRdayekhemAtarudayakAri // 2 // vizadayatisatAMmanAMsi kSapayatyajJAnazarvarIsUryaH // mAtastamukhaminduHkurvanmodaM sadAsvidAstehi // 3 // bhajate'nRjave vAsaH zirasicagirije tvyaadttH|| caMdrazcAbhajamAnaH sopityaktaHsuvRttasaMpannaH // 4 // caraNaMzara For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) NakaraNaM cAnandasyAnvahaMharaNam // vipadAMzobhAdharaNaM mamacichaktehivizvasaMtaraNam // 5 // karuNAdRSTApatito jagadIzezvari prabalapuNyodhaiH // kAmAkSitehibhaktaH puruSaHsyAdbhogayogasaMyuktaH // 6 // svIyahetihitvA bhrUdhanuSAmohanAstradRgbANAn // tavahiyuvAzritastvAM kAmojitavAJchive zambhum // 7 ||krunnaarsNprvrssti bhktaasitknntthmdhhrsstii||mNjukttaakssghttaaliitv kAmAkSi hi zivAya me bhUyAt ||8||praavRnnmeghaaliivhi rasaMpravarSatyahohipallavitaMm ||sthaannuN tamevadRSTayA smitako mudyAcakorazIladharam // 6 // ityahocitramitibhAvaH // dvividhaMrasaMpravarSati / lalitAkAdambinIcaikA // kAmezemAyadIne zAArasaivakAruNyam // 10 // ityahocitracamatkAra iti bhAvaH // adhararasAmRtatRSitaM smitagaMgAvArivitaraMtI // prA. NapriyatamAzaM hyadhikaMkurutemahaccitram // 11 // ityahoghaTanaghaTanApaTIyasItvaMtasyAH // kSaNacalitAdhUlatikA / jagadu dayaM karoti vikaroti ||paalnmpisaakurute kiMtekAmAkSi vi. zvanAthA'sau // 12 // eSAtebhrUlatikA khyAtAsaMkhyeyavizveSAm // janipoSaNalayakAraka kI kAmAkSijIyAtsA // 13 // eSAkSaNenavizvaM janayatiharate supussnnaati||bhruuvlliitemaatH kA jezA kevalaMhizobhArtham // 14 // caMpakavATIsadane cNpkpusspaabhnaasikellite||cNpkpuujitcrnne cNpkhaarshobhitenmH|| 15 // caitanyAtrayaliMge bhvmaanaapyliNginiidhruvruupaa| vizvasamudraM dRSTAkAppadbhutAnIkA // 16 // sarvAGgairanuraktA bhavatIraktAsatIhisarvAGge // manyehimagirikanye kAmezepriya For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 35 ) tamesatatam // 17 // tripure'tulitomahimA virAjate bhuJjatobhogAn // vigatAhantA mamatA tvadbhaktasyaivanAnyasya // 18 // pallavasuratarurUpA lokottrdugdhpuurnnghttphaalaa|| jayati hi kA cidapUrvA saMsRtirogApanodinIlatikA // 16 // advayarasaparipUrNohimagirilatikAsamAzliSaH / sthANurapUrvojayati hi caitanyAnandasadrUpaH // 20 // himagirijAtApUrvA latikAkApicamatkAriNIjayati // bhvtihitdrshntHsthaannuHsdyshcpllvitH||21||bhktiddaatimuktiNsukkyaanhidaaytebhktiH|| nRpaparicArakayoriva zive'nayogarIyasItebhaktiH // 22 // bhaktistatrahimuktiHsahacaryamba hikathaMnakAmAkSi / rAjJIMvihAyaceTIMsevetakovaivicArasaMpannaH // 23 // cakSuryugaletaralAM saralAM citte zivasyakaruNAMtAm / viralA bhajantyarAlA keze kucayoH kaThoratApannAm // 24 // zrutipathacAryapi nayanaM sAjanamiva bhAtyanaJjanaM lalite // satsaMgatyA muJcati kopi na dhamma svabhAvasaMbhUtam // 25 // zrutipathacAryapi nayanaM capalataraM vAmagatikamarivalezi / svasmai nApekSitamApa kalyANaM dizati kathaM na dAsAya // 26 // zrutipathacAryyapi nayanaM kAruNyaM yaccazuddhatAM dhatte ||yuktN paramaMjanatAM egaM kAmAkSi kathamarAlatvam // 27 // advaitazruticAre cAruANa nayanetizobhanA karuNA / kAcitkAmazivasya trAtuM vizva camAMjayati // 28 // kRpAmbudhArAkSAlita sujanasvAntA ghapaGkabAhulyAm // paracitkalAsvarUpAM zivAdivaMdyAM samAzrayagaMgAm // 26 // yadyapinadyovahvayaH santimahatyobhuvikhyA For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAH // IzazirodhinivAsA gaMgAdevi tvamevaikA ||30||krunnaa yaM tevRNutetameva muktistadaivakAmAni // manye'khilAdigaNye tyubhayoranayormataM caikam // 31 // kuTilA zaralA bhUyAnmUlAdhArAvalaMbinI kA'pi // bhujagI tridhAmarUpA zirasi zivana samarasIbhavatu // 32 // svAtmatayA spRhaNIyA manubhubanAnAM yatohi zoNAsA / athavAzudvAraktA bhaktasyoddharaNarAgaNI yasmAt // 33 // zrIzaMbhunA'nubhUtaMpituH svabhAva hi kaThinayoH kucyoH|| tApaghnaM girijete sadbhaktairdRgaMcale satatam vai // 34 // nIrAgA'pisarAgA zaraNAgatarakSaNe tripurA // niSkAmApi sakAmA tasyaivoddhAraNAya sA bhavati ||25||svessaaN spRhaNIyA hyantaryAmyAtmarUpiNI hiytH| satyapi zuddhA zoNA svAnAmuddhArarAgiNI yadvA // 36 // zaMbhorbhAgyavazena hi nIrAgApi ca sarAgarUpavatI / jAtA himagirikanyA niraMjanApi sAJjanA bhavati // 37 // nakhamaNikAntyAkRpayA tamasAMstomaM satAM hi hRdbhubanAt // dUrIkurvantyAmba prakAzate vastucaraNaMte // 38 // zaraNAgata saMrakSaNa poSaNakaraNe vicakSaNaM caraNam // satsevyAyA gAr3hazreyaskaraNaM gRhItamastIha // 39 // atome nirvAhamukto ca kA cintA na kApIti bhaavH|| rajasA rajastamasko yonAyuktohivivRddhazukla gunnH| mAtaH padapaGkajayoH saMsteso'bhyeti nirvANam // 40 // caraNaM cintayato mecato bhramarAyate mAtaH // mukhacandraM catadeva hi tava davi cakoravadAbhAti // 41 // mRgamadavilasitabhAlA karadhRtamAlA mukhAbjamadhuhAlA // mAnasamaNimayazAlA ni For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (37) vAsazIlA zivA'stu me baalaa|| 42 // tribhuvana janapratipAlA sadyaH saMtroTitA'hitAjAlA / varadAyinyastu vAlA candra mukhI haMsasaMcAlA // 43 // lalite lIlAlasite vasite sanmAnase maNidvIpe / asitekSaNe kRpAto vasahRdayemandahasi teme // 44 // damanI duSTajanAnAMzamanI saMsAra mohtaapaanaam|| jananI kAjezAnAM kSamanI bhaktAparAdhAnAm // 45 // yasyA yena hRtaM vA yasya yayAMgaM hi saMpremNA sA sovatu mAmarddha kasyAH kena ca kayA kasya // 46 // duSkRtanidAghabhAno pratapati yasmin kSaNe jhaTiti / sukhayati mAM hi mahezvari tava smRtirdAkSiNaH pavanaH // 47 // duSkRtanidAgharavi NA pratApitaM cAsvabhAvagatam // sukhayatu himagirikanye tava smRtimalayajaH pvnH||48|| ujasi kasmiMzcidapi brahmAditRNAntavidhAnanipuNe hi / lagnaM manoniraMtaramagnizikhA varNavarNe me // 46 // vitaradayAvatidRSTiM tenasyAmadvayI loke // mayyadhame'lpamanISe tvatpadazaraNAgate kRpayA // 50 // tripurAcaraNaM zaraNaM yasya namaraNaM janirbhavati / tasya hi sa ca jJAnAmRtabhoktAbhoktApi viSayANAm // 51 // vizvavilakSa. NarakSaNacaraNasarojau satAM sadA dhyeyo| stheyau hRdi me syAtAM zrImAtustripurasundayoH // 52 // caraNaM kamalaM manye lakSmIrutyadyate hi yataH // athaveSTavAnadacaM kalpataraM caraNamambAyAH / / 53 // vidhilikhitaM durvarNaM bhAlasthaM me'yaviluM. pAmi / ambAcaraNasaroja dvayamadhunAsaha parAgeNa // 54 // paramAmRtamayacaraNaM hyakaraNakaraNaM madIyazaraNaM tat / bhUyAde. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (38) noharaNaM hyajarAmaraNaM parAmbAyAH // 55 // karmAdhIno'haMte karmAdhInaM tathaiva jagadIzvari vAraya karmavipAkaM svarUpabhUtaM pradehi me prapadam ||56||amlN tava padakamalaM samalaM zuddhaM suvita noti // mAmakhilezi zivezi hi mama hRtkamale'stuvAso'sya // 57 // jayati tripurAtripadaM prakAzavimarzasAmarasyAkhyaM hi // turyaM nirvANAkhyaM vedaziro'laMkRtIbhUtam // 58 // saM. mRtisamudrapotaM nAnAnandaikadAyakaM puMsAm / zrItripurApadayugalaM zrIgurukRpayA mayA labdham // 56 // draDhataraguNairnivavA lalite mAM tAvakaiH paramaiH / pazupatibhAvaM nItvA pazutA protsAraNIyA me // 60 // caraNe bhavabhayaharaNe ramyaraNannU purAbharaNe / arabindazrIharaNe svAntasyAdambate hi zivakaraNe // 61 // kamanIyaM caraNayugaMsatpuruSANAM sadaiva shrnniiym| bhajanIyaM te zobhana brahmAdInAM sunamanIyam // 62 // dhAmne trilokadhAmne parimitanAmne'ticaityAva / prasphuTalalitAnAmne kAruNyAya lubhyate me cetaH // 63 // zrIsarvAntaryAmiNi jAnAsi tvaM manogataM sarvam // evaMkuru mA caivaM kathayAmi tavAgrataH kimataH // 64 // hariNAGkAGkitabhAlaM kariNAmIzvara ivAsyasaMcAlam // kucakalazabhArakhinnaM brahmAbhinnaM tavezi rUpamalam // 65 // nalinIdalagatajalavat spRzati na yaM devi karmalezo'pi / vande taM tavabhaktaM antarazaktaM hi karmakurvANam ||66||alkaavlylimaalaa zobhitapaGkeruhAnanaM yasyAH / citraM smitakaumudyA stamontarIyaM haratyAzu // 67 // kAmazilImukhana yanaM taccApabhrUyutaMkRtvA // dRkcArAkSepeNa hi For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (36) citraM niSkAmamAnasaM kurute // 68 majudRgaJcalamAlAM svarUpazobhAdhirAjasatkanyA zyAmasarojodbhUtAM kAmezvaravarorasi kSipati // 66 // bhrUyugalAkRtidhanuSaH koTivistRSTaM kaTAkSavizikhaM te / dhairya kavacaM zaMbhoH zatadhA kurute paraM citram // 70 // gaMgAM smitamiti matvA mahezvareNAmbate zIrSe // sve kiMdhRtAsughaTate viSNupadI hyanyathA tatra // 71 // svajanaM rakSaNakAmA smeravibhUti hi dikSu vikSipati // tanmuktyarthaM pa. rito grastaM tRssnnaapishaacinyaa|| 72 // saMjIvita stava dRzA sahabhU stvadIyabhrUcApasundaradRgaJcalabANadhArI kAmezvari tva. dupasaMzritaIzadagdha IzaM vijitya tava dAsyakaraM kRtjnyH|| cakAra itizeSaH // 73 // ekAnantAnaMdA zuddhA buddhA hi cidrUpA // pUrNA vizvasismRkSorichAbhinnA parezasya // 74 // sukRtavRkSaphalaM phaladaM nRNAM zrutipayonidhiratnamalaukikam // mama manorathasiddhisurUpakaM sakalamAturidaM hi padAbjakam // 75 // itizrI saubhAgyarasamAdhurIstotram samAptam // zrImachivazaktisvarUpiNI vijayatetarAm // ekaivakAcidamalA nijalIla yaiva bhakteSvanugrahavazAtparamaM svarUpam zAktaM ca zaivamiti yadvividhaM sudhRtvA rUpeNa cobhayakayostrizatI jagAda ||1||shreyskrii sakalatApaharIjanAnAM vAMchArthadA nigamasAravatI prasiddhA / nAmnAM zatatrayavatI trizatIzivAyAH / jihvAgragA bhavatu me paradevatAyAH // 2 // For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40) vAgdevatASTakamukhAbjavinirgatAyA AndasindhulaharI llitaakssraaliH|| dharmArthakAmaparamArthapadapradA me nAmAlirasturasanAgragatA zivAyAH // 3 // itizrItrizatIratnatrayaM samAptam // OM ekamadvayamanantamIpsitaM mAmakaM prmsaurvydaaykm|| vyApakaM sakalalokapAvanaM darzayAmbapadamakSayaM tava // 1 // saMsAratApaparidagdhakalevarasya duHkhachide janani tAvakapAdakaJja. m|| siddhauSadhaM gurubhiSagvarasaMpradiSTaM bhUyAdbhavAni mama mastaka eva nityam // 2 // taptAnAmAtapatraM bhavadivasapate razmijAlAjjanAnAM bhaktanAM kAmaratnAnyaviratamakhilAnyAkiratsvacchabhAsam // mAtaH pAdAbjayugmaM nakhazazidazakaM sannidhAnaM zriyaste sAnnidhyaM svasya deyAnnijanahimatayA mahyamAkhaNDalezi // 3 // dhanyAsta eva sukhina stripure bhavatyAH pAdAravindayugalaM hi vicintayanti // mAnyAH satAM samadhiyo bhuvanaikavandyA bhUmau bhavAni bhavatApaharA jayanti // 4 // yathA vihaMgA jhaTiti prayAnti shriimdgurolbdhshrnnydiikssaaH|| taveha mAtaH svapadaM mahAnta stathApadAbjArcanayA'vyayaM tat // 5 // parihRtapAthojazrIH kisalayarucihArako hi caraNaste zoNimnA ca mRdimnA prabhayA me'jJAnatamoharatu // 6 // iti zrIcaraNAravindastutiH samAptA // zrIambAdarzanalAlasAparipUriNI ambAja nabhaktirvijayatetarAm // For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ambAdarzanalAlasAbharamaho tasyAH prasAdAdahaM sAphalyaM vidadhe hyatazca sadRzaH ko'nena bhUyAnnRNAm // etAdRk phalasiddhaye na hi yathA mokSasya bhaktiM vinA heturbhaktivilabdhaye'tra jagati syAdbhaktasaMga vinA // 1 // nAmazravaNaM jAtaM saphalaM zravaNaM tadeva saMjAtam // adhunA nayanaM saphalaM karomi te devi darzanataH // 2 // caraNaM kamalaM manye lakSmIH saMpadyate hi yataH athaveSTadAnadakSa kalpataraM caraNamambAyAH // 3 // vidhilikhitaM durvarNa bhAlasthaM me'yavilumpAmi ||ambaa caraNasarojadvayamadhunA saha parAgaNa // 4 // yasyAH prasAdAt khalu mAnavAnAM svargApavargoM sulabhau bhavetAm // atohamambAM praNipatya sAdaraM saMprArthayAmIha kRpAM tadIyAm // 5 // itizrI zlokapaJcakametadambikAyAH paramapAvanagurjara prAMtadezasthAyAH samAptam / / u~'ajJAnatAmizradivAkarAbhaM prpnncittaabjrviprkaashm|| dainyagumachedana satkuThAraM hyArAdhya pAdAjvamahaM nato'smi 1 // AnandakandamasurAmara vRndavandhaM zrIvAraNendramukhamIpsitadAnadakSam // Amoda modaka subhAjana pANipadmaM vighnApahaM varadarAjamahaM namAmi // 2 // prakAzasUryAviva saMprayuktau lIlAsamAzleSita divyarUpau // parasparAvAsita mAnasau to vande zivau vAGmanasovizuddhaye // 3 // vizveSAM rakSaNAya tridazavaranutaH kAlakUTaM papo yaH khyAtaH kAlAntako'sau punarapi hi sadA mIlitAkSaH smarAriH // nAgAstRpti For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) riraMsuH svayamapi caramandevadevyA bhavAnyA devyaikyaM saMgatoyo'khilagururavatu zrImahezaH kRpAluH // 4 // candrAnanAcandrasamAnavarNA candrAbhabhUSAmbaramAdadhAnA // lAlityacitrastavanaprasannA vANI pradeyAdamalA girome // 5 // ghanazyAmalA dobhirambA caturbhiH daraM seSucApaM ca cakraM vahantI // lalATArddhacandrA trinetrA haristhA nijAnandinI svAminI me sadA'vyAt // 6 // sevAyAM sthitA siMhavAhinI mUrti stasyAdhyAnam // cakraM zrulaM karAbjaiH kanakamaNimayaM sarvakAmaprapUrNa pAtraM khar3e dadhAnA prnntjnmno'bhiissttdaanekdkssaa| durgA smerAmbujAsyA harividhigirijA naathsNsevypaadaa||siNhaasiinaa bhavAnI mama haratu bhayaM drAgdayAdRSTipAtaiH // 7 // ajAtapuMsparzaratiM kumAriNIM kanyAM sadA vizvamanovihAriNIm // brahmendraviSNavIzanatAdhikAmahaM nato'smi durgAmakhilArthadAyinIm // 8 // nato'smi navayauvanAM dhanasamAnakAnti zivAM mataGgakulamaNDinI pracurapuNyacitte bhavAm // surAmuditamAnasAM sakalakAmasaMdohinI vinamravaradAyinI tribhuvanezvarImatriNIm // 6 itizrI gurvAdinAmarUpadhAriNI stotraM samAptam // haratyantarAyaM yato vighnahartA zive te padaM bhAskaro bhAskaratvAt / zriyaHsaMnivAsAddhariH zaGkaratvAchivaH paJca devAtmakaM sannato'smi // 1 // kRpA tava trNginnii| vimala bhAvapAtho nidhe stvarA bhavatu saMginI viSayikasya me srvdaa|| samasta bhuvanezvari trividhtaapvidhvNsinii| prmodpddaayinii| janamalApasaMhAriNI // 2 // ajJAjanA For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (43) janani viSNuharAdidevAn vishvsthitiprlysRssttikraanvdti| svasvAdhikAryakaraNe ca taeva sRSTAdevi tvayA kathamataH prabhava stdaate||4||taavken jagadamba bhujyate sevana sukhamakSayaM hi tt||naiv lekhapatinezamAninA sArvabhaumapadavIMsthitena ca // 5 // gatakalaGkazazAGkasamachavi samudayat prativAsaramambike // su. khakaraM duritoghaharaM paraM hyavatu mAM lalitaM vadanaM tava // 6 // janani modayatu praNamAmi tadyadudaye hRdaye'vayunaM tamaH // gamayati pralayaMvadanaM tava prabalapuNyacayairmanujasya mAm // 7 // zrImadguroH sevitapAdapadmA stadAziSA zuklahRdo jnaaye| anekajanmArjitapuNyabhAjo dhyAne samAgachati devi teSAm // 8 // brahmatvaM tadabhinnazaktiracalA' nantAguNA nirmalA / tvaM vidyA jJAnarUpA triguNamayatanurbrahmaviSNvIzayoniH / ko TibrahmANDamAtA tvamasi ca paramA'dhArabhUtA'khilAnAM vizve SAM pAlayitrI bhagavati zaraNaM ghAraduHkhe tvamekA // 9 // mA taH zrImUlamantraM tava japati jano bhogamokSakamUlam saMprAptaM nAthavakrAdvikasitavanajAt pratyahaM dhyAnaniSThaH // hRtvAzu dvaitajAlaM sa bhavati ca mahAmokSabhAgatra nunaM hyadvaitAnandapUrNo vimalataramanA stvatkRpApAtra eva // 10 // dharmAdarthAtkAmanA to vivekAt sevyA caikA tatvavidbhiH paraiva / yasyAH sevyaM pAdapadmavidhatte dAsasyArthe bhUribhogaM ca mokSam // 11 // bhUtoddhAraparAyaNAsu kRtibhidhye yAjanaimaktaye yadyahAcchita labdhaye sumanasAM cinmAtrarUpA parA / brahmAdyAH prabhavaMti naiva sadayA dAne varasya kSamA stasyAstaMtratayA pravartanaparAH For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (44) zAstreSu nizcIyate // 12 // mamatvahInA nirahaMkatA ye svA naMdapUrNA nijalAbhatuSThAH // jagatsvarUpaM paripazyamAnA vidyAvida statvavido janAye // 13 // vilokitA ste karuNAdRSTyAtvAmeva jAnanti jagatsamagram // ahaMmamatvena vibhi taM ye bhedena hInA prmaatmruupaam|| 14 // jitAmarajitejite janani muktamAlAvRte surAsuranamaskRte vRjinaduHkhadUrIkate // sudhAmbudhivihAriNi smaraNarAgisaMtoSaNi / parAmRtavidhAyini praNatapAlini trAhi mAm // 15 // doSAkaraM kuTila bhevakalaGkina tvamambAzritaM na ca jahAsi mahAnubhAvAt - candraM ziraHkRtapadaM kSamatAMvariSTe mAMtatsamaM tyajasi kiM tava pAdalagnam // 16 kartRprapAlakaharA jagatAM tridevAH jJAtvA prabhAvamatulaM paradevatAyAH / IzaH sadAziva imAvapi saMpralakSya maMcatvamApu rapi yaccaraNAmbajasya // 17 // bhUmau gatAyAM dharaNI na veti bhuvaM vijAnAti vibhani yAvai evaM ca natveSu gatApareSu jJAtA mayAtarUpayA shivaastu||18||rjstmH satvamiti svanetrayo vibhrssishonnaasitshuklvrnntH| zive'vasA ne hi layaMgatAH punaH tridevatAH saMracituM harAdikAH // 16 // praNayakalahAnnamIbhUtaH padAjazirodhRto madanadahana zrIzambhU ste padena tiraskRtaH // kusumadhanuSA cetthaMbhUtovilokita eSatat hasita iva te pAdAbhUSAravasya miSeNahi // 22 // mukhena candrasya suradumANAM karaizcapadbhyAM kamalasyalakSmIH samastalakSmmAMtava ceTikAyAM satyAhRtAmbAtrana vedmi bIjama // 23 // itizrI parAmbikAnAnArUpaguNaratnamaMjuSArUpa stutiH samAptA // For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) OM zrI udyatsahasraravidhAma samAnakAnti mandasmitekSaNa yutAMkucabhArazobhA pAzAMkuzaikSavArAzana vANahastAM dhyAye sadA parazivAGkagatAM parAmbAm // 1 // kAmezvarAGkamaNigeha nivAsazIlA tulyasvarUpaguNaveSavayobhirAma kAmezavAhu parirambhaNamodapUrNI dhyAye mukhenduvilasasmita candrikAntAm / 2 // kAruNyapUrNanayanAM smitavakrazobhAtuchIkatA mRtakalAnidhipUrNalakSmIm // bhaktepsitArthaparipUrNadhRtasvarUpAM lAlityacitra guNarUpadharAM bhaje'ham // 3 // ilokatrayaM paThati yaH paradevatAyAH zlokArthamAnasavivRddhasubhaktipUrNaH // saMyAti saukhya makhilaM bhavapAzamukto nirvANanAmakapadaM labhate manuSyaH // itizrImanmahAtripurasundarI triratnastotraM samAptam // zrIgaNezAya namaH // nandA nandata mAMnAnA svakIyena sanAtanI / raktadantI svarAgaNa manomerajyatAM zivA // 1 // zAkambharI svarupayAsudhArUpAnapAnakaiH // nityaM puSNAtu mAM devI svakIya dhyAna hetave // 2 // durgAdurgamasaMsAra zatrubhIti vinAzinI bhUyAt sA varadA mAM satI me cittagA sadA // 3 // zatAkSI zaraNApannaM zatanetrai vilokyamAm / saMsArajvaranAzAya dadyAtse. vArasAmRtam // 4 // yadyAdvAti pavano yadyAttapate raviH / pAtu mAM sarvabhayataH sA bhImA bhImazAsanA // 5 // nijabhUtyamanobhaga kare kRtvA rupAvatI / kanje ni timadhuni bhrAmarI haratu bhramam // 6 // apUrvA SaTpadI devyA bhaktakAma For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) khevaset / aho madhumahaccaiSA dadAti paramAdbhutam itizrI devyASaTapadI stotram samAptam // jitAmarajitejite jananimuktamAlAhate surAsuranama skRte jagati duHkha dUrIrute // mukhenduvacAnAmRte svajana kAma pUrIkate digAdibhi ranAte karuNayA hi cittebhava // 1 // smarAmiparadevatA nikhiladevasaMsevitAM / ghanachavivilAsinI kurutatApasaMchedinIm // kRpAmRtasuvarSiNI svajana mAnasAlhAdinIM varaM varaya nAdinI mavayunAntasaMdarzinI // 2 // kare kRtakapAlinI svajana pAlinI zalinI gajendragatigAminI girizakAminI zobhinIm // parAmRtavidhAyi. nIM bhavabhayApasaMcAriNI mahAmahimazAlinI zaraNadAyinI naumi tAm // 3 // zlokatrayaM paThedbhaktyA zrImAturnityadA naraH ekAgramanasA dhyAtvA zaraNI sukhamAnuyAt // 4 // itizrI. zaraNadAyinIratnatrayaMstotram // u~zrIajAtapuMsparzaratyai kumAriNye zrIdurgAyanamaH // hayAripradhAnA:zive dAnavA yejitAryAyudhAdyAmarA ekayaiva tvayA lIlayA saMgare saMhatAste raNe krIDayantyApavargapradAtryA // 1 // gatA uttamAnte gatiM yatra yAnti pare nirmalaprajJalokA hi duSTAH // tavAmbhojazobhA harakodhanetraprabhAlokitAH pUtabhAvA bhavAni // 2 // tavAGgaprasaMgyastrasaMsyarzino vai nirakSyinta AsyenduzobhA mahezi // aneke hatA duSTArdai For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 47) tyA avApuH padante hyavantyAH padAbjaprapannAn // 3 // itizrIratnatrayaMstotram // OMajAtapuMsparzarati kumAriNI kanyAM sadAvizvamanovihAriNIm // brahmendraviSNavIzanatAMtrikAmahaM nato'smi durgA manasepsitArthadAm // 1 // pUrNazUnyasvarUpatvAt puruSatvAlliGgamastakA // zaktisvarUpabhUtatvAtmastake yonidhAraNI // 2 // jJAnaprakAzarUpatvAdudyatsUryasamaprabhA // sarveSAM svAtmarUpatvAt preSTatvAdaruNaprabhA // 3 // AdyatvA tsarvazo. bhAtvAdAdyalakSmIritIritA // pAyAnmAM sarvadAridrAcchivazaktisvarUpiNI // 4 // brahmaviSNvIzajananI kAlI lakSmIH sarasvatI // ambikA jagadambAsA pAyAnmAM sarvatobhayAt // 5 // saiva kAlI saiva lakSmIH saivavANI parAmbikA // bra. hmaviSNuzivAH saiva saiva mAM sarvato'vatu // 6 // sthIyate ca jagadyasyAM sRSTisthityantakAriNI // yA brahmacidghanAkArA bhAsate vasturUpiNI // 7 // aviyogasasaMyogA brahmaNaH para mAtmanaH // zaktisvarUpasphuraNA tadrUpA jagadArimakA // 8 // sarvanAmA sarvarUpA dezikendrakRpAvatAm ||aatmbhuutaaraadhyruupaa maMtrayaMtrasvarUpiNI // 6 // anekajanmatapasaH phlruuppdaambujau|| prApyete kRtibhiryasyAH sAnugRhNAtu mAM sadA // 10 // kAlI tasyAstamorUpA rudravANI vidhAyinI // karAlApi dayArUpA kAntisaubhAgyadhAriNI // 11 // zatrusaMharaNe krodhaM kAla rAtrI vidhIyatAma // mahAmAyA yoganidrA mama ratAM For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48) karotu sA // 12 // tamopahaMtrI bhaktAnAM tamovatyApi sA'ci. rAt // svIyaiH saMsavitA svAnAM vishvtraasvinaashinii||13|| brahmANaM yA zriyaM devI janayAmAsa nirguNA saguNA sA sRSTikAle nato'haM tAM taDitprabhAm // 14 // vIjapUraM gadAM carmapAnapAtraM ca vibhratI // nAgaM liGgaM cayoni ca mastake'vatusAmbikA // 15 // koTyudyadravisaMprakhyA trinetrA caMdrabhUSaNA / padmAsanA bhagavatI svechAvizvavinodinI // 16 // asyA rajoguNavatI saMpadrUpasvarUpiNI // kuryAnmanorathaM pUrNa devI zrIviSNunA saha // 17 // AdyalakSmyAH satvavatI vANI paramanirmalA // tatvaprakAzinI viSNugaurI dhAtrI punAtumAm // 18 // yasyAmudayamAnAyAM vizvaM bhavati nAnyathA // paMcAzadvarNarUpAM tAM dharmAdipuruSArthadAm // 16 // candrAnanAM candra varNA candrabhUSaNabhUSitAm // candrAbhabhUSaNAM candramAlyAmbaravilepanAm // 20 // naumi tAM paramAnanda sarvajJatvavidhAyinI m // vAcAM vaibhavavRddhyarthaM sarvakAmadughezvarIm // 21 // kAlIjAtaH zivo vANIjanikA pArbatI zivA // kurvAtAM maGgalaM mahya mubhau jagadadhIzvarau // 22 // kAlI vANI svarUpI tAvAdyalakSmImayau parau brahmANDabhedako syAtAM dAridryaharaNe parau // 23 // aadylkssmiijnmbhuumirlkssmiivissnnustryiijniH|| brahamANDapAlakAvetau mama dharmasya pAlakau // 24 // bhavetAmanizaM lakSmIvANI rUpau mahAbalau // AdyalakSmIsvarUpau mAM puSpetAM karuNArNavau // 25 // brahmAdyalakSmIjanakA kAlIjanmA sarasvatI // mama modaM vidhIyatAMbrahmANDotpatti For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 49 ) kArako // 26 // kAlikAdiramAtmAnau jagatAM pitarau varau zreyovidhAne bhAstAM jagatAM parameSThinau // 27 // vAgbhavAdhIzvarIzyAmA mAyezI kmlaalyaa|| kAmezvarI zAradAkhyA tatsamaSThIzvaro parA // 28 // AdyalakSmIritikhyAtA navavarNAtmikA zivA // navadurgAtmikA caNDI sAkSAdbrahmasvarUpiNI // 29 // parAmbikA turIyA sA tripurA prmeshvrii|| lalitA lakSalilAvyA lAlatAM kRpayA hi mAm // 30 // nandA nandatumA nAmnA svakIyena sanAtanI // raktadantI svarAgaNa manome rajyatAMzivA // 31 // zAkambharI svarupayA sudhArUpAnapAnakaiH // nityaM puSNAtu mAM devI svakIyadhyAna hetave // 32 // durgA durgamasaMsArazatrubhItivinAzinI // bhUyAtsA varadA mA satI me cittagA sadA // 33 // zatA. kSI zaraNApannaM zatanetrairvilokya mAm // vizvajvaravinAzAya dadyAtse parAmRtam // 34 // yadyAdvAti pavanoyadyAttapate raviH // pAtu mAM sarvabhayataH sA bhImA bhImazAsanA // 35 // nijabhatyamanobhaGga kare kRtvA rupAvatI // kamje nirbhItima. dhuni // bhAmarI haratu bhUmam // 36 // itizrIparAmbAstutiH smaaptaa|| zrIH ke te varmani nomUDhA jAtA brahmAdayaH surAH // atyantAjJastadAhaM kaH kSamyatA jagadambike // 1 // kSamyatAM kSamyatAmamba zaraNAgatarakSiNi jananI naiva gRhNAti doSAn svakalabhasya ca // 2 // yathA prakAzaH sUryasya indagnyostAha For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zo na hi kapAkarA tvamekAmbike rakSa kSamasva meN|| // itizrI kSamAkarAratnatrayaMstotraM samAptam // shriiH|| namatsurendranAyikAlikAvalihirophikAvaliprapUjitaM mudA munIndramAnasAlayam mRdupramodyalaukikaM padAbjamambiketava praNaumivizvatArakaM sadA bhayApahArakam // 1 // viraMcivAhanAGganAprayANazikSaNecaNam / / nakhendukaumudI sphuravibhUtizaGkaraM varam // tavAMghrimIzvariprabhAkarasadA vilokadam bhavAMdhakArahArakaM satAMmanojamodakam // 2 // darAripaGka. jAzrayaM zriyonidhAnamanvahaM dhanachavi jagatrayaprapoSakaM guNAkaram // tavAMdhimambike sadA praNaumi vizvarUpiNam vipatra. mAnadAyakaM surAsurairnaskRtam // 3 // padAbjadhUlinirmale gu. rojanasya mAnase sudarpaNe zive svarUpamambikephalatyadaH // nisargasundarAkRti tvadIcyA subhAsvaraM hyanekajanmasAdhitAnyadevapUjanasya te // 4 // karAJcitapraphullapuSpazAyakaM dhanurdharaMrupAkadambavIkSaNairmanoharairvilokyamAm // hRdi svarUpamambike zivAkhyamujjvalaM kuru kSaNaM phalanmanorathaM nidhAyamasta ke padam // 5 // zizuzazAGkakirITasamujjvalA zaradipArvaNacandrasamAnanA // himakarAtapahAsamanoharA sphuratusAhadimeparadevatA // 6 // vizvavane mebhUmatazcetaHpuruSasya pAvanaMcaraNam // zaraNaM bhavatu bhavAnyAH saMvidramaNIsukhaMyatra // 7 // zrImatpadAbjamambAyA dhyAtvApAdAbjasaMstutim // paThate hi narobhaktyA sarvasaukhyamavApnuyAt // 8 // iti zrIpAdAravindastutiH smaaptaa|| For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatit.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (51) uzrIgurupAdukAbhyonamaH // ushriignneshaaynmH|| u~ zrImatIsakalAntaryAmiNI vijayatetarAm // u~ // zrakhaNDAnandacinmAtrA khaNDacandravarAnanA ||akh. NDaguNazobhADhyA khaNDacandravarAsanA // // 1 // akhaNDaizvaryasaMyuktA'khaNDacakranivAsinI // // akhaNDapati saubhAgyA'khaNDajJAnavilAsinI // 2 akhaNDavilasadpA khaNDa rAjyasukhapradA // akhaNDavaradA'khaNDabhogamokSavarapradA // 3 // akhaNDabhaktirasadA'khaNDapremakRpAnidhiH // akhaNDarasarUpA ddhyaa'khnnddsaundryshaalinii||4||akhnnddsukhshobhaaddhyaa'bhiissttsaukhyvidhaayinii|| anantA 5 nantavijayA'tulyA'tulyaguNAnvitA // 5 // arkendagnisahasrAbhA'lakSyA'laMkArazobhitA // anarghyamaNimaJjIrA 'sNkhyshtydhinaayikaa||6||asNkhyaa tasamuddhArA'saMkhyarUpAvatAriNI ||asNkhyduHkhnirmaashaa cArbu dAcalavAsinI // 7 // anenacittagA'cintya mahimA'capalapriyA // alaukikAtisubhaga svarUpAdvayarUpiNI // 8 // ahantAmamatAhantrI hyakhaNDA'haMsvarUpiNI // aliptadvaitamAlinyA'dvitIyAkArakAriNI // 9 // achedyAbhedasukhadAnivadyA'khilarUpiNI // alpakAleSThadA'nalpadhanadhAnyasukhapradA // 10 // atyantapuNyasaMprAptapAdabhaktirahoguNA // ahorUpA'hocaritrA'hobalA'hoprabhAvatI // 11 // ahosvaja For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (52) navAtsalyA'dhikasaundaryasadguNA // adhikAdhikasatkIrti radhikAdhikazobhinI ||12||adhikaadhiksNdaatrii hyakhilAntavihAriNI antarbahiHpUrNarUpA'lasadRSTilasanmukhI // 13 // akArAdikSakArAntamAtRkAkSararUpiNI // akSarakSaravibhrAja. rUpA 'tiitgunnpriyaa||14|| alakAlimukhAmbhojA'ravindAkSya'piGkajA // aravindakarAmbhojA'ravindAkSasupUjitA // 15 // avadAtaguNodArA'vadAtamaNibhUSaNA avazyabhaktoddharaNA'vazyabhaktasukhapradA // 16 // avazyabhaktavaradA'vazyabhaktajayapradA // animittA'vinAbhAvasaMyogA'saGgasaMsthitiH // 17 // anubhUtisvarUpAmbA'vanipAlasvarUpiNI // avanI vallabhA'vazyA 'vazyabhAvyavibhAvinI // 18 // ananyamAnasArAdhyA'nanyajJAnavidhAyinI // ananyAdhAragA'nanyadarzanA 'nanyabhASiNI // 16 // anavadyalasadrUpA caanvdygunnaakraa|| anavadyasudhApUrNA'navadyAnandadAyinI // 20 // amAnA mAnajJAnADhyA'ruNacailavarAgiNI // avantyanalasA'vantIpurIpIThakRtAlayA // 21 // ahorAtrIjAgarUkA nimeSA 'nalparAjyadA // avicAravicArADhyA'bhicArabhayanAzinI // 22 // azvArohavilAsADhyA'zvagrIvastutapAdukA // azvArUDhA'bhivanyAdhirazvinIvaidyavanditA // 23 ||ajnmaa'jaatpuNsprshaa 'khilsaaraa'khilrddhidaa||arhaaipaanggsmpaataa'bhissiktvrsaadhkaa // 24 // apramANayazodhAmA 'dharmapRSTAGgadhAriNI // avidyArajanIsUryA'bhyAsAdhikavibhAsinI // 25 // akANDa kANDasadbhAvA 'kizcanA 'kiJcanapriyA // avitaLavilAsA For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (53) DhyA'varNAzramasupUjitA // 26 // agastyapUjyapAdAbjA 'gastyavidyAsvarUpiNI // agnihavyapradAjAdisuravRndasupoSa NA // 27 // asaMkhyAtajanoddhArA 'saMkhyapApanipAtanA asaMkhyacaritopetA'saMkhyazaktisamanvitA // 28 // akalaGkakalAnAthavadanasmitacandrikA // aguptaguptavRttAntA'ntarIyatama nAzinI // 26 // ajaadiksmaaraadhypdaabjaaraadhypaadukaa|| akharvagarvazumbhAdidAnavAntavidhAyinI // 30 // alabhyalAbhasaMprApyA 'pvrgsukhdaayinii||agraajsutaamuurtirkhilepsitdaayinii||31||akRtrimvcovedyaa'kRtrimjnyaanruupinnii||avshybhaavy duHkhaghnI cAntakAntakarA'bhalA ||32||amuurdhaa'mukhvRttaacaalsynetrsupngkjaa ||aahaaryduHkhdurbodhaa'visskRtaanekvigrhaa||33||aavitaasNkhysdbhktaa smudrkssitiraajydaa|| aalyaasyaabjmdhuraasmitruupmrndinii|| 34 // AbrahmastambaparyantakalpanatrANatatparA // ArohitazivArAvA'karNatIkSNabilocanA // 35 // zrAnandaghanasaMndohA'rAdhyasevAsvarUpadA // ArAdhyasatkRpAprApyAdinAthAkArarUpiNI // 36 // AvarNarahitA'bhAsA'bharaNAbharaNAGginI // AnandAmbudhinimagnA' nandAnubhavakAriNI // 37 // AkhuvAhanasatputrAkhuyAnakSaveliharSiNI // pAkhupatrAtmarUpAkhunAzinyAkhugavatsalA // 38 // AgamoktavidhAnArcA zIghrasiddhividhAyinI // AgAmiduHkhanirmAzA gantukajvaranAzinI // 39 // AkAzayuddhakRnnAzA kAzasaMsparzimastakA // AkASTAvyApisadvAhulatikA kAzavAsinI // 40 // AnamadbhUmicaraNAnane For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (54) nduvacanAmRtA ||aakiirnnkeshaakhyaataakhyaa nandasaMphullitAnanA // 41 // AdhArAdheyabhAvATyA cAryabhaktakRpAvatI // aasvaamRtpaanotthmdpuurnnitlocnaa|| 42 // AgamApAyarahitAzritAnandavidhAyinI ||aamnaaysaarsrvsvaa nandAmbhodhisvarUpiNI // 43 // aadhiinptikaadhiinvishvtryvilaashinii|| ArAtiduHkhaharaNA rAtidaityavinAzinI // 44 // ApInadIrghakaThinastanabhAranatAGgikA // ApInadIrghabAhvasvAdharAtmA nandadAyinI // 45 // AviSkRtArAtidayA viSkRtAnekacitrakA // AbrahmakITaparyantajagajjananatatparA // 46 // AsavAmRtasaMpUrNa paanpaatrkraambujaa||aabhyntriiyaandhkaardvaadshaark prakAzinI // 47 // aashaapuurnnkraayaassNlbhyaashukRpaavtii|| AjJAsiddhikarAjJaptazivadautyA bhavAkarA // 48 // AmalabahmarandhrAnta koTisUryasamaprabhA // itetarAntasaMdAtrIdakSanetre narUpiNI ||46||iishvraa GgasaMsthAne shvriivaamvilocnaa|| IzvarezezvarAntasthezamUrtyaSThakarUpiNI // 50 // IzitAdyaSTasiddhIzeloddhRte'lAsvarUpiNI // IzvarapremaTTapAtodakSakarNamanoharA // 51 // umovAcyopamAhInopamitAtmAtmarUpiNI // ugraprabhogratArAkhyA cogracaNDapracaNDikA // 52 // ugrasenocchRGkhalitabhaktojjvalazubhAnanA // ullasatkaruNApUrNanetrakaamanoramA // 53 // ullasatkarapuSpeSudharodadhisutezvarI // uttaptakanakaprakhyodadhibaddhasvarUpiNI // 54 // UrmihInorddhalokasthohApatarkavivarjitA // UrustambhArurU'lilokanivAsinI // 55 // UrddhamArgorddhasaJcArovAmakarNoddhabhaktidA For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (55.) // akSarAjakRtottaMsarakSarAsavyanAsikA // 56 // RjvAzayArjumArgasthA cAziyaprasannatA // RvarNasavyanAsAThyA larNarUpasubhAsvarA // 57 // lavarNa dakSagallADhyA larNavAmakapolinI // evarNojhaiSThasaMyuktA caikacakrapravartinI // 58 // ekAtapatrarAjyezA caikabhAvavibhAvitA // ekAdazIsvarUpaika. chatrarAjyapradAyinI // 56 // ekAkArasamastakAgracittakatAlayA // ekabhUmyekajananI caikadantasvarUpiNI // 60 // edhatprabhaikagurvejadanejadvizvanAyikA // ekAkArasusaGketA cai. katatvapradarzinI // 61 // ekAntapadasandhyeyA caikatvasukhadAyinI // ekviiraissnnaashunyaissnnaashunyaatkdhiiH|| 62 // e kAnekAkRtizcaikAdazarudrasvarUpiNI // ekAdazasvarAkArA rAdhyaikAntikabhaktidA // 63 // ekAntapUjanotsukyayuktepsi tavidhAyinI // aizvaryadAyinyezvaryarUpA cairAvatasthitA // 64 // aikArArNAdharoSThADhyA candrayAkhaNDalayogadA // aizvarIyajanaprItAcauMkAramanurUpiNI // 65 // OMkArajapasantuSTA vRddhadantAlisaMyutA // OMkArAdhiSTitoMkArAdharadantasuzobhanA // 66 // aucityodAryasaMyuktodaraduHkha vighAtinI // aupasa gikatApanI caunnatyapadadAyinI // 67||aurvaagnikrnnaabhr. NasthApitauvasvarUpadhRk // auddAlakastrIbhAvannI caugravAhanavAhinI // 68 // ambikAMvarNarasanAJjanazUnyAMzumAlinI // aGkarUpAGganArUpAJjanarekhAvilocanA // 66 // ambudhyagAdhabodhAkhyA cAMhorAzivinAzinI // aMomatramayImUrtiraHkaeThA kamalAlayA // 70 // karmabandhaharAkalpA kalyANAku For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 56 ) lcetsaa|| kamanIyapadAmbhojA klppryntsiddhidaa|| 71 // kavarNadakSaskandhADhyA kAdividyA kalezvarI // kamalAbhAratI raudrImastakAnatapAdukA // 72 // kamalAbhAratIraudrI rUpiNI kalabhASiNI ||kvaadysstthvrgsthaa kviloksukhprdaa|| 73 // karAJcitAmbujasvarNasudhApAtrasuzobhanA |kvitaarssntussttaak vitArasadAyinI // 74 // kAvyArasajJatAmUrddhakampinI kalahaMsagI // karuNArasapIyUSakaTAkSekSaNapAvitA // 75 // kAdidevakirITAgrasaMspRSTapadapaGkajA // kavitArasacAturyadAyinI kAdikAdikA // 76 // kamalApazirobhUSAmaNinIrAjitALU kA // karmakAluSyasaMhantrI karmAkarmavilumyitA // 77 ||kttaaksskaamjnnii kttaakssshivmohinii|| kaTAkSaduHkhadAriyasaMhIkaJjaharSadA // 78 // kavarNasarvavAcyArtharUpA kaJja krsthitaa|| kApUjanasantuSTA kalATavivihAriNI // 76 ||khdd'khettkraa khasthA kharUpA khagagA khgaa|| khaDgasiddhikarI khaDgapANimAtA khalakSayA // 80 ||khprkaashaa khalAhArA kharparADhya karAmbujA // khaTvAGgayudhahastasthA khaJjakhelavilocanA // 1 // khadAkArasthitAjAdidevapaJcakasaMsthitA // khaNDakhaNDIkRtAdevA khavarNakRparAGgikA ||2||khrjuriikumbhvilstkrdevii khage zvarI // khaDgadhArAsamAkAramArgarakSaNakAriNI ||3||gnggaadhautpdiignggaaruupinnii gaNapArcitA // gaNezArcanasantuSTA gaNezAGkapramoditA // 84 // gaNezazobhanAGkasthA gnnraajaativtslaa| gadakSamaNibandhADhyA gnggaadhrmhotsvaa||85|| gajakanyA gaNyarUpA gaNyanAmA gaNezvarI ghaTastanI ghaTArUpA ghanazyAma For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (57) svarUpiNI // 86 // ghanAghanakRpAdRSTirasatRptividhAyinI gha. nAghanakRpAvRSTirasasaMtApanAzinI // 87 // ghaTIpraharaghatrAdi kAlarUpA dhanaprabhA // ghadakSAGgulimUlADhyA ghnnttaaghossaaribhiitidaa||88||ghsreshdksstaattNkaa ghaNTAzabdahatAsurA // ghanAghanezvarIrUpamaNipUrasamAzritA // 86 // ghanavallIsamAnAmA ghanAtyayamahotsavA // ghanasArAbhavarNADhyA ghngNbhiirnaadinii|| // 10 // ghaNTikAramyazabdADhyA ghaTasthA ghaTarUpiNI // Gava dakSAMgulyamA caNDikA capalekSaNA // 11 // capalendriya doSaghnI capalArUpadhAriNI // caladaindrayala kazreNizobhitA saroruhA // 62 // calatpAdaraNatpAdabhUSA caNDArtihAriNI // cavarNavAmaskandhADhyA calanmInavilocanA // 13 // carAcarezvarI candrarUpA candrArddhazekharA // chatracAmarasaMyuktA chatracAmaradAyinI // 64 // chalahInaHsadApUjyA chalacchalananAzinI // chalajJAnapradAchandovidyArUpA chalApahRt / / 65 // chandomAtA chalakarA chandogAnasutoSitA / chavarNavAmakUrpATyA chandaHsthA chandarUpiNI // 66 // chandazcArIjarAmRtyunAzinIjalajastutA // javAmamaNibandhADhyA jnmmRtyujraa'tigaa|| 7 // janmamRtyukSayakarI jalajAtasutojjvalA // ja. gatsaMjIvinI jalppA jagaduddhArakAriNI // 68 // jalandharA. diyogIzarUpiNI jagadAtmikA // jalandharAdiyogIzamAna sAlayasaMsthitA // 6 // jagatsTaSTirjagaJcakrasanniviSTA jaga dguruH // jagadrakSA jagannATyA jagatsaMhArakAriNI // 100 // jagajananaharSADhyA jaghanyajanapAvinI // jalamagnoDupatrANA For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) jaGgalavANakAriNI // 101 // jaTAjUTA jagatpUjyA jaTharA. nalarUpiNI // japatsidvipradA japyA janitAnaGgalocanA // 102 // jhaGkAranUpurArAvayuktapAdavihAriNI // jhaGkAranUpurA rAvamanoharapadAmbujA // 103 // jhaGkAranUpurArAvahaMsamaunaprasAdhinI // jhaGkArahaMsakArAvamuSitapriyamAnasA // 104 // jhaSadhvajArimahiSI jhssdhvjnmskRtaa|| jhavAmAgulimUlADhyA jhaSarUpasutarpitA // 105 // jhaSakAdyaGkasaMyuktadhyeyapAdAmbujadvayI jhaSadhvajazivAGkasthA jhaSaketujayapradA // 106 // jhallarInAdasantuSpA jhajharInAdatoSitA // jhaSaketucalanmI. nahAnikArivilocanA // 107 // jhaSadhvajadhanustulyasundarabhravilAsinI // ruSadhvajazaramAtagarvamocanalocanA // 108 // avarNavAmAmulyamA TadakSorvaGgasalinI // udakSajAnurUpATyA ThadvayAgnipriyaGkarI // 106 // DakAradakSagulphATyA Dama. vArAvasAkSiNI DhadakSAGgulimUlA ca DhakArAvasutoSaNA // 110 // NakAradakSapAdADhyANavAcyArthasvarUpiNI // tArNavAmorumUlADhyA tathpabhASaNatatparA // 111 // taDidambarasaM. yuktA taDiddhAGginI taDit // taDidambaravastrAgAtacchIlA tatparAyaNA // 112 // taralAyatadIrghAkSI tnushronnistttsthitaa|| taDAgArAmakUpAdisukarmasuphalapradA // 113 // tatvA. tmikA tatpadasthA tallakSaNavilakSaNA // tatvamArgapradA tatvadRSTistatvavinAzinI // 114 // tatvasaMpatpradA tatvAtI tarUpasvarUpiNI taraNyarbudatejaHsthA trnniiruuppaadukaa||115|| tamaHsUryaprabhA ttvjnyaanaaraamvihaarinnii|| tatvA'mRtakRtasnAnA For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 59 ) tatvAnandasutTaptidA // 117 // tatvAnandAhAratRptA tatvAna. ndprvrtinii|| tatrAvatAraNI tatramArgazIghraprasAdinI // 118 // tatravedapathArUDhA tabravedapratAriNI tatravedasadAcArA tatriNItantrabodhinI // 116 // thakAravAmajAnvAvyA dadakSataragu. lphinI // daNDanIdaNDanItisthA daNDadaDyanipAtanA // 120 // daNDanAthAryapAdAbjA dakSAGgazivarUpiNI dakSiNA dakSaputrI ca darasmerAsbujAnanA // 121 // dayA bhUtahRdayAdayApIyUSavarSiNI // dayAdInArtisaMhantrI dayAdInAzrayapradA // 122 // dayAdAnatapaHzaucazuddhalokaprasAdakRt // dayArasApUrNadRSTi dayanIyadayAkarA // 123 // daNDyAduSTA dayAmUrti darAndolitalocanA // dakSavAmAyanA dakSahastadarvIsuzobhitA // 124 damanotsavasantuSTA dlitaasNkhydaanvaa|| dakSiNArUpiNI dambhazokamohavinAzinI // 125 // dakSiNAmUrtisaMpUjyA dagdhakAmasujIvinI // daNDAdyastradharA da. mbhAcAranAzanakAriNI // 126 // dattAtreyasamArAdhyA dattAtreyasvarUpiNI // datteSTA dattasantuSTA darahAsojjvalanmukhI // 127 // dattAtmajJAnabhaktA ca dhraakaashsNsthitaa|| dayitAdampatIrUpA darzanIyasvarUpiNI // 128 // darzayitrI darzanasthA darzanIyapadAmbujA // dahanapriyAzabdamodA dazaviyAsvarUpiNI // 126 // dantAbalArAvajAgRdbhaktA danujanAzinI // dayAluprakRtirdamyAsuraduSTaprapAtakA // 130 // dhavAmAMgalimUlAcyA gharAdharatapaHphaLA // dharAdharezavijJAna dAnanAzitatAmasA // 131 // gharAdharaikavAtsalyA gharAdhara For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (60) supUjitA // dharAdharezavarAjarUpA darzanakAriNI // 132 // dharAdharezavaMzocapadadAtrI dharoddhRtA // dharAdharezasaMtAna kalpavallIsvarUpiNI // 133 // dharAdharezasaMtAnadIpikA dharmarUpiNI // dharmAdharmavihInAtmA dharmadhvavidUragA // 134 // dharmapravartinI dhanyA dharmAditrayarUpiNI dharmAzrayA dharmajanirdhamaizvaryavidhAyinI // 135 // dharmAvatArA dhammillazobhanIyAnanAmbujA // dharmadhIrAdharmabuddhi dharmakAmArtha mokSadA // 136 // dharmAdharmahavi:makartRlokasvarUpadA // dhanavRSTikarI dhA dhananAthaprapUjitA // 137 // dharaNI nAzasaMpUjyA dharaNInAtharUpiNI // dharmarAjazirodhAryazAsanA dharmavallabhA // 138 // dharmamArgasamArUDhA dharmadhveSyApahArakA // dharmarAjyetisaMhantrI dharaNInAthavallabhA // 139 // dharma pAdapatacchAyA duHkhasantApanAzinI // dhanyanAmA dhanyaguNA dhnycitrcritrinnii|| 140 // dhanyabhaktA dhanyamAtA dhanya putrA dharAvatI // dhanyapriyA dhanyalokA dhanyapAdAbjapUjitA // 111 ||dhnymaanssNyogaa dhanyahamUrtidarzanA // dhanya jivhA guNagaNA dhanyamastaphavandanA // 142 // dhanyapAda prakramaNaH dhadhyAhastArcana kriyA // dhanyakarNagatAgItA dhanyatvakpAdareNukA // 143 // dhanyanAsApAdagaMdhA dhanyAntaskaraNasthitA // dhanyodaraprasAdAnA dhanyasarbasamarpitA 111 // dhanyeSTadevatA dhanyavaMzaprapadapUjitA // nakAravAmAgulyamA navadurgAsvarUpiNI // 145 // navInAnandasaMdogni navAvara NarUpINI // navInayauvanArUDhA navInodayakAriNI 146 // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (61) navInAbAdasadbhaktA navInAbAdasatpriyA // navInAbAdasandAnapriyaprItivivardhinI 147 // navacakrezvarIrUpAnavanAtha svarUpiNI // navacakrasamArUDhA nviinrsdaayinii||18|| navInanavanItAMgI navInarasarajitA // navarAtrasamArAdhyAnavarAtramahotsavA 116 // navarUpadharA nandA nakulezIvibhUtikA naranArAyaNArAdhyA naranArAyaNAkRtiH // 150 // navagraha svarUpAca navadhAbhinnarUpiNI // navAGkarUpiNI navyaveSA kRtimanoharA // 151 // navInanIradazyAmA naramuNDavibhUSaNA // naktavRtAnamyapAdA naktapUjyA nraakRtiH|| 152 // narasiMhAkatirnaktavIramaNDalacintitA // navaratnezvarIrUpA navaratnaprapUjanA // 153 // navapallavahastAnyA navaratnasupUjitA // nakSatramAlikA nakraketupakSapravartinI // 154 // naga bhinnamanIyAMni nagabhidrAjyadAyinI navInakundakalikA dantapaMktisuzobhanA // 155 // navInamallikAphullaguchahAsAvabhAsinI // pakAradakSapArzvasthA pakvabimbaphalAdharA // 156 // pazupAzaharA parNAhAravaya'tapaskarI // padmahastA padmamAlA padmodayakarI parA // 157 // parAnandakalApUrNA parapremapayonidhIH // paramezIparAvANI parAzaktisvarUpiNI // 158 // parAkSaramayI pakvayogimAnasasaMsthitA // parAtparatarA padmA paramAtmasvarUpiNI // 159 // pazyantivaikha rIbhASArUpA padmAsanasthitA // padmAvatI parAkhyAtA parArdanaparAyaNA // 16. // paramantrabhedanIparvapUjakAnanda dAyinI // pannagAribhujAkArakarNaratnavibhUSaNA // 161 // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (62) pavitraparamajJAnA padabhUSaNarAviNI // parazurAmasamArAdhyA parazurAmasvarUpiNI // 162 // pavitramAnasArAdhyA pavitradravya pUjanA // parasvabhedarahitA paramAparasadgatiH // 163 // para nindAparadrohivimukhAparamojjvalA // pannagezAgaNyaguNA pannagezAdhibhUSaNA // 164 // pavitrAtru dduptraataasNkhybhktyshsvinii| phakAravAmapAvasthA phaladbhaktiHphalapradA 165 phaTupallavasaMyuktA mantrajApArinAzinI // phaNIzvarakalAphalgudantA phalavatI phalA // 166 // phalgupriyA phalanAmA bandhujIvAruNAgharA // baMhiSTeSTapradAbandhanAzinI barvarAlakA // 967 // baladevopAsyadevI valibandhanakAriNI // bahumAga kasaMgamyA bahurUpAvalapradA // 168 // bahuzAstraikasiddhAntA bahunATyasunartinI // bakAsurAribhaginI bakahantasvarUpiNI // 169 // bakArapraSTabhAgAvyA bandhu kkusumprbhaa|| bavitaMsa bhaSAmA bahivAhanalAlanA // 170 // balirAjyArcanaprItA bahiraMtastamoharA // bahiHSThAntaHsthitAbaddha duSTadaityArivRndakA / / 171 // bhaNDaputrAsuvirahaH prakatrikakumArikA // bhaktavAtsalyasaMyuktA bhaktabhItivinAzinI // 172 // bhakAranAbhibhAgAbyAbhavyamAnasasaMsthitA // bhavyabhAvAbhaktinidhirbhaktasarva svarUpiNI // 173 // bhaktiprAbalyapApiSThajanoddharaNatatparA bhaktavidyAbhagavati bhavapApavimocinI // 174 / / bhagavatkAmarAjAkasamArUDhA bhavapriyA // bhavAntaramaNI bhavyA bhagava. kAmapUjitA // 175 // mahAmahISasaMhArA mahAmahimazAlinI mahAmahAnidhimantratantrayantrasvarUpiNI // 176 // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (63 ) matsyadhvajAdirekhAGkasvalatapadAmbujA // maraNatrAsasandA. trI maraNatrAsanAzinI // 177 // madhupAnasamullAsA mArNarUpAmahodarA // madhupAnakacittAntasthitA madhumatImahI 178 manovacaHkAyakarma tasarvasamarpaNa pratyarpitAtmamantrezI mantraziddhividhAyinI // 179 // mahApralayasaMsthAtrI mahanmA nyA mahadgatiH // mahezvaramahAnRtyasAkSiNI mAnadAyinI // 180 // yajJapriyA majJarUpalokalIlAvilAsinI // yajJabhAgaharA yajJanAthAyazaHpravartinI ||18||mjnynii yajJaphalabhuk yajJapA. kasvarUpiNI // yajJabhAgapradA yajJaphaladAnaparAyaNA // 172 // yajJapUrNakarAbhikhyA yamarAjabhayApalat // yazastIrthA yazolabhyA yazobhUSaNabhUSitA // 183 // yazaHpavitrajagatI yazo dhavalitapriyA // yatvacAyajJasaMhAraprAdurbhUtA yazo'malA 184 rasarUpA rasaprItA rasamUrtIrasapriyA // rasAlayA rasajharI rasapUrNA ratipriyA // 185 // raNapriyAraNotsAhA raNajaitrI raNArihat // raNAcalAcalapadA raNabhUmisuzobhitA 186 // raNAhatAsaGkhyadaityA ramyAraNajayapradA // ramAvANIsahacarI ramaNIyaguNArNavA // 187 // rakArarudhirAraktAmbarabhUSaNadhAriNI // raktavarNAraktadantI ramaNIyAsudhAsuvAk // 18 // lavAdikalpaparyaMta kAlarUpA layAtigA // lakSmaNAgrajarUpAkhyA lakSmaNAgrajasaukhyadA // 189 // lakSmaNAgrajasaMpUjya pAdapadmA lasatpadA // lakArapalalA lakSmIlAsyalIlAvino dinI // 190 // lakSmIvANIpradA labdharUpasaubhAgyasatpatiH lakSmIvANIsvarUpAkhyA lalantIzobhitAnanA // 191 // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (64) lalitAlavdhavijJAnA labdhAhaMkRtidUragA // lasadrUpA lasanejA lasacchAsanazAsanA // 192 // lasallakSmInAtharUpapAlanIya jagatrayI // lakSmInAthazirodhAryasvalatapadAmbujA 193 lakSmInAthasupoSAkhya krmdttsvshktikaa|| lasatsaMsArazrIcakranagarazrImahezvarI // 194 // layahInA layakarI lasatkIrtimanoharA // vamedodhAtusaMyuktA bIjAkSararUpiNI 195 // vahnipriyAvahnimukhA vahnirUpA varapradA // vahnisaMjIvanIvahni vAzinI vasurUpiNI // 196 // vajUdantAvajUnakhA vati jvAlAsumAlinI // vajUkAntirvajUdharA varadAnadhurandharA 197 varuNAnadharA varmarUpA varSIyasIvarA // vanamAlAdharA vanyabhItinI varuNAtmajA // 198 // vanadurgavarAntaHsthA varavAhana saMsthitA // varavidyA varanidhirvarAgi svarUpiNI 199 // vararUpA vasumatI varavINAvirAviNI // vacotItA varNamUrti vargAdyaSTakasaMsthitA // 200 // vakranetrA vakramArgA vakravarvakravIkSaNA // vasantatvAkatirvandyA vandanIyapadAmbujA 201 zarbadhyeyapadAmbhojA shrbproktaarcnkrmaa|| zaratpUrNenduzobhAcyA zaraccandraprabhAharA // 20 // zaradarcanasantuSTA zaraNAgatavatsa lA // zastrAnantAnantabhujA zaradabhrasmitAnanA // 203 // zabavaDejatApaghno zarbapriyajanapriyA // zavarNAsthisvarUpAcyA zaktisRSTivinodinI // 204 // zaktigrAhakasatputra caritrAhAdasaMyutA // zakarAjyapradA zakravadhUTIsuvibhUtikA 205 // zakavAhanahastoruyugalA shkrjijjyaa||shngkhpdmnidhidvaarpaarshvsthaa zaktirUpiNI // 206 // zakragopaprabhA zakrapadabhuktipradA For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yinI // zaGkAtaGkaharA zabhyastabhaktA zatekSaNA // 207 // zatasAhasracitrAyasvarUpA zambhumohinI // zanaizcarapadAzabda bRhmarUpAcazarmadA // 208 // zaradAdyarcanaprItA zambhumAnasa haMsikA // zaGkarIzaGkarorasthA zabarIrUpadhAriNI // 209 // zampAlatAsavarNAGgI zarabhIrUpadhAriNI ||shtsaahsrcitraacy maNidIpanivAsinI // 210 // zabarInAthasaMsevyA zazibhAlasuzobhitA // SaDAnanAdidhAlIzarUpA SaDpadhAriNI 211 SaDUmirahitAkArA SamajA SaSTirUpiNI // SadhAvinyAsasaM. yukta dehanyastasvakAlayA // 212 // SaDtusthitisaMyukta sarva kAlasvalokinI // SaDacakrabhedanaprApta saptamasthazivAmRtA // 213 // SaDjAdisvarasaMyukta gAnavidyAmamoharA ||ssddjaadi svarasaGgeyAtipavitra caritrakA // 214 // SaDaMgadevatAkArA SaDAdhArasvarUpiNI // SaDajAdisvarasaMgAnarasajJAnASaDUmihat // 215 // ssvikaarvihiinaatmbhktaassddbhaavvrjitaa|| SaDprakArabhagAbhAtiH SaDprakArabhagapradA // 216 // satIsamAsAga zukrA saccidAnandarUpiNI // sanmAnadAnasantuSTA satsu saMpatpradAyinI // 217 // saJcittatvamasItyAdivAkyabodhasvarUpiNI // saJcittatvamasItyAdIvAkyabodhapradAyinI // 218 // satyasaucAdisaMyukta svakIyajanacittagA // saMyuktAyuktatAIya bIjajapyAsiddhidA // 219 // satyAdipatidaivatya kalA satyapriyaMvadA // satyArutiH satyasandhA satyamArgapravartinI // 220 / sadyastrANakarIsandhyA dhyeyasatyapadAmbujA // sarvadA dhyeyasatpAdA sacarAcararUpiNI // 221 // saGkaSTatAriNIsabhya For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 66 ) guNastomapradAyinI // saGkaroddhArakanmArgA saGageyaguNagauravA // 222 // saGgItayoginIgeyacitranAmAvalIzubhA // saMgI tavidyAdhiSThAtrI saGketArthaprakAzinI // 223 // saGkocasuvikAzAcyA saMkarSaNasahAyinI // saGgItavidyAsandAtrI sarvabhUtadayAkarI // 224 // saMjIvanI sadAcArA sammelana sukAriNI // saMkalpakaruNAkriDA sammanolyadhripaGkajA 225 haMsasvarUpA haMprANA hanumatprItamAnasA // hariNAkSIharidazva. dakSalocanasaMsthitA // 226 // harinmukhI harAvAsa giryAvAsahalAyudhA // haryAsanA haratpApA haridakSasthaLAzrayA // 227 // laMjIvAtmAllaMsvarUpA kSavarNaparamAtmikA // kSatriya kSayakRtgarvamocanA kSatrapArcitA // 228 // kSatriyasvabhujA kSatrIzvarapUjyapadAmbujA kSamerumAlikAmantra japabahiSTadAyinI // 226 // kSaNabhaGgurasaMprApyasatprasAdA kSamAvatI // kSaNaprabhAcalAbhAsA daMtavyAtmA kSamAmbudhiH // 230 // itizrI parambAyA akArAdisahasranAma samAptam // zrIsarvezvarIvijayatetarAm // OM brahmarandhasthitAdevI gururUpAparAtparA // zrIcakramadhya vindusthA mastakaM me sadAvatu // 1 // niTilasthA lalATaM me dhruvau bhrasthAvatAtsadA // netrasthAvyAnnetrAyugmaM ravicandrasvarUpiNI // 2 // nAsAsthitAnAsikAMme dasradevasvarUpiNI // gaNDasthA gaeNDayoryugmaM kareM medikasvarUpiNI // karNasthA For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (67) pAtumenityaM mukhaM mukhagatAvatu // oSTasthitA me'vyAdoSThau bimboSThAbhA sanAtanI // 4 // dantAndantasthitA mevyAdrakta dantasuzobhanA // jivhAM jivhAlayA devI vANI vANIgatA vatAt // 5 // daMSTrAgA me'vatAITAH kAlarUpakarAlinI // tAlugA'vyAttAludezaM kaNThAntaHkaNThagA'vatu ||6||cbukaadsh gA'vyAnme cibukNknntthgaa'vtu|| kaMThadezaMkAlikAkhyA kandharAM kandharAzrayA // 7 ||skndhsthaaskndhyoyugmN bhujau vAhugatA vatu // karparasthAkUrparayoyugmaM rakSatusarvadA // 8 // maNibandhagatAdevI maNibandhaucarakSatu // karapRSTagatAdevI karapRSTe ca rakSa tu // 6 // talaM me hastayodevI karasthA'vatu sarvadA // aGguSThA guligaagusstthaangguliimvyaanmheshvrii|| 10 // nakhasthAme'vatAdevI nakhAn vajUsvarUpiNI // vakSasthalagatA vakSo hRdayaM hRdgatAzivA // 11 // pAzrvasthApAvayomugmaM mama rakSatusa vadA // udaraMcodarasthAme nAbhisthAnAbhimaNDalam // 12 // kaTisthA rakSatukarTi pRSTaM rakSatupRSTagA // nitambasthA nitambo me guhyaMguhyagatA'vatu // 13 // meyaM mebyUgatArakSedRSaNo vRSaNasthitA / UruSThAcoruyugmaM me jAnugAjAnuyammakam // 14 // jadhejaGghagatAme'vyAt gulphasthAgulphayugmakam ||paadpttssttgtaa pAdapTaSThayugmaMsadAvatu // 15 // pAdAGguSThAguliSThAvA pAdA GaguSThAgulImama // ayostalayugarakSe dathyostalanivAzinI // 16 // ziroruhagatA rakSenmama kezAnsurezvarI // zmazruSThAme sadArakSet zmazrupraNatapAlinI // 17 // lomAna lomagatApAtu sUkSmAn sukSmatarAparA // romakUpagatAdevI roma For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (68) kapAna surakSatu // 18 // tvacaM tvaggAminI rakSedraktaM raktanivA sinI // mAMsaM mAMsagatA pAyAnmedomedagatA satI // 19 // asthiSTAhyasthisaMghame majjAM majAzrayAvatu // zukra rakSatuzukrasthA prANAnprANagatA'vatu // 20 // manobuddhigatArakSenmanobuddhI sadAmbikA / cittAhaMkRtigArakSe cittAhaMkArakaumama // 21 // AtmAnaM satataM rakSetsadAjIvAtmarUpiNI // zarIrAntarbahirdehAntarbahiHSThAsadAvatu // 22 // ekarUpA sadA pUrNA nAnAkRti dharA parA // vyApyavyApakarUpAmAM lIlayA sarvadA'vatu 23 // itIdaM kavacaM puNyaM jJAnarUpaM paThennaraH // deharakSAM jJAnavRddhi zuddhamA prayacchati // 24 // parAtparatarAdevI putravatparipAtisA // mahAbhaye vyAdhibhItau paThatAM na bhayaMbhavet // 25 // itizrI nyAsakavacAtmakaM stotram samAptam // atha prAtaHsmaraNam // OM prAtaHsmarAmi zivaviSNuviraJcivanyaM vajradhvajAbja gaNicihnitamambikAyAH // pAdAGgulIyamaNinUpuraramyarAvaM pAdAravindayugalaM paradevatAyAH // 1 // vAgdevatA girisutA kamalAmaheMdrI vakAlakAvalimalindasuzobhitAlI // saMzobhitaM bhuvanabhAsitamAdirUpaM prAtaHzivAcaraNakaJjayugaM nato'smi // 2 // saMsArasiMdhutaraNAya tarIsvarUpaM svechAnurUpaphaladaMbhajatAM janAnAm // udyatsahasraravirociralaMprakAzaM prAtarbhajAmi For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir padakAyugaM parAyAH // 3 // ratnatrayamidaM stotraM prAtaHprAta: ptthennrH|| manobhilaSitaMmAtA dadyAdante nijaMpadam // 4 // itizrI pAdAravinda ratnatrayastotra samAptam // // shriiH|| sravatsukaruNAraso manasitatvasaMpAdaka stavA tikaruNArNave janavarasyabhaktasyate // gurupriyakarasya he janani dRSTipAtaHzive mayi praNamati tvayi prakaTayaiva kaarunnytH|| 1||hitvaa svakIyaM jagadambikete kRSNAvatAro nijadAsa dAsaH // pratizrutaM bhISmamahAvRtasya jugopa yaH sovatu mAM mahAtmA // 2 // durgeparAte ragunAthamUrti ArAgurorvAkSaripAlanasya // svayaM svatantrApivanaMjagAma yA sAvatAdharmasahAya kAmAm // 3 // bhUyAcchivAyAmbatavAdbhutArutirnRsiMhanAnI kharakopadhAriNI // nakhairhiraNyodaradAraNI tvarA subhaktaprakSA dazivapradAyinI // 4 // avatAra caritram samAptam // zrImaccaraNazaraNa dAyinI vijayatetarAm / / zrImacandramarIcihAsavadane protphullanetradaye bhAlAdeMdulasatRtIyanayane caMdrAbhagallasthale // caMpApuSpasunAsikA dhRtalasanmuktAphalAbhUSaNe tvatpAdAMkitamambikestucasadA me mastakaM mAnasam // 1 // zrI bimbAdharacumbimiSTahasite zrIkalpavallI bhuje hastAbjAnadhanuH zarAMkuzaguNe mANikyakumbhastane / rudrabrahmajanAInakadazana krauMcAripItastane tvtpaadaaNkitmN0|| For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (70) 2 // caMcakAMcana kiMkiNI vilasita zroNItaTAlaMkRte bhAsvadevakirITaratna kiraNairnIrAjitAMghritaye // udyadbhAskarakoTi dhAmavilasatsvIyAMgazobhAbhare tvatpA0 // 3 // sUryadvagnivilocane parazivollAseguNAlaMkate jAvyadhvAMtaraviprabhe bhajanakat saMsArapAraprade // dainyachedisuradrumasvacaraNe jJAnAmRtaspaMdinI tvatpA0 // 4 // paJcabUhmarutAsana prabhuziva krIDAvilAsodaye zrIvANIvaravIjitAGgalatike bhaMDAdidaityAdini // rudrANIkama lAlayAkamalabhUzaktyArcitAMghridvaye tvatpA0 // 5 // ekAneka guNAvatAracaritA'bhikhyabhayadhvaMsini zrInAthAMghrinatipravINa karuNAdRSTevibhUtiprade // bhaktAzAsaphalesubhaktahRdayA vAsejagadbhAsike tvatpA0 // 6 // sadbhaktavyavahArapUjanasadA santuSTa cinepare AdhivyAdhijarAmRti pradalite SaTcakrasaMcAriNi kAmAkSitripurejagatrayajanodvArezive sadgate tvatpA0 // 7 // zrIvANI dharaNIdhanAbhijanatA prAjJaprayatvaprade vidyAsadramaNI suvIryavilasadrapaprade muktide // mAnAgamyapade kRtAdhikatapaH svIyAMghribhaktiprade tvatpAdAMkitamambikestucasadA me mastakaM mAnasam // 7 // divyaMzrIjagadambikASTakamidaM yaHpremayuktaH pumAn // dhyAyaMJchroparadevatAMdhikamalaM sadbhogamokSapradam // vAMchAsiddhikaraMpaThedyadisadA prINAtitasyAmdhikA yadyadbhakta manogataM prakurute siddhaMcatattachivA // 6 // itizrI zaivAMdhUi kamalamakaraMdamadhUparAvarAja zobhanasiMhena kRtaM saguNanirguNa svarUpadarzanaprArthanASTakaM sNpuurnntaamgmt| zivamastu / For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 71 ) tvannAmoccAraNenaiva jihAvAnahamambike pavitrayehaMtenaiva jihvAyAMtatsadAstume // 1 // tvatpAdotsRSTagandhasya puSpasya ca surezvari // AghrANAllepanAdamba tvacaMnAsAMpavitraye // 2 // zrotraMcaritrazravaNAdANI pAThajapAttava // karaupAdArcanAtpAdau parikramaNataHzive // 3 // dRgdarzanAcatemarttanamanAt mastakaM mama // nirmAlyadhAraNAttIrthIkuvetIrthapadAmbuje // 4 // dAso' hamityahaMkAraM cittaMcaraNaciMtanAt // manasyaMdhyoravasthAne karaNAnmAnasamama // 5 // buddhitepAdapodhAnme dNddvtptnaachive|| aMdhyoHpraNAmAnikhilaM zarIraMpAvayAmyaham // 5 // AtmAnamAtmabhAvAce svarUpasyaparAmbike // koTisUryAvabhAsasyako. TIzItAMbuzItalAt 6 // pavitrayalalite tatoyAsyAmyanuttamaM tepadasvAnmacigupe srvaanNdmyNprm||7|| itizrI bhaktasarvAtma pavitrIkaraNaM stotraM samAptam // zrIprakAzavimarzasAmarasya svarUpiNI zrIgurupAdukA vijayatetarAm // OM / zrIgururnAtha AcAryodIkSAvidyApradAyakaH // zaraNA gatavAtsalya kAruNyarasasaMyutaH // 1 ||prpnnpaarijaataangghi devadevo'khilarddhidaH // ajJAnabhAskaro'nanta mahAtmyaguNarUpa dhRk // 2 ||brhmvissnnumheshaadi ruupshriimtpraatmkH||paadukaa dIrghataraNA jgjldhitaarkH||3|| mahAvAkyArtha tatvAtmA sevAnijapadapradaH // jIvakITaparApAda paGkajAlikaraHzivaH For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 72 ) // 4 // saMsAradharmasaMtapta saMzritAmRtavarSaNaH // nijAnubhAvasaMdRSTi dAsadoSApahArakaH // 5 // ahetukaLapApArapArAvAro'bhayapradaH // nijAdhinatisaMyukta samunnatividhAyakaH // 6 // parApAdAbjasaMsevA nAnAnandapradAkaH // nijaprasAdasaMdAna ziSyazuddhividhAnakat // 7 // mUrddhasthanAthakaMjAMghri makaranda jharIplutaH // svaziSyavRhmakRddIro mantratantrarahasyavit // 8 // sahasradalamUrdhanya zuklapaGkajamadhyagaH // prakAzendusudhApAna parAyaNaprasannadhIH // 6 // ajJAnacarvaNAzakta svarUpodaya darzakaH // rogazokabhayakleza hArakobhuktimoktadaH 10||shaambh vIkhecarImudrA dRSTajyotiragAdadhIH mAnAgamyapadaHsRSTisthiti saMhArakArakaH // 11 ||vraabhykrohiir muktAphalavibhUSitaH / jJAnamudrApustakAcya krknyjviraajitH|| 12||jnyaanaanndprsnaatmaa prabuddhamukhapaGkajaH // praphullanayanAmbhojo mahAnandasvarUpavAk // 13 // sarvasvadAtRsacchiSyakaruNASoDazIpradaH // saGketasUcanA tatvadarzakomahimArNavaH // 14 // vAmotsaGgasamArUDha svasamAnaguNAkarA // raktakaJjadharasvAtmA zaktisaMzliSTa dehikaH // 15 // prabhaGgovRtapApiSTa parApAdAbjapUjakaH // AnandAnandanAthAkhyaH ziSyoddhArAvatArakaH // 13 // zivazakti sadAsAma rasyAnandasubhugvibhuH // zivazaktyaikyabhAvastha parAkramaparAyaNaH // 17 // idantAmadhuzaivAgni homahatyararU padhRk // sarvamaGgalakannAmA durjJAnendhanapAvakaH // 18 // saMkalpasiddhidojIva sarvazAstrArthasiddhimat // sarvarUpomahAbhAna rananyoMdInavatsalaH // 19 // kRtajJakarakRtyAdi zamanaHzAnta For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (73 ) vigrahaH // zuklavarNoraktavarNo gaurodvibhujadhArakaH // 20 // zivadontarvihArIca dvaitAdvaitapravartakaH // karuNAdRSTisaMpAta prpnnjntaarkH|| 21 // ekatrinavadhAnanta rUpavizvopakAraka: matAntarottamamato viSAmRtavidhAyakaH // 22 // dvinetratryamba kazcaiva trinetrAyuganetradhRk // anantanayanonantA bhikhyAkamacaritrakaH // 23 // caturbhujo'nantabAhu nAzastrAstradhArakaH // svAtmAbhinnaparAzakti samupAsanatatparaH // 24 // parAzaktirahopAsti kriyAkalakArakaH // parApAdAbjamadhuliT cchiSyaHparapadAptihat // 25 // vizvatApArtihatsvAtma varahastAtapatrakaH // pazupAzaharaHsaMvidezakAlAtigobhavaH // 26 // jitagurjJAnarUpAtmA hitakajjagatAMpriyaH // svIyamAnasakaJjAli tisUkSmavicArakaH // 27 // anAzrayAzrayaH svastho guNaratnAlayasvadhIH // ziziroSNamahAtejaHsamudraHsarva darzakaH // 28 // guptaprakaTamArgastho guptAcAraparAyaNaH // saMsAravyAlasandaSTha gArutmaguNarUpadhRk // 29 // svAdhipraNatadevadrUstimirAvRtabhAnumAn // saMsAratApasantaptasudhAsArAbhi varSaNaH // 30 // aSTottarazataMzrImannAmnAM nijaguroH sadA // paThannabhISThalabhate bhogamokSAtmakaMphalam // 31 // paThatonAstidAridraM na bhItiH kasyacidbhavet // prasAdAcchrIgurorjIvo mahAnandamayobhavet // 32 // kaviguNapAThavihInA vANIraca. nA himAmakIsvAmin // yadyapiteviSayAto doSavihInevasa tAMmudebhavatu // 63 // itizrI AnandAnandanAtha pUjyapAda For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ziSya zrIpratibhAnandanAtha viracitaM zrIgurvaSTottarazatanAma saMpUrNam // ||AUM|| ||shrii|| OM / mUlasthitAM kuNDalinI suSumNAmArgeNa zuklAjasahasrapatre // ciccandrabimbAmRtapAnazaktAM tAmevajvAlAvadanAM namAmi // 1 // zrutauvigItAkhilavizvarUpA jJAnaprakAzA hRdisaMniviSTA yA brahmarUpA paramAtmazaktirvAlAmukhI tAM manasA namAmi // 2 // yasyAHprasAdAdvidhi viSNurudrAH kurvanti vizvasya vidhAnatyam // kRtAntavaizvAnara tulyadIptiM pazyAmyahantAM jvalanAnanAmbAm // 3 // dharAmbutejo nilakhAni yasyAH tatvAni paMcaiva samudbhavanti // rUpANi yasyAzca tathendriyANI jvAlAmukhI tAM0 // 4 // mAtrA manobuddhirahaMkRtiyA cittaM ca jIvaM paramAtmatatvaM // lIlArthamekaiva bahusvarUpA jvAlA0 // 5 // havyaM ca hotAramathAnalaM ca homaMphalaM svA tmani yA vibhajya ekaivakrIDatyanizaMmahezI jvAlA // 3 // yA saMsmRtAbhItimapAsya dUraMsukhaikaniSTaM manujaM karoti subuddhi dAtrI bhavati prasiddha jvAlAmukhI0 // 7 // yasyAM manonyasya suyAtiyogI saMsArapAraM paramaM prakAzam // padaMdhruvanityamanA mayaMtat jyAlAmukhI tAM manasAnamAmi ||8||ityssttkN zrI jvalanAmbikAyAH bhaktaH paThet dhyAnakaraH sadAyaHsayAtidivyaM paradevatAyAH padaMprakAzAtmakamAtma shkteH|| 9 // itizrI jvAlAmukhIstotraM sapUrNam // zrIrastu // zrIH // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 75 ) zrIgaNezAyanamaH / yenedaM sakalaM jAtaM vartate haraNaM bhavet // AdyantarahitaM zrImat sAmarthya jayatetarAm // 1 // suSkaM cA,tathAASNaM zItaM bhavati sarvataH // yatprasAdAsadAzrImatsAmarthya tatparaMnamaH // 2 // jaladhiH sthalatAM yAti sthalamambu nidhirbhavet // IzAjJo'jJazca sarvajJaH sAmarthyaM zaraNaM num|| 3 // trayANAM jagatAmIzaH zivastavAn bhavedyadi // anyathA zavaityeva zrIsAmarthya bhajAmyaham // 4 // yadupAsanayA yogI saMgachati paraMpadam // kAmI kAmaM samApnoti sAma yasaMsmarAmyaham // 5 // pApaMdharmAyate bhogoyogaHsyAdbhajatAM nRNAm // viSaM sudhAyate zrImatsAmarthya me prasIdatu // 6 // yajhyAnAjarjarIbhUto naro'naMgAyate nizam ||laalityN mohanaMzrImat sAma) saMsmarAmyaham // 7 // vidhitvaM caivaviSNatvaM rudratvaM bhajate svayam // tatprathaktvaM ca sarvatvaM sAmarthya saMbhajAmyaham // 8 // sAmASTakamevedaM naraH paThati bhakti. mAn // sacAlaukikasAmarthya bhavate bhuvibhAgyavAn // 9 // trikaM paMca trikaM digvarNacaikAkSaraMparam // dvAviMzatyakSaraM mAbhUt sAmarthya me pRthaksadA // 10 // asmadbhAgyaM svAminI mAtRrUpaM bhAgyaM zambhoH zrIkalatrasvarUpam // bhAgyarAjJaHparvatAnAMhimasya vAtsalyasyasthAnabhUtaMnato'smi // 11 // iti zrI sAmarthyASTakastotraM samAptam / / zrImatI sakalAntaryAmiNI parAmbA pAdAravindayomeM sarvadA For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 76 ) manolizcinamakaranda lelihatAMtarAm ||yaaNyuddhe'gnnitaasuraa. katividhAH prApyaivanAkaMgatA yAmArAdhya munIzvarAH surajanAH siddhiMgatAH zAzvatIm // yAM prApyAmRtavarSiNI nijajanAH sadyogayukyA manoyasyAmeva nivezyatatphalabhujo rUpaMdvitIyaM jahuH // 1 // ekA parA guNavihInavilakSarUpA prAcIna vizvaracanA vilayA tvamAsIH agresvadhAni satitehi rUpAvazena vyaktirbhavAnibhajatAMcazivAya loke 2 vyaktiHzivAya girije bhajatAM narANAM ityapipAThaHjAnevarAbhayakaraM vilasat trinetram zrIcandrabhAlaramaNIya vibhAsamAnam zoNaMvapurdhatamanAdisadeka rUpe bhaktasyarAgavazataH smitazobhitAsyam // 3 // ekAdvayaM nijavibhAsavikAzamAnaM svchchvisphurnnshaalivibodhruupm|| yattetadetaditizoNamahaHsvarUpaM manyeziveghana rupAmRtavarSaharSi // 4 // tatvaMzivaM tripuTihInamanantamAdya mAnandarUpamavabodha cidAtmatantram yanesvarUpamaravindavikAzakoTi tejohyaha zaraNamambasadAgatosmi // 5 // paJcaratnamidaMstotraM yaHpaThedbhakti mAnaraH // aihikAmuSmikI sidhiM svayaMprApnotyasaMzayaH // 6 // dhanaM dhAnyaM yazaHsaukhyaM rAjyaM nihatakaMTakam / / jJAnavijJAnasaM. yuktasvarUpaM vanitAM sutam // 7 // vidyAH kavitvaM labhate parA. mbAyAH prasAdataH // asAdhyaM sukhasAdhyaMca bhavatyeva nasaMzayaH // 8 // itizrI paJcaratnaM samAptam // zrIgurupAdukAbhyonamaH ! zrIgaNezAyanamaH OM zrIsarasva tyainamaH / OM zrImatI sakalAntaryAmiNI vAgamatavarSiNA For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 77 ) vijayatetarAma // OM galadraktamuNDaM kRpANiMbhIti varaM saMdadhAnA karairamyarUpaiH // galatsRkviNI raktadhArAmukhAbjA mavantI janAnsvAn bhaje zyAmalAmbAm // 1 ||shbaakaar zambhusthitAM sAmarasya pramodAMsadA candramauli trinetrAm // lasatsmeravaktrAM vivAsAvilAsA pratitvAM prapannosmibhaktA nihaMtrIm // 2 // tvamekaiva vizvasya mAtA vidhAtrI tathA sNhriibhogmoksskdaatrii||ghnshyaamlaaNgiirupaaprnnvRssttiHsthitaa manmanastAvake dhAgnibhUyAH // 3 // tvadIye padAbje prapannA janA ye manobhISTadAnapravINena teSAm // kRpAlokanAt te hi mAtarbhayaM no matinaivazego na zokobhavAni // 4 // sadAsavilAsaH sadAsahimarzaH sadAdAnakartA supAtresvatantraH sukhIvIrya saundaryazAlI subhaktaH kavirtAnavAMste kaTAkSAvalokI // 5 // paJjaratnamidaM stotraM naraH paThati nityadA // zivA rupAkaDhAnArthI dhyAnakacceSTamApnuyAt // iti paJcaratnastotraM smaaptm|| zrImatparAbhairavo vijayatetarAm // nityaHzuddhaH subuddhaH paramahitakarolIlayAbAlarUpaH zulaM daNDaMdadhAnaH sphaTikavararuci zcandracUDastrinetraH ApabhdhaH saMpramoktA nijazaraNagatAn saMprayoktA sukhAnAM kAlaHpAlastri. For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 78 ) lokyAH paramavidhikaro bhairavaHzaGkaro'stu // 1 // bhairava bhaira. vabhairava bhajatAM nhaNAMbhayaM kutr|| sUryasyodayasamaye lezastamaso navidyate jagati // 5 // ApadvilaMyAtihi ApatsaMsAra nAmataH sadyaH // zaGkaraitisaMpaThanAtsarvasukhaM samupajAyatezIghram // 3 // bhairavaitisaMbhajanAdbhavavighnaM dUratoyAti // sarvatrasarvadAvaisiddhiH kAryasya nRNAMbhavati // 4 // bhUtanAtha ilibhajanAdbhUtAvazavartinasteSAm // bhUtAtmApaThamAnavasarvebhyazcechasISTatvam // 5 // bhavatijanAnAMvRddhiHpaThanAdvaibhUtabhAvanonAnaH // kSetrajJAbhikhyAtodehaM jAnAti nAtmanorUpam 6 // kSetrapAla itipaThanAdbhavatijanaH saktibhAgacirAt // kSetradahati saMpaThanAllabhedilAM dhAnyasyAyAm // 7 // kSatriyaitisaMsma raNAhulabalI bhavati dharmAyaH // virADabhikhyAbhajanAt pazyati parabhairavaM sarvam // 8 // smazAnavAsI paThanAttatrastho rakSakastatra // mAMsAzIti ca paThanAilavAnArogyasaMyuktaH // khaparabhojIbha janAdbhaktovairAgyavAn bhavati kharAntakAkhyApA. ThAt dusparzabhairavoharati // 10 // raktapa iti zubhapAThAdbhavati janobhAvabhAvaca dhIrANAm // pAnapa itIraNAdvaicittaikAgyUM sukhaMlabhate // 11 // udgIrNAtsiddha iti siddhAvasthAM naro yAti // siddhidaitisaMsmaraNAtkAmAnAM siddhayaH sarvAH // siddhisusevitanAmnaH pAThAdaNimAdikAstasya // kaMkAlaHiti paThanAtsarvatapasyA phalaMbhuGkte // 93 // bhajati subhakto'bhikhyAMzrIbaTukasya kAlazamana iti // mRtyormRtyurbhavati hi bhairavadevasya suprItyA // 14 // kalAkASTAtanuriti pAThAtkA For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (76) lasvarUpajJaH // kaviriti vadatAM jJAnaM kavitAzaktiHsamudbhava. ti // 15 // trinetra iti saMpaThanAt jJAnamayaM dRzyate dRzyam bahunetrA'bhikhyAtobhavati karAmalakavavizvam // 16 // piGgalalocananAmnaH zatrUNAM nAzakobhavati // zUlapANi ritipAThAcchalakarobhavati zatrUNAm // 17 // baTukasyakhaDga pANiH paThanAnnAmrohi vairiNAM bhavati // nAzakarohi subhaktaH kAlAnalaiva samastajantanAm // 18 // kaMkAlIti ca paThanATyapradovairivargasya // dhUmravilocananAmnA dRSTiharohi vairiNAM bhavati // 19 // yahAsyoccAraNataH pazyatinAnyajagadra taH // zrImadvairavarUpAtdRzyaM sarvahi bhairavobhAti // 20 // vadatyabhIro mahi narobhavatyeva bhayahInaH // mAyAM vazehi kuruSetvaMbhajahebhaktabhairavInAtham // 21 // bhUtapa iti saMbhajanAdbhUtAnAM hi rakSakobhavati // yogaizvarya vAnchasi bhaja he bhakta yoginIpatimIzam // 22 // dhanadAbhikhyApAThAnadadhanIzobhavatyeva // dhanahArIticapaThanAddhanahArI bhavati zatruvarga sya // 23||dhnvaaniti saMpaThanAnmahAdhano bhavati lokeshH| paThatAM pratibhAnumAMzca sUrya ivAparastejasvI // 24 // nAga hAra iti paThatAM nAgebhyonaiva bhavati bhayam // nAgapAza iti paThatAM parAGmukhAH zatravasteSAm // 25 // vyomakeza iti bhajatAM mahatpadolAghavaMyAti // kapAla dvaibhajatAM kApAlika tatvamApnoti // 26 // kAlAbhikhyAM bhajatAM sarvekAlAHsukhA vahAsteSAm / / kapAlamAlI bhajatAmiti tatvAptiH prajAyate nhANAm // 27 // kamanIyasya smaraNAt priyaHsadAbhavati For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (80) sarveSAm // kalAnidheHsaMpaThanAtkalAnidhirmAnavobhavati 28 // trilocanAbhikhyAtobhavati janaH sarvasaMdarzI // jvalannetra iti bhajanAddAhakarobhavati zatruNAm / 29 / smaraMstrizikhItyAbhakhyAM sukhaM samApnoti mAnavobhaktyA // trilokapAbhikhyAtobhairava ratibhAjanobhavati // 30 // trinetratanayAkhyAto gaurIzaH prItimAn bhavati // DimbhAbhikhyAbhajanAtputrAdyAnAM hi sukhaM bhavati // 31 // zAntAbhikhyAbhajanAtsarvasukhaM jAyate ndaNAm // zAntajanapriyapAThAchAnti yAnti grahAdikAHGkarAH // 32vaTukAkhyAsaMpAThAdrAjakumArapriyobhavati // anayAkhyayaiva manujovAnchitamartha samApnoti // 33 // bahuveSAMbhikhyAtonAnAjanItimAn bhavati // jJAnI bhavati ca bhairavakRpayArthA nIpsitA~llabhate // 34 // khaTAGgavaradhAraka iti saMpaThanAjanasthasarvebhyaH // satataM rakSA bhavati hi varadodevo'sya bhairavo bhavati // 35 // bhUtAdhyakSAbhikhyAbhajanAdvai bhavati bhUtapo manujaH // pazupatiriti saMkathanAnnaraHpazUnAM patirbhavati 36 // bhikSuka ityAkhyeyaM jJAnavirAgadAyinI bhavati // paricAraka iti paThanAtsukaraM kAhi sarvadA tasya // 37 // dharnAbhikhyApAThaH kurute manujaM hi mAyAjJam // digambaroccAraNato mAyAvarNena hInAtmA // 38 // zUrAbhikhyApaThanAdvizvajayI zatrujayI bhavati // hariNAbhikhyAbhaNanAcchuddhovai bhavatimAnavaH sadyaH // 39 // pANDuvilocanapAThAchuddhAdRSTirbhavenRNAm // prazAntapAThAdbhavati hi prshaantshtrunrobhktH|| 40 // zAnti da iti saMpAThAtyarakRtakRtyAhi vinAzitAstena // zuhAbhi For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (81) khyAmajanAcchuddhasvAntohi janobhavati // 41 // zaGkarapriya bandhuriti bhajatoyupakArakArakodevaH // sukhadobhairavanAtho bhavati sadAnandadAyakastasya // 42 // aSTamUrtiriti pAThAprasannatAcASThamUrtInAm // nidhIza iti saMkathanAdbhavati dhanA vyohi puruSosau // 43 // jJAnacakSuriti pAThAdbhavati hyAtmAtmadarzakaH puruSaH // tapomayAbhikhyAtaH pUtAtmA bhavati mAnavaH sadyaH // 44 // aSTAdhArAbhikhyA bhajanAdAdhAravAn hi bhavati // SaDAdhAra iti bhajanAdbhavatijanazcAzrayIloke / 45 // sarpayukta iti bhajanAtsA na hi bhayapradAstasya // zikhIsakhAbhikhyAto mUrdhanyobhavati lokAnAm // 46 // huta bhuktejA bhavati hi bhaktodevasya tApadaH zatroH bhUdharaiti saMpAThAt kSamAkarohi nizcalobhavati // 47 // parvatabhayaM na te syAtpaThamAnavabhUdharAdhIzam // bhUpatiritisaMpAThAt kRpayA devasya bhUpatirbhavati // 18 // priyaMvadastvaM bhavasi hi paTha he bhakta bhUdharAtmeti kaGkAladhAripAThAyaMkarobhavati zatruvarga sya // 49 // muNDoti ca saMpaThanAtsaMgrAme hi zatrumArako bhavati // sopavItamAniAta paThanAtkAlahArakomavati 50 // jRmbhaNa iti saMpaThanAnnidrAtandrAyutA gharayaH // mohana iti saMpaThanAnmohakarobhavati lokAnAm // 51 // stambhIti ca saMbhajanAt stambhakarobhavati zatrUNAm // mAraNa iti saMpaThanAdbhavati kRtAntohi zatrUNAm // 52 // kSobhaNa iti saMpa ThanAt kSobhayitA bhavati vairivargANAm // zuddhapUrvanIlAJjana prakhyApAThAnnarobhavati // 53 // sphaTika ivAntaHzuddhovyava For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 82 ) hArakarohi bahirbhavati // daityaheti saMjapanAhuSTaghnobhavati mAnavobhaktaH // 54 // muNDavibhUSitapAThI tejasvI caivayazasvIsaH // bAlabhuknAnApAThAdehikabhogAnsamA kte // 55 // balibhaGanAthAkhyAto bhavatinarorAjarAjezaH // bA lAbhikhyAbhajanAtsamadRSThihimAnavo bhavati // 56 // prIta. manAH saMkrIDitaH sarveSAM priyatamonhaNAm // bAlaparAkrama pAThAnmahAbalobhavati caujasvI // 57 // ApadvilayaM gamayati srvaapttaarnnaabhirkhyH|| durgAbhikhyAbhajanAduSTo'pivimucya te jantuH // 58 // durgatiko'pi hi sugatirdurgamakArya hi sugamataraM bhavati // bhajatAMbhaktajanAnAM muktikarobhairavasteSAMm // 59 // duSTabhUtaviniSevitanAmnAH pAThAdbhavanti bhaktA nAm // duSTA bhUtA vazagA bhairavanAthaprasAdataH sadyaH // 6 // kAmItyasya ca pAThAhIstaruNI ve bhuGkte // sarvAnandasu pUrNo bhavabhayabhaGgakArakomRhaGgI // 6 // bhavati kalAnidhi paatthaadbhktonaanaaklaabhijnyH|| sarvasamarthojJAnI paramaizvaryasaMyutodharmI // 62 // kAntakAminIvazakadbhajanAtkAntakAminI vazagA // bhavati bhajanakarasya hi anukampAtohi bhairavasya // 63 // vazItyabhiravyAbhajanAtsarve vazagA hi mAnavAnDhaNAm satvAntendriyavargoM vazyovazinohi mahAtmyatobhavati // 64 / / sarvasiddhisaMpradaiti saMjapanAsiddhayaHsarvAH // bhairavanAtharUSA tobhavati subhaktasya vicAraNAtena // 65 // vaidyAbhikhyAbhaja nAdrogAstApAdikA vinazyanti // saMsRtirogAkrAntovijJA naM hi bheSajaM samApnoti // 66 // prabhurityAkhyApaThanAtsarva. For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 83 ) samarthonarobhavati // viSNvAkhyAsaMpaThanAiyAkaraH pAlakA jJAnI 67 // aSTottarazatanAmnAM mahAtmyaM hi vaTukabhairavasya // uktaM tatpreraNayA paThatAM naNAM bhvetsiddhiH|| 68 // yadyannAma subhajanAdyAyA siddhirudAritA // sAsAsmAcchatapUrvASThanAmapAThAdavedhruvam // 69 // ekanAtmnazcapAThAdai siddhirekApi saMbhavet // bhaktasyAtyantikasyeha rUpayA bhairavasyahi 70 // bhairava bhairava bhairava bhajatAM nDhaNAM ca siddhayaHsarvAH // hastasthitA bhavanti hi kimuvaktavyaM samayasaMpaThanAt // 71 // viSNo viSNo viSNo saMvadatAM sarvagodevaH // rakSati janaM svakIyaM kArye sarvatra sahAyakobhavati // 72 // vaTukanAtha mAhAtmyaM nAmAmRtasaMyutaM ca jihvAyAm // vidhRtaM yena hi bhAgyAdamaraHsanaro'jarobhavati // 73 // itizrI parabhairavapreraNayA zrImadAnandAnandanAthapUjyapAdaziSyazrIpratibhAnanda nAthaviracitamApadudvArakavaTukabhairavASTottarazatanAmAmRtamAhA. tmyaM tathAcaikanAmamAhAtmyam samAptam // itizrI stotraratnAvalI samAptA / / For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (84) zrImadvAgvaibhavavidhAyinI vijayatetarAm // OMnamaH prmkaarunnike| parabrahmarUpiNiparAtmazaktisvarUpiNi / bhagavatibhA smaansvruupe|liilaagRhiitvpussillitelaalyntibhktaan svAsayantyarIn / poSayantipadavajrapaMjarazaraNagatAn / AdhivyAdhijanmamRtyubhayazokAdyanakakkezApahAriNi / tAriNi bhavasiMdho zcaturbhuje / sumanaH paMcavANapuM kSucApasvarNazaNipAzadhare / pare ghare varade / vAgvibhUtividhAyini / aMtarajJAnadhvAntadhvansini dvAdazAdityaprakAza iva prakAzakAriNi // prabhAkarAdiprakAzini / svayaMprabhe nitye nityodite nityoditAnaMdadAthini nikhilajanamanogaMjini nirguNe saguNa / sRSTisthityantakAriNi svajanamanohAriNi / svAjJAsakalalokavavidhAyinipraNatapAlike vAlike dhRtapustakAkSamAlike / taruNAruNarUpiNi // pAraktavasanAbharaNamAlyAnalopini / suprasanna candravadane , krunnaaklitkmlptraaytaakssi|kaamaakssi mayyadhame // yadyapi svadekacaraNasarojazaraNe // karuNAbharahagaMtapAtAn / kuru 2 // namastvacaraNakamalayorastu 3 / OMmAlAmaMtramidaM devyA // dhyAnaM kRtvA sadA paThet niSkAmastatpadaM yAyAt sakAmo'bhISTamApnuyAt // itizrI AnaMdAnaMdanAtha pUjyapAda ziSya zrI pratibhAnandaviricitaM mAlAmantraM samAptam / / zrIparamapAvanagurjaradezasthAyA darzanAbhilASApUNarkArika pAmahAtmyazlokaTokAca // ambAdarzanalAlasAbharamahoyasyAH prasAdAdaham / saMpUrNAM vidadhe hyatazcasadRzaH konena bhUyAnnRNAm // For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . (85) etAhakUphalasiddhaye na hi yathA mokSasyabhAta vinA / heturbhaktivilabdhaye'tra jagati syAdbhaktasaMgaM vinA // 9 // aMbetiambAdarzanalAlasAbharaMtasyAHprasAdAta darzanAyogyo'pi aho ahaM sAphalyaM viddhe| amoghaMkarve ato'smAddhetoHbhanena prasAdena sadRzaH ambAdarzanAmilASAbharaparipUrNe anyAko hetuH kiMkAraNaM kiMsAdhanamiti yAvat // yajJayAgAdiH kopi nAsti ambAdarzanautsukyasaphalIkaraNe ambAyAHkRpaivakAraNa mitibhAvaH yajJayAgAdisAdhanalAghavena darzanaphalagauraveNa catasyA darzanasya durlabhatvAt // mAdRzAnAm adhamAnAm ambAdarzanaM tatrUpAmaMtarAvati bhAvaH // yathA mokSasya bhaktiM vinA sAdhanAMtaraM samyak hIti nizcayena heturnasthAt yathA vizeSeNa bhaktilabdhaye bhaktasaMgaM vinA heturanyotrajagati asmilloke karmAdisAdhanAntaraM na bhavet // bhaktivilabdhaye bhaktasaMga eva kAraNaM / tathAMbAdarzanalAlasAbharasaphalIkaraNe mAdRzAnAM nIcatarANAM / ambAkAruNyavAridheH / prasAda eva kAraNaM jJAtavyam / bhojanAremAnasaveti bhAvaH / / ayaM samudayI sadA vadanacandra IDyezive / nitAntamudayaMkaraH sakalalokanAthaH prabhuH // guNAkaravibhAkaronikhiladoSahArI nRNA manAdinidhanobhavatvaghavitApazAMtyai mama // 2 // TIkA-hezive he Idhye ayaM tava vadanacandraH sadA samudayI nitAnta mudayaMkaraH / sakalalokanAthaH prabhuH / guNAkaravibhA For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krH| nRNAM doSahArI anAdinidhanaH ! mama aghavitApasAMtyai bhavatu / ityanvayaH / kavirbhagavatyAH zrImukhacandrAdati succhaM laukikacandraMparihatya mukhacandrezvaryam atyadhika matvA stauti he IDye sarvadevebhyaH anekahetutastvameva varIyasI tvattodhikA'nyA devatA nAsti ataH sarveSAM yoguNagurubhavet sa eva sarveSAM stotuMyogyo bhavet ata uktaM he IDye sarveSAM devAnAM madhye sarveSAM stotuM yogyA / tvameveti bhaavH|heshive kalyANarUpe kalyANadAyini parabrahmarUpa yolokacandraHsatudina dInatarobhavati / hAsavRddhI tasya bhavataH ayaM tvadanacandraH sadA samudayI hAsavRdvizUnyaaharnizamekarasarUpaH saundaryAdiguNasaMpannaH sadodayI sanneva tiSThati / punarnRNAmapi nitA ntaMnityamudayaMkaraH jJAnavRddhikaromaGgalakaraaizvaryadhanAdivibhUtirUpamadayaMkarazca bhavati sa tu dvijarAjaH viprarAjaHnakSatra patizcA'sti na tu sarveSAM patiH ayaM tu sakalalokanAthaH caturdazabhuvanAdhipaH rAjarAjezvara itiyAvat tacandrasyApi nAtha itibhAvaH sa tu kSayarogyato'samartha asaM tvanAtaGkaH prabhuzca bhaktAnAmabhISTadAne paramasamarthaH itibhAvaH / sa tu doSAkaraHrAtrikaraH ayaM jJAnadinakaraH sadaivAsti punadoSANAM guru strIgamanAdInAMca AkaraHkhaniHayaM tu guNAkaravibhAkaraH guNAkarazcAsauvizeSeNa bhAkarazceti karmadhArayaH guNAnAM nityodayasadotsava dharmazIlaparamasundaraniSkalaMkapApatApAghaniSTahArakaHbhakta hatkaMjavikAzakalakSmIdAyakAdyanekaguNAnA mAkaraHkhanIbhUtaHsan vizeSeNabhAkaraHbhAyAHsarvatejasaAkaraH For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (87) khaniH yadvA bhaktAnAM prakAzakArI dIptikArI ca yahA svasya brahmarUpasya tejasaHprakAzakArI yahA vibhAkaraH nAma dIptInAM sUryA vidyuccandrANAM sarvatejasAMkhaniHprakAzakAnAmapiprakAzakaHvipadasAmallibdhoyamarthaH kAmakaloIbinduparabrahmabimba rUpaityarthatasyamukhatvenapratipAdanAtmataevakAmakrodhAdayodoSA steSAMhArIdarakarttAnRNAMsvabhaktAnAmityarthaHyadvAsatusvayamevadoSAkaraH doSAnAmAkaraH tadA anyeSAM dopaharaNaM ka bhavati doSa karaNaMtu tasya syAdevetyarthaH sa tu agre samudramaMthanAtprAGnA. sIt / pralayaM ca layaM gamiSyatyeva ataH sAdhanta ayaM tvara danacandrastu anAdinidhana AdyantarahitaH sadrUpAdezakAlA dhanavachinnaH saccidAnandarUpaH yaH sadrUpaH sacidrUpAbhavati yaH saccidrUpaH sa AnaMdarUpobhavitumarhati svataHsvarUpaM prakAzayan vizvajAtaM prakAzayati arthAtbhagavatyAH mukhacandra eva saccidAnandaH sa vadanacandraH mama aghavitApazAMtyai bhavata aghAjjAtovizeSatApaH kAyikabAcakamAnasarUpaH tasya zAMtyai nAzAya bhavatu sa candrastu bahistApanAzakobhavati paraMtu trividhatApanAzakaH pApanAzakazca na bhavati ayaM tvadvadanacaMdraH pApatApadvayanAzakobhavati atomayA prArthyate yAcahi dhani nodAnasamarthasya dharmazIlasyA gre kriyamANA'moghA bhavati paraMtu rupaNasyanirdhanasyAdharmAtmana ityartha ayaM tu tvadanaca. ndraHpApatApanAzakasAmarthyarUpadhanavAn dAnazaunDaHdharmadhuraMdharaH dharmArtha evAvirbhAvo'syA'taH sarvamAlocya mayA yAcyate itibhaavH|| For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) rajasArajastamaskoyonA yuktohi vivRddhazukguNaH // mAtaHpadapaGkajayoH saMste sobhyeti nirvANam // 3 // hemAtaH tepadapaGkajayorajasAyuktorajastamaskoyo nAsanA hIti nizcaye vivRddhazuklaguNaH san nirvANamabhyetItyanvayaH yaH nA narastvadktaste padapaMkajayorajasA parAgeNa pariplutaH namaskAra karaNAtte caraNarajoyuktamastakaH arajastamaskaH prathamatobhUtvA vizeSeNa vRddhazaktaguNaH zuddhasatvaguNaH san abhisamantA. nirvANAkhyaM sukharUpaM padaMsthAna etiprApnoti ityahopadapaGkaja pasagamAhAtmya mitibhAvaH kutoyorajasA yuktaH so rajastama skaHkathaM bhavati yorajasA yuktobhavati so'dhakArayuktopi bhavatyeva rajaschannasyAvazyamandhakAraprasaMgAt / tadAvazyaM duHkho darkasthAnaprasaMgaH syAt gamanasamaye svarUpasyasanmArgasya cAprakAzAt skhalanaM patanaM ca bhavatyeva ayaM tu na tathArajasazchannopi arajastamaskArajondhakArarahitArajoguNatamoguNa rahitatvAdvivRddhazulaguNaH vizeSeNa vRddha ujjvala evaM guNa ujjvalaguNaH zuddhasatvaguNaH sarvapAparahitatvAt zuddhAntaH karaNatvAt ANavakArmikamAyikamalarahitaH zuddhabrahmarUpaHsan yahAvivRddhaHzulaguNaH vivRddhasatvaguNoyasya saH arthAt pUrva te padapaGkajarajasA yukta arajastamaskorajoguNatamoguNarahito bhRtvA vRddhasatvaguNI ca bhUtvA punastenApi satvaguNena virahi taH san nirguNaH zuddhacaitanyarUpI san svarUpabhUtaM nirvANAkhyaM svarUpaM padamabhisamaMtAt prApnoti ityahocitraM caritraM caraNAvidasyeti bhaavH|| For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (89) // atha bhaktamahimA // dhanyAsta eva sukhinastripure bhavatyAH pAdAravinda yugalaM hi samarcayanti / mAnyAH satAM samadhiyo bhuvanaikavandyAH, bhumo bhavAni bhavatApaharA jayanti // 3 // hebhavAni hetripura ye bhavatyAH pAdArabindayugalaM samarcayanti te eva arcanaphalalAbhAt samadhiyaH / ata eva satAM mAnyAH / shrnnaagtbhvtaaphraaH| ataeva bhuvnaikvndyaaH| santaH sukhino dhnyaaH| ataeva bhUmau jayanti // 1 // shriidurgaayainmH|| OMajJAjanA janani viSNuharAdidevAn, vizvasthiti pralaya sRSTikarAvadanti // svasvAdhikArakaraNe ca taeva sRSTA devi tvayA kathamime prabhava stadA te // 1 // hejanani he devi vizvasthiti pralayasRSTikarAn / viSNuharAdidevAn / Adizabdena // druhiNendrabhAskaragaNezAdikAn ajJAjanA vadanti svamataM sthApayanti / stutikartA / tvayAevajananyA tripurasundaryA svasvAdhikArakaraNe sRSTA ime tadA parvoktAste devAH kathaM prabhavaH / kathaM sRSTisthiti pralayeSubrahmA didevAH / svataMtrakAraH / apitu naivate / sRSTisthitisaMhAra kAriNI tvamevetyarthaH / tvatparataMtrA ste'pi atojJAnibhiH For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6.) mamukSubhiH / subuddhibhi viSayepsubhizca / svaSTasiddhaye tvameva dhyeyAgeyA pUjyAjJeyAzrayaNIyeti bhAvaH // uvAGmanotItarUpAme hRdi sthIyatAm // OMvAGmanotItasauMdaryasvarUpAyai namaH OMvAma0sauMdaryasvarUpaM pUjayAmi namaH OMmRdumaMjulasUkSmasaMdhyAruNasvarNasUtracAturyAna. yavasanavAsita svarNAbharaNabhUSita kajalakasturikAdikalAbiMduvizeSavilasitadhairyagAMbhIryabhaktatrANaparAyaNatva sadayahRdayatAdyanaMta guNasaMpannazRMgArakaruNAdirasAlayaSaDUmirahita sadA SoDazavarSavayaskAkhaNDaSaDbhagasahita sakalasauMdarya sudhAsArA vAsa cArusAMgazubhaga sakala vAmanItItamahimazAli sacidAnaMdarUpa bhaktAnugrahavazaghRta zobhanIyasakalasvarUpAyai na. maH // 1 // OMmUdu0 bhaktAnugRhavazadhRta zobhanIyasakalazarIram // pU0 // 1 // OMmANikyamaNistomakhacita hemakirITa. juSTa muktAdAmAlaMkRta zrIphalAkArAtisundarazIrSAyai nmH|| 2 // OMmANikya. zrIphalAkArAtisundazIrSa pUjayAmi nmH||2||AUM udyata dahazataraNizreNisiMdUralekhAlasitakalpa. drumakusumoDugaNavilasita saghanaghanazyAma snigdhaghAvalaMbi saralakacarutaveNikAyai namaH // 3 // OM udyadvAdaza jaMgAvalaMbisaralakacarutaveNI pU0 // 3 // OMkadalIpatraSTaSTAyai namaH // 4 // OMkadalipatrapTaSTaM pU0 // 4 // OMtamaHzyAmasnigdhaka carutakalApAyai namaH // 5 // OMtamaH0 kacarUtakala padayaM pU:0 // 5 // OM udyattaraNizreNisiMdurapuralekhAlasitasImaMtAyai namaH // 6 // OMudyattaraNi siMdUrapUralekhAlasitasImaMtaM pU0 // 6 // For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 91 ) mRganAbhilasahiduzaratpUrNenduvatrikAyai namaH // 7 // mRga0 zaratpUrNenduvaktraM pa0 // 7 // caMdrArdhonnatavizAlabhAlasthalAyeM namaH ||8||cNdraa0 vizAlabhAlasthalaMpU0 // 8 // mANikya tilakAlikavilocanAyai nmH|| 9 // mANikya0 vilocanaM pU0 9 // kAmakArmuka-yugalAyai nmH10||kaamkaarmukbhryug. laM puu0||10||kaambhsmkjlklaaklitaadbhutcmtkaarkaari kAmasaMjIvanabhaktAjJAnadAridradalanavaMjulaDagaMcalAMcitakaruNA zRMgAra rasAzrayacapalekSaNayugalAyai namaH // 11 ||kaam karuNAzaMgAra rasAzrayamaMdavI kSaNacapalekSaNa yugalaM puu011|| nAsAgramauktikalasitahIramuktAmaNigaNAnvitanAsAbharaNAbhU. pita caMpakapuSyAbhanAsikAyai namaH // 12 // nAsAgra0 caMpakapuSpAbhanAsikAM pU0 // 12 // tATaMkamahaH pratibiMba tAlakAlizobhita mRdumaMjumANikyAdarzakapola yugalAyainamaH ||13||taattNk0mRdumaannikyaadrshkpolyuglN pu0 // 13 // puraTAMcitamuktAphala karNapUrahemakhacita hIrapuMjacalattATa. kohakitagAruDapatrAkRti karNa yugalAyai namaH // 14 // pUra TAM0 gAruDapatrAkArakarNayugalaM pU0 // 14 // svamAdhurya parAkatAmRtamAdhuryasahajAtiriktAdharoSThapuTAyai nmH|| 15 // sva0 sahajAruNoSThAdharapuTaM pU0 // 15 // praphullita paGkajamukhAyai namaH // 16 // praphulitapaGkajamukhaM pU0 16 // smitacandrikAmukhacandrAyai nmH|| 17 // smitacaMdrikAmukhacandraM pU0 // 17 // iti mukha evapUjayet // daradalisAravindusundaramukhazuddhavidyAMkurasUkSma samakAMtikArihIrA For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 92) valI zobhAhAriradanAvalyai namaH // // dara0 hIrAvalI zobhAhAridaMtAvalI pU0 // 18 // iti mukha eva puu0|| vANIpariNatamANikyamUrti vilasitarasanAyai namaH // 19 // vANIpariNatamANikyamUrti vilasitarasanAM pR0 // 19 // madhusnapitamUhika zreyaHsaMpAdinI girAyai namaH // 20 // madhu0 zreyaHsampAdinIgirAM pU0 // 20 // mukha eva pu0|| kamalamukhakarparavATikAmodasvAsotsvAsa maMtranimaMtritAgata sauMdaryamakaraMdapAnalubdhakAmezvara netramUMgAlyalakAvali yugalAyai namaH // 21 // kamala0 kAmezvaranetramUMgAlyalakAvaliyugalaM pU0 // 21 // nAnArasacAturyamAdhuryAdi guNagaNopetapikapeza lAlApAyai namaH // 22 // nAnA0 pikapezalAlApaM pU0 // 22 // vakeMdragopAdarzadaNDAtisundaracibukadezazobhinyai namaH // 23 // vakeMdra0 atisundaracibukadezaM pU0 // 23 // trigA masthitiniyamasImatrirekhAvilasita mRNAlakaMdharAyai namaH // 24 // trigrAma0 mRNAlakaMdharAM pU0 // 24 // kAmezabaddhamAMga. lyamaNisUtralasachIkaMThAyai namaH // 25 // kA0 maNisUtralasa chIkaMThaM pU0 // 25 // anaupamyonnataskaMdha yugalAyai namaH // 26 // anaupamyonnataskaMdhayugalaM pU0 // 26 // anekamaNipravekabhAsa mAnahemAMgadahemaratna keyaramaNimayavalayAdi sarvasvarNAbharaNA kalitasaMzritepsitaphaladAnadakSakAmezvarAzleSita bhujalatikAyai namaH // 27 // aneka kAmezvarazleSitabhujalatikAcatuSTayaM pU0 27 // anayamaNikUrSAyai namaH // 28 // anarghya maNikarpacatuSTayaM pa0 // 28 // nAnAratnAMcitasuvarNazaNisuva. For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 93 ) rNapAzekSucApakulamazarapaMcaka vilasitabhaktavarapradasakala karA bharaNakamanIya zubhasarvarekhAMkitakamala komalakarAyai namaH 29 // nAnAratnAMcita kamalakomalakarAna puu029|| kaladhau tamaNDitamaNimaya hastaphullasamullasitasahajasvachAtisundarakara pRSTAyainamaH30 / kaladhauta0 sahajasvachAtisundarakara pRSTacatuSTayaM pU0 30 rukmaratnAMguSTIyakanakamaNyaMgulIyAtiramyacampakakali kaakaarsrlaavirlaaNgulyainmH31||rukm0cmpkklikaakaarH saralaviralAMgulIHpU0 // 31 // AraktonnateMdumaMDalakhaMDa vAmaha stadazanakhAyai namaH // 32 // AraktonnateMdumaMDalakhaMDavAmahasta dazanakhAn pU* // 32 // bhaMDAsurasaMgarAviSkRtaramAramaNAvatAra dazakasamunnatAraktazItakalAdharamaMDalakhaMDa dakSakaradazanakhAyai nmH||33|| bhaMDA0zItakalAdharamaMDalakhaMDa dakSakaradazanakhAna pU0 // 33 // mahAmuktAmANihIrahAravibhrAjamAnasamunnatavi. zAlavakSaHsthalAyai nmH||34|| mahAmuktA samunnatavizAlavakSaHsthalaM pU0 // 34 // suvarNasutrazobhitamuktAjAlamaMDita suraMgavasanakaMcukIvilasitasudhAsArasvAdustanyaparipUrNakurubi. ndakalAkAraherambahariharahiraNyagarbhakSetrezakAttIkeyaparivAja kazrImacchaMkarAcAryaparipItakAmezvarakaMjaparipUjitakAmezvara mahApremamahAratnamahAmaNimahApratipaNastanayugalAyai nmH|| 35||suvrnnsuutrshobhit kAmazvaramahApremamahAratnamahAmANamahApratipaNastanayugalaM pu0 // 35 // caladalasamAnAkArA. tisundarakAmezvaravilocanasiddhi viladvAranimnanAbhivirAjamAnasvajanamana zuddhisaMpAdakatrivalitriveNIvilAsamAnanIle For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (94) dramaNirekhAromarAjiramaNIyamuktAdimaNimaNDita samastavi zvAzrayodarAyai namaH // 36 // caladalasamAnAkAra0 vizvA zrayodaraM pU0 // 36 // zrRMgArarasApUrNanimnanAbhisarovararudra netrAgnisaMdahyamAnAnaMgakalevarasaMgasamuttioparidezadUragatadhUma sUkSmAvalIromAvalyai namaH // 37 // zaMgAra0 sUkSmaromAvalI puu0|| 37 // kAmezavihArAdrikucakamAyeMdranIlamaNisaraNisUkSmaromAvalyai namaH // 38 // kAmeza0 sUkSmaromAvalI pU0 // 38 // kAmezvaramanaHkrIr3AkamanIyakamalAkaranAmimaMDalAyai namaH // 39 // kAmezvara0 kamanIyakamalA karanAbhimaMDalaM pU0 // 39 // kAmezvaranayanAkrIr3anAbhisarovarapadmarAgaratnasopAnAvalItrivalyai namaH // 40 // kAme zvara0 nAbhisarovarapadmarAgaratnasopAnAvAlItrivalI pU0 // 40 // svajanamanaHzuddhisaMpAdakatriveNikAtrivalyai namaH // 40 // svajana trivalI pU0 // 40 // kaNitakiMkiNI rAjamAnakSudraghaMTikAvirAjamAna kaTimekhalAvibhAjamAnamuktA phalahArabhAravilasitAdbhutazobhAzAlizrI matkucaparvatabhArA tikhadAyamAna sauMdaryAtizayatrudhyamAna kAmezvaramuSThigrAhyamAna nijabhRtyAzIlabdhatrivalitribaMdhanakSemAyamAna bhagavatkAmezabhAgyavilasitavartamAnamadhyAyai namaH // 11 ||knnit. kAmezabhAgyavilasitavartamAnakaThitaTIM pU0 // 11 // vA. GmanoviSayamahimazAlyAnandavidyudAtyAkAra dIrghapArzvayuga lAyai namaH // 12 // vAGmano0 AnandakArividyudAkatyA . kAradIrghapArzvayugalaM pU0 // 12 // rutavizvavijayamahIpA For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 95 ) lamadanAdhomukhasthApita parAryavasanAchantrAlaMkArAlagatajaga trikaduMdubhinitammabimbayugalAyai namaH // 41 // kRtavizvavijaya0 jagajaitrikaduMdubhinitambabimbayugalaM pU0 // 42 // gIrvANarAjagajeMdrazuMDAdaMDoruyugalAyai nmH|| 43 // gIrvANarAjagajeMdrazuMDAdaMDoruyugalaM pU0 // 43 // mANikyamukuTA kArajAnayugmAyai namaH // 14 // mANikyamukaTAkArajAna yagmaM pU0 // 44 // anaMgavIratUNIrajaMghAyugalAya namaH // 45 // anaMgavIratUNIrajaMghAyagalaM pU0 // 45 // anaupamyaramaramyagaDhagulphAyai namaH // 46 // anaupampaparamaramyagUDhagulpho pU0 // 46 // maNigaNalasatraNatkanakapAdavalayajhaNanamaMjIrakaNitapadapatrakanadadratnAMguSTIya chamchamkatahaMsakAtiramaNIya samAzritasuravRkSachAyAbharasaMlasitasaMsAratApahAraka zrInivAsazrIkaramunimAnasapeTikAratnazrutimastakAvataM sasvayaMbhUzaMbhuzrIpatisurendraprabhRtyazeSalekhakirITanikaranIrAji tasukatihRdayAmbujAvAsalalitalAsyalIlAspadasakalatIrthAlayasakalamaMgalAvasatha svajanamAnasahaMsa sakalasauMdaryasthAna nikhilanigamagItaguNagaNagariSTa varadavariSTa ziSTasaMsevyanikhi latejonilayAkhilavAGamanotItamahimahimazAliprakAzavima sAmarasyanirvANa svarUpAzaraNazaraNAMbujacaraNayugalAyainamaH // 47 // maNigaNalasat0 azaraNazaraNAMbujacaraNayugalaM pa0 // 17 // ratneMdrasAranirmitapadapatranAmakAbharaNAlaMhata karmapTaSTAcapAvapRSTAyai namaH // 40 // ratneMdra0 kUrma pRSTocapAdapRSTayugalaM pU0 // 40 // kalahaMsakalArAvahaMsakani For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 96 ) nadakAmarAjavazIkaraNamaMtravazIlatakAmezvaracittaciMtAmaNina khadazakavilasitavidrumalikAkArAvirala zaralAMgulyai namaH // 49 // kalahaMsakalArAva0 vidrumasAkhAkAraniraMtarasaralA gulIH pU0 // 41 // nijajanamAnasamecakaharaNahimakarakhaM DacaraNanakhamaMDalAyai namaH // 50 // nija0 nakhamaMDalaM pU0 // 50 // sahajArakAlatakAMcitAIrekhAvajUAMkuzadhvajasaroruhAyaMkitAraktAdAtmabimba prAptipradakamaladalakomalacaraNa yugalAyai nmH||51||shjaa0 kamaladalakomalacaraNayugalaM pU0 // 51 // gajeMdrarAjahaMsagatigamanavilAsAyai namaH // 51 // gajeMdrarAjahaMsagatigamanavilAsaM pU0 // 51 // napurahaMsakAdizabdAyamAnacaraNavinyAsalajjArutakalahaMsarAja hasAyai namaH // 51 // lajIkRtakalahaMsarAjahaMsanapurahaMsakAdizabdAyamAnacaraNagativilAsaM pU0 // 55 // caraNA vindayoreva pU0 // 51 // kAmezvarabhAgadheya kAmezvaraizvarya kAmezvarAhatikAmezvarapuraSArtha kAmazvaratapaHpAka kAmezvara prANa kAmezvaraprema kAmezvarakAruNya kAmezvaratejonikhilasauMdaryaguNAlayasakalazarIrAyai namaH // 52 // kAmezvara0 nikhila sauMdaryaguNAlayasakalasarIram pU0 // 52 // karuNA zaMgAravilasitacaMcalamaMjuhagaMcalAyai namaH // 53 // karuNA. caMcalamaMjudRgaMcalAnanetrayoH pU0 // 53 // bhakteSTavarapradAna dakSamaMjulAmRtamiSTavacanAyai namaH // 54 // bhakteSTa0 maMjulAmRtImaSTavacanAni pU0 mukhe pU0 // 54 // pUjAmantrAdau sarvatratrapraNavajJAtavyaH AvRtteH pUjanAnte vA prAgevAtha samAhitaH // vindusthAne parAM devImatha For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA hRdikAlpatAm // 55 // mUrti dhAtvAviracitAM samyaprANapratiSThitAm // mahAtripurasundaryAH pUjayetsAdhakottamaH // 56 // aMgapratyaMgamambAyA dhyAyadhyAyaMprapUjayet // ebhizttAlaukikIpUjAmaMtraiHsAdhakasattamaH // 57 // karoti pUjanaM bhakto narovigatakalmaSaH // manasAcintitaM kAya tatsarva sidhyati dhruvam // 58 // niSkAmodarzanArthavai pANmAsika trikAlakam ||yjedekaagrmnsaa sveSTasiddhimavApnuyAt // 59 // itizrIparAmbikAMgapratyaMgapUjanaM saMpUrNam // atha mAnasIpUjAvidhilikhyate // sAmarasyasvarUpAyAH karomyAvAhanaM tava // sarvage kSamyatAM mAtaH svAgacha maNimaMdira // 1 // ityAvAhanam / / udyatsahaaravidhAmasamAnadhAmAM maMdasmitekSaNayutAM kucbhaarshobhaam|| pAzAMkuzaikSavadhanuH smarabANahastAM dhyAyesadAparAzevAMkagatAM parAMvAm // 2 // itidhyAnam // yasyAM pratiSTitaM jAtaM vizva metaccarAcaram // tasyai tubhyaM dade ratnahemasiMhAsanaM mudA 3 // ityAsanam // gaMgApAdyajale tubhyaM gaMdhapuSpAkSatAnvitam // pAyaMsamarpaye mAtahatAM kSamyatAM mayi / / 4 pAdyam // anayatAM janAyAMti yatkRpAlezalezataH // adhyaM samarpayetasyai hyaSTAMga vidhipUrvakam // 5 // ityaya'm // svataH zuddhasvarUpAyai parazuddhividhAyini // lavaMgAdijalenAmbazive AcamanaM dade // 6 // ityAcamanam // svamAdhuryarasAmiSTakatAmRtarase zive For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (98) madhuparka prayachAmi gRhANa tvaM kSamastrame 7 // itimadhuparka / OM punarAvanaM zuddhatagayai samyagarpaye // svanAmazuddha saMprAptikare mAtahANate // 8 / / itipunarAcamanam // OM malayAcala saM jAtanirmite suMdarAruti // devArcitAbhyAM pAdAbhyAM padUke gRhyatAMzive // 9 // inipAdukAparNam // OM yAgasthAnAtuza bhagAt snAnAlayamanuttamaM pravezayAmitvAM mAtaHsnAnAyaparamottame // 10 // itisnAnAlayapravezanam // tatrAsanaM prayachAmi haimaM pIThamanoharam // sthitvAsminnAmbake sarvAdhArarUperutArthaya // 11 ityAsanam // pAdatIrthe tIrthajalaM sugandhAkSatapuSpakam hiraNyapAtrasaMbhUtaM pAdyanteMdhyoHsamarpaye // 12 // itivaadym| aya'maSTAMgasaMyuktaM sachAstravidhinArpitam // gRhANa rUpayezAni ratnapAtrasthamajvalaM // 13 // ityaya'm // elAlavaMgasaMmizra sudhANenAmRtIkRtaM // jalamAcampatAMsvarNa pAtrasthaM zuddha rUpiNi // 14 // dadhisarpimadhunyaMva mizritAnimanohare // madhumatyarpitAnIze svAtmIkatyakRtArthaya // 15 // itimadhu parkam // punarAcamanIyaMte zuddhenaivasuvAriNA // dadAmyamba tava prItyai gRhANatvaMrUpAnidhe // 16 // itipunarAcamanam // sugandhitailAmalakaiH kezastizodhayAmyaham // malahInasvataH zyAma snigdhakezasugaMdhini // 17 // itisugandhatailAmalakA paNam // sugandhimizritairmAta ruSNatIrthodakaiH zivaiH // sukhasya stavasnAnaM kArayejagadambike // 18 // ityuSNodaka snAnam // surabhisnehasaMyuktaH sugandhijalamizritaiH // vastrasaM cAlitai ranapiSTaiHrudvartanaM kuru // 19 // ityudvartanam // puSya For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 99 ) sArasamAkaSTaiH cAMpeyapATalAdibhiH // zrImatkezAdisarvAgaM susnehaiHsaMpralepaye // 20 // ityabhyaMgam // OM sugaMdhimizritaimAta0 // 21 // ityuSNo0 // OM tatastvAMvAruNasnAnaM kAraye jagadambike / jalaiHkanakakumbhasthaiH sarvataH zuddhidAyini 22 // itivAruNasnAnam // OM payodadhighRtairmAtaH gavyairmadhubhirIzvari / / zarkarAbhiHsvarNakuMbhasthitaistvAMsnApayezanaiH // 23 // itipaMcAmRtasnAnam // OMpunaHpaMcAmRtairekIkRtaiHsuddhajalaistataH gaMdhajalaiHzuddhajalaiH punastvAMsnApayeMbike // 24 // itipaMcAmatagaMdhajala zuddhajalasnAnam // OM nAnAvidhaiH phalarasaimiSTe miSTAmlamizrakaiH // snApayAmi tataHzuddharUpe zuddhajalairaham 25 itiphalarasazuddha jalasnAnam // rukmajalaiHsvarNajalai ratnAnvita jalaiHzive // puSpajalaiHzuddhajalaiH tavasnAnaMsukAraye // 26 // iti rukmasvarNaratnajalapuSpajalazuddha jalasnAnam // OMsamasta tIrthacaraNe maayaamliivnaashini||srvtiirthodkaiHsnaanm kArayAmikapArNave // 27 // itisrvtiirthodksnaanm|| OMsahasradhArayAstAnam suvarNakalaauralam // sahasrairjalasaMpUNe stava snAnaMprakalpaye // 28 // itisahasrajaladhArAsahastrajalakalaza snAnam // OMaMtarbahizzuddharUpe sadAzuddhatvadAyini // gaMgodakenAcamanaM tubhyaMdattaMpragRhyatAm // 21 // ityAcamanam // OM sarvAMgapoMchanaMkurve tavadevidayAnidhe // sasUkSmeNasuvastreNa kezAnAMpoMchanaMtathA // 30 // ityaGgaproMchanArthavastram // OMyayai vAchAditaMsarvaM brahmAMDamakhilezvari // tasyai vastrANyamolyAni suraMgANisamarpaye // 31 // itiparidhAnotarIyakaMcukyAdi. For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (100) vastrArpaNam // OM AcamanaMgaddhajalaiH kArayAmyaMbazItalaiH / / smaraNAcchaddhidezIghraM kurutaithaiHrupAnidhe 32 // itya cmnm|| OM sarvamaMgalarUpAyai maNisUtrasumaMgalam ||shriimtkNtthey'yaamymb svabhAvaramaNIyake // 33 // itimaMgalasUtrasamarpaNam // OM pAdukeratnaghaTite // svarNacAturyazobhite ||aNgiistypdaabjaa bhyAM kRtArthaMkurumAMzive // 34 // itipAdukArpaNam // OMsthi sAbhavasvarNapIThe jagadAdhArarUpiNi // kezaprasAdhanAzi sugaMdhidravyamarpaye // 35 // ityAsanaMzrImatkezeSusugaMdhidravyasamarpaNam // OM dhUpaye'haMtataH kezAn zivamalayajenate // zodha yitvAsvalaMrutyakaMkatyAsvarNajAtayA 36 / itikezAnAMdhUpanam mArjanaM alaMkarNaca // OM asminavasaremAtarpaNatayAmyaham mukhacandrasyasauMdarya mAlokyAlAdamAvaha // 37 // iti darpaNArpaNam // tatohasvarNasUtraizca kalpadrukusumoccayaH // kezA ngrathanAmikAmAkSi prItobhatyAkhilezvari // 38 // itikezagraMthanam // pAdukeratnakhacite suvarNa citezubhe // pAdayoghe himAtastvaM macchirolaMkatezive 39 // itipAdukAsamarpaNam alaGkAragRheramye svarUpAlarutezive // trailokyamaMDapemAtarmAsamehyAzumodaya // 40 // itibhuussaamNddpprveshnm||siNhaasnN pAdyamadhye tathAcamanakaMzive // madhuparkaprayachAmi punarAcamanaM pare // 41 // ityAsanapAdyAAcamanamadhuparkapunarAcamanasamapaNam // yadalaMkAraNAtsarvaM jAyate' laMrutaMjagat // sarvApralaM kRtIstasyai tubhyaM devisamarpaye // 42 // itisarvAlaGkArasamarpaNam // kajalAdInisaubhAgya dravyANisakalAnite // yogyA For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (101) nitesvasauMdaryasvarUpe'haMsamarpaye // 13 // itikajalAdisarvasau bhAgyadravyaMsamarpayAmi // yAgagehesamAgaccha ca nekamaNimaMDi te // citracAturyazobhAye mAtardIpAvalIyute // 44 // iti yAmamaMDapapravezanaprArthanA // pAdukeratnakhacite suvarNaracitezubhe padayordhehimAtastvaM machirolaMkRtezive // 15 // itipAdukA samarpaNam // zivakAmezvarAMkopavezanaM kalpayAmite // pAdya. mAcamanaMmiSTaparkacAcamanaMdade 46 // itikAmezvarAMkopavezana pAdyAcamanamadhuparkapunarAcamanasamarpaNam // svarNapAzAMkuzAvi kSu cApavANAnkaughRte // kAmezAMkasthitepUjA maMgIkurukRpAM kuru // 17 // itidhyAnapUjAprArthanA // svabhAvenasugaMdhAyai sugandhantezivapiyocaturvidhaMtavaprItyai gRhANAmbakSamasvame 18 iticaturvidhagaMdha samarpaNam // svabhAvasundaram kRtyai cAkSatAnya mbate'rpaye // alaMkArArthamIzAyai kRpayAgRhyatAMtvayA // 19 // ityakSata samarpaNam // sUkSmamuktAphalAnyaMba / hyaviddhAnimano hare / mayAniveditAnIze lalATetepragRhyatAm 49 aviddhasUkSma muktAphalAkSatasamaparNam svAbhAvikAMgasurabhenAnApuSpasamudravAmmAlAstabakasaMyuktAstubhyaMmAtaHsamarpaye 50 ||itinaanaapupstbk mAlAsamarpaNam // svaghANatarpaNenaiva tarpitAyaisamapraye // dhUpanAnAsugaMdhate zivArthamesugRhyatAm // 51 // sUryA gnicandracapalA yatprakAzaprakAzitAH // bhAsayaMtyakhilAna dIpamAlAstasyaisamarpaye // 52 // itidIpamAlAsamarpaNam // AcamyatAMzuddharUpemRtopastaraNAyate // gaMgodakenArpitena kRpa yAkaruNArNave // 53 // itimRtopastarNam // parAmRtaMsIdhurasaM For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (102 ) maMtrapatakalArcitam // svarUpAnandadaMpaNe terpayesukharUpiNi 54 itiparAmRtasIdhurasa samarpaNam // jalabhUmiviyaccAri bhakSyamAMsaMsusaMskRtam // svAnandenasadAtuSTe tubhyamambasamarpaye // 55 // itisaMskRtabhakSyapalalasamarpaNam // yadannapUrNayAvibhva mannadAnenapuSpate // tasyai caturvidhaMcAnaM SaDrasopetamarpaye // 56 // itinaivedyasamarpaNam // svAnandasvAMtazItAyai tuSTi puSTi karepaye // zaiziraMgAMgamukadaM pAnArthetesugandhitam // 57 // itimadhyepAnIya samarpaNam // anekajanmasatkarma phalarUpapadA mbuje // nAnAphalAnipakkAni sumissttaanismrpye||58 // iti phlsmrpnnm|shivesudhaapidhaanNc gAMgavArimayArpitam // tenA mbAcamyatAMbhatayA vizvazuddhividhAyini / / 59 // ityuttarAposanam // susUkSmeNAnnacUrNena karodvartanakaMtathA // kArayAmizive candracUrNa saMmizritenaca // 60 // itikarodvartanam // karaprakSA lanasAdhu kArayAmitathAmukham // prakSAlanaMdaMtazuddhiM karpUrazakalai jalaiH / / 61 // itikaramukhaprakSAlanam // mukhacandravimRSTArtha karamRSTArthamevaca // sUkSmavastraMtavArthehi zivesuSTusamarpaye // 6 // itikaramukhamaSTArthasUkSmavastrasamarpaNam // pAdyamAcamanIyaMte saugaMdheikajalenaca // karausurabhisaMyuktau kArayAmisugaMdhini / / 63 // itipAdyAcamana karasurabhisamarpaNam // vidrumAdharasaM. zomi svabhAvasurabhIkRte // karpUravITikAMzrImanmukhetemAtaram ye // 64 // itikarpUravITikAsamarpaNam // kaTAkSakiMkarI bhUta lakSmyai kanakadakSiNAm // dadAmyahamityajJAnam tatkSama. svazivambike // 65 // itikanakadakSiNAsamarpaNam // tvada For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 103 ) bhinnAnivastuni tvajAtAnitavaivate // mayAniveditAnyamba tvadyogyAnisugRhyatAm // 66 // itisarvapUjAyogyasarvavastu samarpaNam // nIrAjayAmidIpastvAM yaddIptyAdIpitaMjagat // tAMsarvasAkSiNIM dRzyAM sunirIkSye rUpAnvitAm // 67 // iti nIrAjanam // maMdArapArijAtAdi puSpavRSTiM padAbjayoH // kAruNyAmRtavarSiNyA stavakurvesurArcite // 68 // itipuSpakRSTisamarpaNam // maMdArapArijAtAdi bhUruhArAmavAzinI // kurvepAdAbjayoH puSpavRSTiMsaccaMpakAdibhiH // 69 // itipuSpavRSTi lamarpaNam // nAnAratnaiHsvarNarUpya puSpaiH puSpAJjaliMzive // tavapAdAbjayoH kurve bhUtide bhUtirUpiNi iti nAnAratnavaNa. rUpya puSpAJjalisamarpaNam // 69 // OM rAjopacArAnakhilAn chatracAmarapUrvaka n // nRtyagItAdikAnsarvaM sAmAiyaitasamarpaye ||7||iti raajopcaarsmrpnnm|| OM dezakAlAnavachinnetava. kuveMpradAkSiNa m // paritobhaktarUpayA dhAritAdbhutavigrahe // 71 // itipradakSiNA // OM viraMciviSNurudrAdi vaMditAMghisaroruhe // pAdAraviMdayostestu natirmeSTAMgakaiH kRtA // 72 // itisASTAMgapraNatiH // kalpalatAkAmadughA ciMtAmaNi caraNapaGkajeyA ce // tvAmahamambarUpAdhi dahitvaJcaraNakaMjayoktim 72 // itiprArthanA // adayarUpAnaMte niravadhikaizvaryarUpasauMdaya // ajJAninamAmize kRtAparAdhakSamasvAmba // 74 // itikSamA panam // yasyAzcaraNasaroje nArpitamIzehikarmabaMdhAya // bhava tinRNAMtasyAste samarpitaMkarmasarvatat // 75 // itisarvakarma samarpaNam // yannyUnaMvAhyadhikaM kRtamanyatramAnasenAmba // For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 104 ) tatsarvaitripUretica nAnApUrNIkaromIze // 76 // itityapUrNIkaraNam // antayAmiNihRdayAtpUjArthaMcAgatArUpayA // hRdaye svIyedhAmrihi gatvAmesthIyatAMtatra 77 // itivisarjanam // zrIdurgAmbAyai nmH|| satyalokazIrSAyai namaH satyalokazIrSa pUjayAmI nmH||tpolokllaattaayai nmH|| tapolokalalATaM paM0 // janolokamukhAyainamaH janolokamukhaMpUjayAminamaH // maharlokakaMThAyai namaH maharlokakaMThaM puu0|| svarlokavakSaHsthalA yai namaH svalokavakSaHsthalaM pU0 // bhuvarlokahRdayAyai namaH / / bhuvarlokahRdayaM pU0 // bhuulokodraayai namaH bhUlokodaraM pU0 // atalalokakaTitaTAyainamaH atalokakaTitaTa pR0|| vitalalo kazakthinyai nmH|| vitalalokazakthinI pU0 // sutalaloka jAnuyugmAyai namaH sutalalokajAnuyugmaM pU0 // talAtalaloka jaMghAyugalAyai namaH // OM talAtalalokajaMghAyugalaM pU0 // OM mahAtalalokagulphAyai namaH // OM mahAtalalokagulpho pU0 // OM rasAtalaloka pAdapRSTayugalAyai namaH // OM rasAtala lokapAdapRSTayugalaM puu0||AUM pAtAlalokapAdataladvayAyai nmH| pAtAlalokapAdatalavayaM pU0 // OM caturdazabhuvanasakalArI rAyai namaH // OM caturdazabhuvanasakalazarIraM pU0 // OM satyalokazIrSAdi pAtAlalokaparyaMta virAvyaSTi samaSTirUpAyai mahAtripurasuMdaryai namaH // OMsatyalokazIrSAdi pAtAlaloka carNaparyaMta virAvyaSTi samaSTirUpiNI zrImahAtripurasuMdarI puu0|| itibRhma vizvajJAnarUpiNI puujaasmaapt| // For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 105 ) atha zrImatsaptazatyanusAreNAvatArANi kRpApUrNApAMgyAH paradevatAyAH likhyate // purAkadAcitkalpAnte jagatyudadhitAMgate // bhAstIryazeSa paryaMkaM yoganidrAmajIbhajata // 1 // tannAbhipahmatojAtaM brahmANaMdaityapuGgavau // hareHkarNamalotpannau jakSituMtausamAgato // 2 // madhukaiTabhanAmAnau vidhirbhAtastadAhareH // zaraNaMsaMstu vatrAle sthitogachatpitAmahaH // 3 // nAvabudvayattadAviSNuryo. ganidrAvasaMgataH // stutopibahudhAbrahmA nAptaHkiMcitphalaMtadA // 4 // viSNuprabodhanehetubhUtAMjJAtvazvarezvarIm // yoganidrAM mahAkAlI stotuMtAmupacakrame // 5 // AtmanorakSaNArthAya daityayo zanAyaca // harerjAgaraNArthAya saMstutAhmaNAsvayaM // 6 // AvirbabhUvasAdevI brahmaNoharapathisthitA // uttasthauca tadAviSNu oganidrAvimocitaH // 7 // madhukaiTabhAbhyAMhariH sucirNkRtvaannnm||nmmaatetdaadaityo brahmaNAviSNunAstutA ||||prsnnaasaamhaamaayaa svIyayAmAyayAsurau // mohito taurutausadya zchadmanAviSNunAhatau // 9 // bandhanamocanecaiva samarthaiSAsanAtanI / sarjanepAlanezaktA tathAsaMharaNepica 10 eSaHsthalazcaitadarthe mAnIbhUtovicAryatAm // sarveSAMdevatAnAMca varamasyAupAsanam // 11 // evaMdaityavinAzAya brahmasaMrakSaNA. yaca // nAnAprayojanArthAya jagatAMsthAnaklRptaye // 12 // zvAtItaradevaiSA muktidAmuktidAtathA // RgvedamUrtiHzrIkA For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 106 ) lI vAnchitArthapradAyinI // 13 // madhukaiTabhanAzinyA stamo vatyAjagatsuvaH // triguNAyAnirguNAyA asyAbhaktiHsadAstume // 14 // itizrI mahAkAlyatratAraMcaritraMca // --0000000-- tatonaMtaramevAsIdraMbhaputromahAbalaH // mahiSAsureMdrorudrAMzo varahapto'surAdhipaH // 1 // viSNurudramaheMdrAdIn devAnsaMjitya saMgare // sazciAbhajatsarva devAnAmadhikAratAm // 2 // duHkhA duHkhataraMprAptAH vicaraMtomahItale // mAivacate devAH zaraNaM paramezvarIm // 3 // jagmuzcamanasAvAcA karmaNAditinaMdanAH stutiMcakurmahezAnyA viSNumukhyAzcadevatAH // 4 // nirjare bhyazvasarvebhyo niHsRtyaikyaMgataMmahaH // mahatsaMprajvalanmeru rivA vasthitamadbhutam // 5 // tadevacAbhavanArI rUpaMcasumanoharam // dRSTavaMtaHsurAHsarve paraMharSamavApnuvan // 6 // upAyanAnizrI devyai daduHsarvesurAmudA // stutiyathAmatizcaku jayajayetivibhA SiNaH // 7 // mahiSAsurAdidaityAnAM badhAyasyAdhikAratAm // prAptuMyajJasyabhAgAMzca yasyAdevyAHprasAdataH // 8 // tatobhaga vatIdevI devAnAMharSavarddhanam // aTTAhAsamuccaistubhadrakAlIcakaH raha // 6 // zrutvAhAsaMzrIdevyA mahiSaHkrodhamUrchitaH // vRto balena mahatA devIMpratisamAgataH // 10 ||kottishHkottisho daityA yuyudhuryugapadraNe // sahasrabhujadhAriNyA mahAbalaparAkramAH // 11 // nijazastrAstrasaMpAtaiH sarvadaityAraNehatAH // mahAde pAzcaNDikayA lIlayAmahiSohataH // 12 // raNehatAzcate For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 107 ) vApuH svarga devArayopica // zrIdevyAmahiSaHprApto hataHsAyu jyamIzayA // 13 // devIMdivyaistavaistutvA pUjayitvAyathA vidhiH // varAMzcapunarevApi prApuHsarvAzcadevatAH // 14 // sva svAdhikAra saMprAptA yajJabhAgAnaprapedire // parAMnivRtimApannA jagmuHsvasvAlayaMsurAH // 15 // yajurvedaparAmUrti mahAlakSmI zivAmbikA // dharmasaMsthApanArthAya cAvirAsIdyugeyuge // 16 // vicitracitrarUpAyAH vicitracaritAmRtam // zravaNepaTha namAbhut tRptimatvatprasAdataH // 17 // itizrImahAlakSmyavatAraMcaritraMca // -000400--- OM nizuMbhazaMbhanAzAya srvdevstusNsttaa|| pArvatIdehasaMbhU. tA sAmavedasvarUpiNI // 1 // mahAsarasvatIrUpA jAtAhi mavatastaTe // kauzikInAmasAdevI vikhyAtAcaMDiketica // 2 // kAtyAyanIbhadrakAlI dhUmAkSasyavimardinI // bhadrAbhagavatI durgA zubhahantrIzivAmbikA // 3 // atIvasuMdararUpaM trailokyatrANakAraNam // da manoharaMmAtA jagatAMgaMvidhAyinI // 4 // hatAHzuMbhanizubhAdyAH sagaresarvadAnavAH // anayaivajagaDAcyA krIDatyAsvechayAraNe // 5 // ekAnAnAkatirdevI sarvagAraNaMgA zivA raNehatAnAMdatyAnAM divyaMpadamadAtparA // 6 // devAha virbhujojAtA yatprasAdAtsurezvara trailokyAdhipatistvaMhi prAptaH sarve'marAapi // 7 // svasvAdhikAratAMprAptA lebhireparamAM mudam // yathAmatyanusAreNa stutvaataaNprdevtaam||8|| tayAda tAnvarAnprApya yayuHsvasvAlayaMsurAH // devyAzcitracaritrANi For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (108) vyAharaMtaHparasparaM // 9 // gAyatoviharaMtazca sukhamApuranuttamam // tasyAstuhaMsagatikau syAtAMmemAnasapadau // 10 // iti zrI mahAsarasvatyavatAracaritram // maSIvarNasamaprakhyAkauzikIkopasaMyutA // tallalATAdvini skrAntA kAlIkalmaSanAzinI // 1 // yuddhezuMbhanizuMbhasya dA sayozcaNDamuNuyoH // hatvAtaudAnavaughorau caMDamuMDaumahApazU // 2 // yuddhayajJecaMDikArthe AgatAtatsamIpataH // utkkAsamu citaMvAkyaM devItaSTividhAyasA // 3 // cAmuMDetyaparaMnAma prA padevIprasAdataH // yuddhezaMbhanizuMbhasya raktabIjasyacaivahi // 4 // kauzikyA:pUrNarUpAyAH eSAjAtAsahAyikA // zoNitaraktabI jasya papauvistIrNavakrikA // 5 // mukhesamudgatAMzcArIna sarvAzcAbhakSayattadA // evaMdaityaHkSINarato raNecaMDikayAhata: raNezuMbhanizuMbhasya kauzikyAdevavismaye // bhakSitAvahavodaityA anayAnAzitAraNe // 7 // karpUrabIjAdhiSThAtrI cAmuMDAkAli. kAmbikA // hRdayezivazabAsInA sthitAbhavatumesadA // 8 // itishyaamaavtaarNcritrNc||rktbiijsydaassyyuddheshuNbhnishuNbh yoH // zaktirviriMcerudrasya skaMdasyacaharestathA // 1 // varAhasyanRsiMhasya deveMdrasyavapuHsthitA // svasvAdhikArakaraNe balarUpAvarapradA // 2 // zarIrAtuviniSkramya cAgatAzcaMDikAmprati // brAhmImAhezvarIcaiva kaumArIvaiSNavItathA ||3||vaaraahiinaarsiNhiicmaaheNdriicrnnaajire // raktabIjasyadevyazcaduSTadaityabadhAyaca // 4||shriidaivyaashcechyaasrvaaH samAjagmuzcamA For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 106 ) trHysydevsyyaashktiHsaavaitdruupdhaarinnii||5tchstrdhaarinniitdvdbhuussaaddhyaattpraakrmaa // tacchIlAtadvyavahRti stadvadvAhanavAhikA // 6 // devyojayapradAHsarvA yuddhetIvavizAradAH caMDikAsahitAetAH sukhadAvaradAHsadA // 7 // zaktidAHzaktayomevai bhUyAsurabhayapradAH // etAdevyAvibhUtIstA stAMcA syAnaumibhUtayaH // ityaSTamAtravatAraMcaritraMca // asyAdevyAetAvibhUtayaH / stAvibhUtIzcayunastAMnaumibhUtayaH zaktayai. tyasyavizeSaNamahamitizeSaH // devIdehAtsamutpannA zivAzata virAviNI tvarAdetyavinAzAya khyApayaMtIsvagauravam // 1 // vyAharaMtIzivaMdUta vaMgacchabhagavanniti // nizuMbhazubhanedIyebrUhi vAkyamayoditam ||2||shRnnvtaaNsrvdaityaanaaN tatrasthAnAMmamAjJa yA // trailokyAMprApnuyAdindraH saMtudevAhavirbhujaH // 3 // prayA tayUyaMpAtAlaM jIvanecchAsticedyadi // yadAyuddhaMsamichaMto bhavaMto balaviNaH // 4 // samAgachatatRpyatu bhavanmAMsenamacchivAH // yayAzivaHkRtodUtaHzivadUtItivizrutA // 5 // yuddhezuMbhanizuM bhsyshriikaushikyaamhaasuraaH|| nihatAzcAnayAdevyA bhakSitA bahavoraNe // 6 // tasyAzcaraNayordAsyaM bhUyAjanmanija nmani // 1 // iti zivadUtyavatAraM caritraMca // punArahasyoktAnicaritrANi likhyate // zuMbhanizuMbhabadhAnaMtaram / devaiHstutA zrImadbhagavatI prasannAjAtAtadA kalyA NAya devaiHprArthitAprArthanAnurUpa varAnavataraNe hetukAnsamadAt atazca vaivazvatamanvaMtare'STAviMzatime kalidvApurasaMdhaunaMdagopasyakanyA yazodAgarbhasambhavA nandAkhyAvatIrNA // punarjA For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAn zuMbhanizuMbhAdyAndAnavAn nAzayitvA vidhyAdrinivAsi nIcAsIt / punarapyatiraudreNarUpeNa bhuvvavatIrNAvipracitta vaMzIyAnasurAnnanAza / kAMzcidabhakSayacca / tatodaityaraktasaMlagna dazanAtsvechayA zrIdevyAH svakIyahIraradanAvalI padmarAgAlI vasamajAyata / ttodevaiHsvrge| bhuvicamanujai raktadaMtiketinA mnA sAstutAvikhyAtAsIt / iyamapidvApuratIte'traiva caturtha yuge'vatIrNA / raktAdaMtAbhaviSyati dADimIkusumopameti sapta satyAMsvayamuktam / ttorktdNtaaityuplkssnnm| sarvAMgeSu vastrabhU SaNAyudha gaMdhapuSpAdiSuraktatvamasyAH / ataevaraktacAmuMDAtvena vyavahIyate sarvabhayApahArako' yamavatArobhaktAnAM saptasatyA mekAdazAdhyAye / varadAnArthakeSu zlokeSu / ahamiti sarvatra zrImaddevyuktiH parasparamavatArANAmabhedakhyApanArthamiti bodhyaM bhUyaiyameva zatazAradyAmanAvRSTau ayonijA etatmanvaMtara eva / catvAriMzattameyuge / zatAkSIzAkaMbharyavatIrNAvatari Syati / ca tasminnevAMtarezaka / catvAriMzattameyuga ityAdi zrImukhenaiva / lakSmItaMtroktecAktatvAtmunInzatanetranIrIkSaNena sukhayaMtInaijAccharIrAddazavidhAnizAkAni patramUlakarIrAmamUla kAMDAdhirUDhatvak pusspkvcaani|vircitvtii AvRSTi jaga. tpupoSapoSayiSyatica etadupAsakA annAmRtapAnAdyakSaya siddhiprApnuvanti / akSayyamasnute / zIghramannapAnAmRtAdika mitirahasyokteH / tatraivacavadhiSyAmi durgamAkhyaMmahAsura mi. tisaptazatyAMtatraivetyuktatvAt / zAkaMbharyavatAraeva durgamadetyai gatAsuMcakAra tena durgetiprakIrtiteti rahasyokteH / jitendra For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 111 ) durgamAkhyaMmahAsuramavadhIt / tatodurgAdevIti vikhyAtAsIt / munInAMtrANAyabhImarUpaM vidhRtvArakSAMsyavadhIt // tatobhImeti vaivasvatamanvaMtarepaMcAzattame caturthayuge'vatIrNAavatarISyatica lakSmItaMtramevAtrApipramaHNaM vaivasvatamanvaMtare / evaSaSTitame caturthayuge aruNAkhyomahAdaityojagattrayaMbabAdha / tadbhAmaryavatIrya / tannanAzabhramaraMhaste dhRtavatItyato bhrAmarIti nAnA vikhyAtAbhUt citrabhramarapANiH / sAmahAmArIti gIyate iti rahasyaprAmANyAt saptasatI caritrasamAptam // sRSTyAdau brahmaNAprArthito yathAharastallalATotpannatve. naputro jAtastathA zrImatparAzakti pararUpAprakRti rapi brahmaprArthitA satI satyapi dakSakanyAsIt pativratadha mapravartanAyastrINAM / tadeSA jagadAnaMdadAyinI / kAmasaM jIvanAya tArakAsuravadhAdyanekAmarakAryasaMpAdanAya kArtikAdi jananArthaM himavataH panyAM menAyAMsaMjajJe / vasuMdharApidevIcchayApralaye tirobhUtA sRSTyAdau / carAcarasyabrahmAdi stambaparyaMtasya jagatodhAraNA yAvirbabhUveti / anyAnyApica / zrI madbhAgatoktAnyavatArANi rAdhAlakSmI sarasvatI sAvitrIgaMgA manasAsvadhAsvAhA maMgalacaMDISaSTIdakSiNAprabhAdInAM / bahUnisaMtitAni / tataevAvagaMtta vyAni // For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 112 ) OM zrIjagadambAye nmH|| zrImatparAsaktirvijayatetarAm // -- - .. zrIAnandAnandanAtha zrIAnandAmbA zrIpAdukAbhyonamaH zrIvimarzAnandanAtha zrIvimarzAmbA zrIpAdukAbhyonamaH // zrIsatyAnandanAtha zrIsatyAmbA zrIpAdukAbhyonamaH // zrI madasmapitRguru zrIjalaMdharanAthajIpAdukAbhyonamaH // zrIsakalamanorathAtizayacaraNakamaladarazanamanoratha prapUriNIvijate tarAm // . .. zrImatparAzakti lalitAlAvaNyalIlA likhyate ihakhaluzrImatparabrahmAvinA bhUtacicchaktiparAzaktinAma rUpacaritrANi mahimnazca caturmukha paJcamukhasahasamukhA yaiH koTivarSazatairapivaktuM likhituMcAzakyAni taduktaM mArka NDeyapurANe brahmavAkyaM viSNuH zarIragrahaNamityAdi sarvadeva vaakym| yasyAHprabhAvamatulamityAdi hetuH samastajagatAmi. tyAdivedA apinetineti truvaMtivarNayaMtomuhyati anyatrApi veda taMtrapurANeSu zrImadbhagavatyA mahimAdivarNane sarvathA sarveSAm samarthatvaMyuktaM tatkathamekamukho'lpajJojanaH svalpAyurvaktuM likhituMca samarthobhavet tathApi kaizcinmahAtmabhirmadanugraha kAriNyAMtaryAmiNyApreritaiH pRSThohaM maMdopitayevapreritaH saMvi dA yAvatpreraNAm yathAmatirullikhAmitatratAvatprathamaMkeSAMcinmate krIDArthamavatAradhAraNaM kecinmahAMtobhaktA nugrahArtha For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 113 ) mavatAradhAraNamAmanaMti keciddharmaparipaMthinAM duSTadaityAnAM nA zAyadharma saMsthApanAyacAvatAradhAraNamaMgIkuvati tadetatrayaMzA. svasaMmataMsamIcInam |shriimdgurugnnptiissttdevtaa vijytetraam|| zrImatparAzaktilalitAlAvaNya lIlAlikhyate // atha kadAcit samaye zrImadyoganidrA prAptajIvitavyezvaya'sya brahmaNovaradAnena bhaMDAsuranAmA daityapravaraH kazcidajA yataH sacatribhuvanaM zazAsavedamArgavirodhItridazAn bahuzaH pIDayAmAsa tatodevAH zrImadbhagavatI prItidvArAbhaMDavadhasveSTa prAptaye zrImatparAsaktiM / samArAdhayAMcakruH kecijapAzaktA babhUvuH kecitstutiparA abhUvan kecit arcaneratAH samajAyaMta / kecinnAmapArAyaNenArAdhayAmAsuH kecitsvazarIrA NyutkRtyotkRtyayAgAnalejuhavAMcakruH tataH zrImatparadevatAkR. pAbdhiH haiyaMgavInahRdayA yAgAnalAdanAdinidhanA prAdurA sIt sAbhAgadheyaMbhagavato bhargasthanAmadheyaMvastujAtasyasAmaN vizvasarjanapAlana saMharaNAkhyaM paramezvarasyamahaHparabrahmaNaH saccidAnandasya sArasImAsarvasauMdaryyasya siddhAMtaM sarvazAstrA NA mAlayaMsarvaguNAnAM kadanaM sarvadaityAnAM sAphalyaMdevamanorathAnAM kAraNaM brahmAdInAMmUrtiH zRGgArarasasyaprabhA sUryasya jyotsnAcandrasya svAdutAsalilasya balaM samIraNasyadAhikA vibhAvasoH dhAraNAdhariNyazcetanA puruSasyavijayaM devatAnAM parAbhavodAnavAnAM sindhurdayAyA:pavitraM pavitrANAM maMgalaMmaMgalA For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 114 ) nAMviSNuvaiSNavAnAM zivaH pAzupatAnAM gaNezogANapatyAnAraviH saurANAM / paradevatA zAktAnAM sAmarasyaMzivazakteH jIvAtubhaktAnAM karmamaimAsikAnAM prakRtiH sAMkhyAnAM karttAnaiyAyikA nAmIzvaroyoginAM brahmavedAMtinAM itthaMbhUtAMjaganmohanamohi nIM mUrtisumanaHpaJcabANAn aikSavaMdhanuzcadakSavAmAbhyAM adha stanAbhyAM jAtarUpazRNiM pAzaMca uparitanAbhyAM dakSavAmAbhyAM bhujaballarIbhyAM dadhatIM maMdasmitamukhAmbujAM sarvazrRMgArazobhAdayAM kRpApUrNApAMgI devAdadRzuH darzanenAnandAbdhaumanAH saMbabhUvustatastayA paradevatAyAH kRpApAGgapAtenAnugrahatiAHsadya eva vajasArasarvAGgAhRSTAH puSTAzcasamabhavan tAMcabahuvidhaM stutvA bhaMDAsurabadhaM prArthayAmAsuH ititatazcasvIkRtavatyAMtasyAM siddhasvAMtArthAH saMbabhUvaH zrIbrahmANDa purANasthaM lAlityaca. ritraM samAptam // // zrIdurgAmbAryanamaH // ___ - --- mArkaNDeyapurANe prAdhAnikanAmarahasye // purApralaye zrI. madAbAmahAlakSmI lakSyAlakSyasvarUpAcaikevasatIsakalasUnyaMtamobhUtaM dhAmAtmakenAlakSyeNasvarUpeNa vyAppavyavasthitA ekAkInaramate itizruteH vizvaMsisRkSAvatI kevalena tamasA zrIkAlIrUpamaparaMdadhAra tataH zuddhanasatvena ca sarasvIrUpamanyayabhAravRttvAcirakAlIsarasvatIsvasyAanuguNarUpatomi For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 115 ) thunesRjethAmityuvAcAdyA uktvAcasvayaMhiraeyaruciraM strIpuMsAtmAkaM kamalAsanaMrajoguNena mithunamasRjat tatazcAdyayA jJitArudratrayyAtmakaMzvAmAviSNuMgauryAtmakaM sarasvatImithunaMprakaTayAmAsa tataHsakalasUHAdyalakSmIH rudrAyavaradAMgaurIvAsudevAyazriyaM sarvasaMpadpAMbrahmaNetrayIM vAgdhenuMcAdAttatobrahmAsvarayAtrayyAsahasamarthobrahmAMDamajIjanat lakSmyAsahazaktoviSNuHpupoSa rudrogor2yAMsahezvarastamaMDaMbibhedaaMDamadhyepradhAnAdikAryajAtaM yadAsIttatpAlayAmAsa lakSmyAsahaharirevamekaivasarveSAmAdikAraNabhUtAdyA svarUpeNa vyavasthitAsvayaMkrIDArthamanekarUpA prathamataH kevalena tamoguNena kAlIrUpA tataH zuddhasatvenasarasvatIrUpAjAtAtatazcakevalenarajasAlakSalIviraM cAtmakaM strIpuMsAtmakaM mithunarUpA samajAyata tataH kAlIsvarU peNasthitavatIrudrasvarAtmakaM strIpuMrUpaMmithunaM cAbhavattataHAdyAyAjJaptakAlIrUporudraHsarasvatIrUpAgaurI tArakAsuravadhArthaM kArtikAdijananArtha kAlakUTapAnenajagato rakSaNArthaMca viSapAna jAM bAdhAmamRtadRzAM pAtena harasyazamanArthamante vizvasaMharaNalIlArthamadhye anekavidhavizvarakSaNArtha kazcitkalpe jagatsajanArthaca divyadaMpatibhAvamabhajat patizcapatnIcetizruteH evaMAdyayAjJapta AdyArUpobrahmA kAlIrUpAcatrayI vizvasarjanAdi anekalIlArtha jagatohitAyaca divyadaMpatibhAvamasevata evamAdyAsarasvatIrUpoviSNuH AdyArUpAlakSmIzcaturdazabhuvanapAlanalIlArthapunArAdhAkRSNa sItArAmAyanekarUpeNAnekaduSTanikaMdanAya dhAdisthApanAya ca bhaktoddhAraNAyaca For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 116 ) svayaMdivyadaMpatI bhAvamaMgIcakAra evaMcasvayaMpAdyA parabrahmaparAzaktirUpAtisTabhya : kAlIlakSmI sarasvatIbhyodevIbhyasti. sRbhyo brahmaviSNurudrebhyodevebhyo dhAmatrayaliMgatraya pIThatra. yasvaratraya vedatrayapadatrayebhyaH purAgreprAktanIyakAle vartamAnAturIyAravyAtripurA brahmavidyAzrIvidyA mahAmahiSAdiduSTabadhArtha jagatAM rakSaNAya dharmasthApanAyaca devAnAMsvAdhi. kAradAnapuraHsaraM yajJabhAgaprAptaye casarvadevatejorUpaM mahAlakSmyAdirUpaMdhRtavatI evamevakadAcitkAle bhaMDAsuravadhArthanAnA. vidhakrIDArthaM zrImallalitArUpaM jaganmohana mohanamAviHsku vantI sudhAsiMdhaumaNidvIpekalpavRkSavanavATikAvRte cintA. maNimaMDape brahmaviSNurudrezvararUpapAdacatuSTayazivapa ristaraNe krIDitavatI bhaktAparAdhazamayaMtI alaukikaguNena rUpeNAlo. kikenamanovAcAmaviSayeNa kRpayAgocareNa ca zobhabhAsarvagApi bhaktamAnase nivasatI prakAzavimarzasAmarasyarUpiNI paradevatAvijayatetarAm // tasyAzcaraNa paMkajau zrutiziraHzekharaukRpAgauraveNa nizcalatayAsthitau manmanasibhavetAMtarAm manomegoryAH kRpayAtayorvasatutarAM mAbhUnmevirahaH kadAcittAbhyAM me'harnizaMkAyikaMvAcakamAnasamAbhUyAt / iti zrImArkaNDeyapurANAMtargatasaptasatIrahasyoktAnyavatArANi // // zrIparAzaktayenama // zaktigaNezasUryazivaviSNu ejopAMca devatA he te saba visaMcizakrAditrayastriMzatkoTidevatA hai tinasabanamai yahI adhika For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 117) hai jahAM tahAM inako AdhikyazAstrana mai varNana karayo hai paraMtu zrImadbhagavatI jagadaMbA parAzakti joparabrahma kI sattAsphuraNA jo he vo ina cyAradevatAnahUte sarvadA adhika virAjamAna he ina hetUnata ke avalato yaha saba kA siddhAMta he ke jagata kA pragaTa honA krama karake jo varaNana kIyA hai so to kevala upAsanArtha kIyA hai nahitaru eko'haMbahu syAM ye jo zruti hai tisa mai kahA hai meM eka bohata houH so aisA paramezvara parAzakti kI icchA hote hI jagatpanna hotA bhayA to vahI parAMbA eka aneka rUpa hogaI to joye zivaviSNavAdi tRNaparyaMta saba jagata pAramArtha dRSTitai to parAsaktI hI hai dUsarA nahIM hai paraMtu bheda dRSTi vaiSNavalo ka yA Adhunika pUrva maimAsikAdiloka jo bhagavatI sai viSNvAdikAMkuM prathaka mAnate hai aura adhika mAMnate hai so zAstrasaMmatana hi hai isa vAste unakA kahatAhUM kai zakti sahita ye saba hote hai tabato Apa Apa kA adhikAra karaNai kuMsamartha hotehai vigarazakti ko ideva vamanuSya pazupakSI Adi koI kArya karaNekuM samartha nahIM hote hai caitanyatA kA vyaMjaka zakti hI hai zaknoktivizvanirmANAdi kartu miti zakyate sarvatravyAmotIti vAzaktiHsRSTisthiti saMhArazakti hI karatI hai IzvarakA saguna aura nirgunarUpa batalAnevAlI bodha karAnevAlI zakti hI hai aura sarvatra vaha vyApaka hai koI vastu usa vigara nahI hai paramezvara parazakti to eka hI hai. nAma. mAtra bhinna haiM ye saba zAstrAM meM kahyA hai aura saba zAstra For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 118 ) kA ye siddhAMta hai / zakti zaktimatorabhedaH zakti ke aruza ktimAna ke abheda hai arthAt eka hI hai IhAM bota zrutI aura purANa ke vacana upalabhya hai mahAtmAloka zrImadurgopaniSadAdi upaniSadanate aura RgAdiveda / aura zrImadbhagavatI bhAgavata mArkaMDeyapurANa nAradapurANa devIpurANa mahAbhAratha sanatkumAra saMhitAdikanate aura rudrayAmala mahAkAla saMhitA sUtasaMhitAdi Agamana aura zrIpUjyapAda bhagavacchaMkarAcArya ke vacana sauMdarya laharyAdikanate jAnaUge aura jo prathaka mAnoMge to aura sivAya kyA hai paraMtu vo jo paramAtmA saccidAnaMda hai so jagadIzvara to usI karake kahA jAyagA aura usasahita sadA rahatA hai kabhI viyukta nahIM hotA jo kabhI viyukta hojAve to kucha kArya karaNa mAphika vo nahI rahatA hai oSTaphurakANe taka bhI sAmarthya usakI nahIM hotI ho sRSTisthiti saMhAra karaNAaura bhakta kA uddhAra karaNA ye to bohata dUra rahA usa vigara zivazavavata hai| usa sahita hi parama maMgala rUpa aura parama aizvaryavAn kartA pAlayitA hartA bhaktAMkA uddhartA bhagavAn to jabahI kahA vegA ke zakti sahita hogA zakti paramezvara teM abhinna a. jaba sAmarthya hai karai aura nahIM bhI kare aura vilakSaNa kara deve aghaTana ghaTanA meM bar3I pravINahai tinahIte Izvarasarva samartha hai aura nitya zrImaMgalarUpaisIkarake hotAhai,jocAhai so karatA hai, paramezvarake sarvakArya karaNekI siddhi rUpiNIyahIhai, isa vAste zakti kA nAma hara siddhi hai|hrnaam yahAM paramezvara kA duHkha haraNa se hai jahAMtahAM lokika meM aura paramArthaha meM For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 116 ) bhI zakti mAna kI prasaMsA hotI hai / zakti rahita kA nahIM hotI rudrAdi rahita hogA to niMdita nahIM hogA jo zakti rahita hogA vahI niMdA kA Azraya hogA zakti sarvatra vyApaka hai brahmAMDapurANa meM kayA hai zaktaH sarvatra saMbhavaH ci. chaktizcetanArUpA jaDazaktirjaDAtmikA koI padArtha zaktirahita nahIM hai| saba padArtha kA aura tinakI zakti kA nidAna vo parAzakti hI hai tisakA kabhI ghATavAr3ha nahI hotA aura anityA kabhI nahIM hotI caitanya rUpasadA eka rasa parabrahma teM abhinna bhaI rahatI hai aura saba devatoM kA mAyuH pramANa hai / orazaktiH kAlakalanA te sUnya he mahAbiMdurUpiNI nirAkAra sRSTi samaya maiM guNAM kA Azraya karti hai tina kA aMza ziva viSNavAdi devatA hai tiza vAste saba te adhika savatai uttama saba kI IzvarI saba kA utpanna karane hArI savatai pare saba kI pUjyAbhagavatI parAzaktI hai - hmAMThapurANa mArkaMDeyapurANAdikAM meM bahuta prapaMca kIyA hai, mahiSAsurAdika daityAMne samara meM saba devoM ko bhagAdiye hai aura saba kA adhikAra chIna lIyA hai, taba saba devatA dukhI hokara zrIparAzakti kA pArAdhana kIyA taba parAzakti ne apanA aMsa saba devatAvoM meM apane apane kArya karaNe ke liye jo rakhA thA usameM sai phera parAzakti ne apanI icchA sai saba devazaktikAM aMsate savarUpa ekatra karake nArI rUpa mahiSAsura mardinIne durgAkA avatAra dhAraNa karake devatAoM kI sahAyatA karIhai aru mahiSAsarAdi daityoM ko unakI phoja. sahita Apa akelI hI nemAra karake devatAoM ko apane apane For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 120 ) adhikAra para sthApanakIye haiM isI kA mArakaMDeyapuraNa meM mahAlakSmI bhadrakAlI aMbikAdurgA bhagavatI kAtyAyinI caMDikA ityAdi nAmAM se ora anyatra ugracaMDI pracaMDA karake va. raNana kIyA hai koI samaya bhaMDAsuranAmA daityamahiSAsurAdikAM se bhI adhika samartha huA hai, usane sabadevoM ko jIta adhikAra unakA chIna lIyA ora vedamArga vichinna karadiyA to mahiSAsurAdika jo saptasatI meM likhA hai, una saba daityanakAM pragaTa kIye hai taba zrImanmahAtripurasuMdarI ne zrIdurgA ko prakaTa karake saba daityoMko durgAsai maravAye hai // aura bhaMDAsurAdi daza daityana kAM prakaTa kIye hai to zrIlalitA jUnI caturbhujasvarUpa hai jisa meM doya jo dakSa bhujA kA karapallaba ke dasa nakhAM se matsyadika dasahI viSNu kA avatAra prakaTa karake dasahI asurAM kA unasehi maravAye hai aura bohatasI phoja vaDe yoddhAra mahArathiyoM ko zrIlalitAjukI zaktine aura keI zaktiyAM kI mAlika jo saMpadIzvarI asvArUDhAnAkulI tiraskaraNa kAdi nAma jo zakti hai so saba kitanIka duradharSa phoja kuMmAra khapAI hai aura saba asura jinasai atyadhikapatraha asura kUTayodhI the unakA kAmezvaryAdi paMcadaza zaktiyAM ne vaDAbhArI yuddha karake. unako mAre hai aura prathama yuddha kucha huA thA usa vakta meM bhaMDAsura ne prathama vighnayaMtra zakti senApara calAyA to sabakuM cakra keNeM lagagayo ke koNamaMtripaNI hai| aura koNa daMDinI hai hama nahIM mAnatA hai lalitA For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 121 ) koNa hai aisI vyavasthAzakti senAkI dekhakara zrIsarvezvarI ne zrImacchIlalitA jukAM saba vRtAMta nivedana kiyA taba zrIkAmezvara apaNA puMrUpahe jisake mukhArabiMda kAM Apa maMdahAsa saMyukta hokara dekhAto dekhate hI zrIgaNezvara devatA prakaTa bhayo zrIjIkAM namaskAra karake yuddha karaNekuM padhArA to unagaNezajU ke sarIratai hajArAM aura gaNapati prakaTabhae ora kitanIhi bhaMDAsura kI sava phoja kuM mArahaThAI aura apane dAMnAM setI vighnayaMtra ko cUraNa karichArame milAyadiyA aruvijaya karake zrIlalitA bhagavatI kA Aya namaskArakiyA zrIjI baDe prasanna bhae aura sarva devAgra pUjya hoNe sai varadAnadiye phira batIsa kumAra bhaMDA. surake yuddha meM Aye to una kuM zrIbAlAjUne anAyAsa mA. raDAle phira zrIbAlAjU kA zrIjIne vaDAmAna kIyA aura maMtriNI ne nIrAjanA vidhi zrIbAlAjI zrIjIkAparamapriyarUpa hai jisa kI karI hai phera bhaMDa ke bhAI viSaMga auvizrukrabhaMDake tulyavalathe una kuM saMgrAma bhUmimamaMNitrI DaMDinI ne badhakiye tadanaMtara bhaMDAsura kuM svayaM zrIlalitA jUne mAro hai aura usa kA sUnyaka purako bhI bhasmakarake devatAvAM. kuM pIchA svasvAdhikAradiyA aura zivajUnekAmakAM bhasmakara diyAthA, to devatAoM nekAMmakuM jivAne ke liye jagadAnaM. ke nimitta zrIjIkAMdayA prApta hone ke vAste ratIkAlAya vAkI durdazA zrIjIkAMdiSAI taba zrIjIne apanI kRpA dR. STi tai kAmakAMjIvAyA tAte jagatakAM bahuta AnaMda bhayA For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 122 ) aura jagata kI bohatasI bRdvibhaI rati bahuta AnaMditabhaI isItare asaMkhyAtavera zrIparAMbAkA ne sahAyakarI hai aura kIsI samaya meM ina kA parAjaya nahIM huvA aura hara samaya devatAvAMne jAkara duH khanivedana kiyA hai to anyadeva vat Apane zrImukha se AjJA nahIM karI hai ke kucha kAla deSo phira mAreMge samaya ANedo asI AjJA nahIM karI hai usI vakta karuNA siMdhune yehI hukma kiyA ke meM tumArAduHkha nivartakarUMgA phera kucha bhI vilaMba nahIM kiyA aura jhaTiti devana kA duHkha nivarta karake chInA huvA rAjyAdhikAra dekara anAyAsa hoya jese yahI AjJA phira karI he ke he devatAoM phira tumArA koI kAma bAkI rahAhe to kaho vo meM abhI karUM tuma hamAre bhakta ho to isa sebhI jAMNA jAtA hai ke kAla bhagavatI ke AdhIna he bhagavatI kAla ke anya devavat AdhIna nahIMhe eka jarAsA bhrUbhaMga karaNe se hAta jor3a kAla khaDA hotA hai soto zrIjIkI mahimA ke Age choTi sI bAta hai parantu kAlakA kAla mahAmRtyuMjaya ese jo zivajI mahArAja he vo bhI hAta jor3e Uve hame se sA. mane Sar3e rahate haiM so kahAhe tatroMme kare sthitaM brahmarasaM pivaMtI bhrUbhaMgamAtreNa jagat srajaMtIyasyA purobaddhakara: kapAlIdadAtusiddhiM mama kAlikAsA // 1 // aura zrIjI kI icchAnukUla kAla vizva meM vicaratA hai jarAsA bhrU bhaMga hoNe se jagatakA sRSTi pAlana saMhAra hojAtA hai aura asaMkhyAta brahmA viSNu rudrakI kAraNa bhUmI hai asaMkhyAta For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir brahmAMDa unake romakUpa meM he sabameM vyApaka sabate nyArI hai vo ekahI krIDArtha divya dampatI bhAvaku bhajatI hai zrutI maiM kahA hai ekAkInaramate patizcapatnIca so saba devatAoM se zreSTa hai dekho vA jo eka vastu hai sohI purUpa strI rUpa bhaI hai ava suno ke saba bAMte adhika brAhmaNa hai jinake aru dUsaroM ke jo sanAtana dharma para dRSTi devoto vedanahI savoMpAsya zakti hI likhA hai gAyatrI kI upAsanA traivarNakA kuM avazya nitya hai aura gAyatrI maMtra brahma pratipAdaka hai tathApi tejorUpa kara pratipAdana kiyAhe tAtai isamaMtra kI devatA zakti hai prAtamadhyAhna sAyAhna meM gAyatrI kA strI rUpa dhyAna hai nAma bhI strIliMga hai isa upAsanA vigara bAhmaNAdi patita hojAte haiM brahmatva nahIM rahatA hai aru kisI lAyaka nahIM rahate phira naraka prApti hoti hai yadyapi vi. SNavAdi maMtra dIkSA zAstra meM kahI hai paraMtu vedameM to mukhya sivAya gAyatrI ke anya nahIM hai gAyatrI vinA dUsare maMtrajA jayoM to kavI kalyANa nahIM hogA kiMtu aniSTahI hogA aura dUsare koI bhI maMtra nahIM japeMge aura kevala zrIgAyatrI kA hI arAdhana kareMge to jhaTiti pavi. trAtmA ho kara aihika pAralolika mokSa paryanta sukha kAM prAta hoyahI jAyageM isameM kuccha saMdeha nahIM hai so gAyatrI prasiddhatara to yahI hai ke jo caturvizatpakSarAtmikA hai paraMtu inahIM tai rahasyabhUta veda puruSa nai aura sadA ziva. jU nai paMcadazAkSarI tathA SoDazAkSarI brahma vidyA gAyatrI For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (124) atigupta dUsarI bhI varNana karI hai caturvizati varNAtmikAteM bhI adhika mahimA isakI varNana lakSAvadhi graMtha karike karI hai aura isakA AcAra pUjA yaMtra nitya naumittaka kAmya vidhAna sthUla sUkSma para trividhadhyAna upAsanAdi aneka prakAra likhI haiM paMcadazAkSarI kA sakRta japa karaNesai caturviMzatyakSarAM kA cyAravera japa hojAtA hai aisI mahimA likhI hai aura AcAra niSTato sadgati kuM prAptahovai jisameM keNAhI kyA hai paraMtu yA jo gAyatrI hai so ziSNodara parAyaNa jIvAM kuM bhI yathArtha ArAdhana karI huI logAMkI durvAsanA jhaTiti dUrakarake aneka siddhiyAMkuM prAptikarake sadyomukti karatI hai zivajU ne kahyA hai hepAravati koTimukha jivhA hamAre hove tadapi isa mahA vidyAkI mahimA hama se kahI nahIM jAtI hai so paMcamukha paMca jivhA se to kaisai kahI jAve ityAdi aneka tarAM se atyaMta mahimA kahI hai so aneka janmAM ke puNya udaya hone se IzvarAnugRhIta puruSa hotA hai taba sadguruke mukhAraviMda taiyA gAyatrI prAptahotI hai vaha sAkSAt zivarUpa sarva siddhiyAM kA bhAjana paramAnandi hojAtA hai tIsarI gAyatrI ajapA nAma kahai so isakA bhI vahiryajanAdi saba prakAra he paraMtu mukhya karake dhyAnarUpa yugma akSarAMkA mAnasika japahI pradhAna hai ikavIsa hajAra chavaso prANA ke gatAgatasai svatai sarvaprANI japate haiM paraMtu zrIguru mukhase zravaNa kare vigara phalaprApta nahIM hotI so isakA mAhAtmya For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 125) aura vidhi to esA likhA hai ke mUlAdhArAdi brahmaraMdhrAMtacaturdala kama lAdi sahasradala kamalaparyanta mai gaNezAdi zrI paramezvara rUpakI gurunAthasthita hai tinakA zAstra meM likhA hai usa mujaba dhyAna karake yathA vibhAga ikIsa hajAra chavaso svAsAtmaka ajapAmaMtrakA saMkalpa karike jo nitya arpaNa kare asakta hoya to zirasi brahmaraMdhrastha sahasUdala kamala karNikAmadhya vartinI zrIguru pAdukA ke hI samarpaNakare arpaNa saMkalpa isatarai karaNA mayAdyapUrveyuraho rAtroccAratamutsvAsa nikhAsAtmakaM SaTzatAdhikamekaviMzatisahasrasaM khyAka majapAjapa brahmarandhrasthasahasradala karNikA madhya vartinyai zrI guru zrI pAdukAyainamaH dUsare dinakA saMkalpa isI rIti se karaNA adya zrIsUryodaya mArabhyA horAtraiNoccarita mutsvAsa nisvAsAtmaka SaTzatAdhikamekaviMzati sahasra saM. khyAkamajapAjapa mahaMkariraSye // isa maMtra rUpa saMkalpa karike ikavIsa hajAra chayaso svasAtmaka ajapA gAyatrI maMtra zrIgurupAdukA ke samarpaNa karaNe sai sAyujya mukti prApta hotI hai esA mahAtma isa mahAmaMtra kA hai aruye saba maMtro meM zreSTa hai isa ke ArAdhana meM kucha kriyA kalApa nahIM hai kevala aMtara mukha hokara nityagurUkta vidhi se a. bhyAsa kare padmAsana bAMdhakara nAsAgra dRSTi rakhakara do akSarAM kA cintavana karai aru akSarAM ke vIcameM kuMbhaka sahaja sUkSmarahatA hai tina kA vadhAvai phira to kyAkeNA hai paraMtu yaha bhAbhyAsa nahIM jAnapar3e to kevala yugmAkSara kama se For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 126 ) athavA vyatikrama sai dhyAnakara aura mAna pUrvaka nirantara dRDhA bhyAsa karai to thor3e hI kAla meM vo puruSamAyA mehata chUTa kara zIghra hI mokSa bhAgI hotA hai isa kA ArAdhanakuM rA. jayoga kahate haiM isa teM bahutamahAtmA mArkaMDeya dhruva prahlAdAdi siddhakuM prApta bhae haiM nirvikalpasamAdhi isa se tvarA hotI hai jesI anya nahIM hotI hai to ye bhI zivazaktyAtmaka tadvAcI tadaivatyamaMtra hai isa tIna maMtroM sivAya koI nirava. dhika mahimA sAlI maMtra nahIM hai soye parazaktivAcaka hai| aru jesA manakuM AhlAdazaktidhyAna se hotA hai tAdRza puruSasai nahIM hotA tyAtai puruSakAM caturvidha puruSArtha siddhikA liye parAzakti hI kI upAsanA avazyakartavya hai bRhmAdi tInadevamukhya hai teto nigurNa nirAkAra jyoti svarUpa zrIparA zaktike saguNasvarUpa mUlaprakRti hai tina kA eka eka guNa teM tridevatA bhae haiM // arubRhmAdi paMcadevatA bhI zakti ke banAye huve hai yepAMca devatAzrIbhagavatI ke caraNoM meM ahaniza maMcarUpa hokara rahate hai so kahA hai rudrayAmalA ditaMprameM o brahamAMDa purAName // brahmAviSNazcarudrazca Izvarazca sadAziva // ete paMcamahA pretA devyAH pAdatale sthitaaH||1|| brahmA viSNu rudra Izvara to paMcavaraNa rUpa hai aura sadAzivaphalaka rUpa he to isa se bhI sarva zreSTatvaparAzakti kahI huA isavAste rAjakuM choDa rAjakiMkara kI upAsanAkaraNA murkhAkA kAma hai phera zreSTatA isa rUpa se hai ke bhagavatI sai to ye tInadevatAkI utpatti hai so mArkaMDeya meM brahmAne Apa. hI kahA hai viSNuH zarIragrahaNa mityAdi hetuH samasta jaga. For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 127 ) sAMtrigaNAdidonazAya se hariharAdi bhirayyapAretyAdizca aurainatInAM se kadApiparAsakti kI utpattI kahi nahIM liSI hai aura kaI kalpa brahmA se rudra se ziva viSNu sUrajagaNe za se jagadutpattI liSI hai to InAMne zakti kA Azraya karake karI hai vaisai parAzakti ne kisI kA Azraya karake nahIM karI liSI hai aura nahIM anumAna mai Ave hai aura lalitAjUne jaise nRsiMhAdi viSNu kA avatArAnakuM apane hasta ke dasa nakha se prakaTakiye taiseM rudra viSNunai parAzakti ke avatArAna kuMbhI kahIM prakaTa nahIM kiye haiM // aura parA. zakti kI to zivAdinane bohatasI jage apaNA duHkha ni. bRtyartha stutIkI hai aru parAzakti ne kabhI kisI kI stuti nahIM karI hai so to I hai paraMtu inakA avatArAMne bhI apaNI sahAyatA nimitta kabhI kisI kI stutI nahIM karI hai parAzakti svataMtra hai aura ziva hai so parAzakti ke parata hai so bhagavatpUjyapAda zrIzaMkarAcArya svAmI ne devI kA sauMdaryalaharI nAmaka stuti hai jisa meM likhA hai aru ziva jUke prakaTa kiye huve rudrayAmalAdi pradhAna taMtra catuHSaSTi hai 64 aura yUMto agaNita taMtra hai jila meM varNana zivazakti kA kIyA hai usI ke anusAra zrIzaMkara svAmI ne stuti kI hai jisa meM kahA hai vyaMjana saba zivarUpa ha aura SoDazasvara he sozakti rUpahai so svarAMkA uccAraNa to halavigarahI ho jAtA hai aura halakA uccAraNa vigara svarAMke nahIM hotA isaliye ziva zaktike parataMtrahai ityAdi bahuta prakArasai zivakAM zakti ke AdhIna likhA zakti kisI ke AdhIna nahIMhai isItarAMse saba For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 128 ) kI kAraNaM parAzakti hai ye saba sAstra kA udghoSa hai to kAraja kAraNa ke AdhIna rahatA hI hai viSNuvAdisaba devatA parAke parataMtra he sozrIbhAgavata mai kahyA hai ki jo viSNu svataMtra ho tAto lakSmI kA bhogavilAsavaikuMTa kA sukha choDa maccha kUrmAditiryaMcayonime kese avatAra lete aura apanI strI kArahaNa duHkha kAhekuM sahate aura duHkha bhI mAhAtmA dharma ke liye kIrti nimitta sahate haiM / parantu strI haraNa karAvaNe me kyA dharma huvA aura isameM kIrti bhI kyA bhaI aura kRSNAvatAra meM bhIla ke hAta se bAMNa lAgaNe ke nimitta dehatyAga kA kAraNa vikhyAta kiyA so isa sa kyA dharma bhayA athavA kyA kIrti bhaI aura nRsiMhAvatAra ne bhI prahlAda kI rakSAkarI aura duSTaharaNakazyapUkAM pachAr3Aye to ThIka kiyA para phera krodha vazamayA huA jItapAya ke madoddhata hoya saba jagatakuM pIr3A dene lage taba zivajU nai zarabha pakSirAja rUpadhAra nRsiMha kU caMcU meM lekara AkAza meM uDagaye aru unakAM zAMta kiyA to isakarttavya meM bhI kyA dharma bhayA kyA kIrti bhaI nahIM to kuccha dharma bhayA nahIM kuccha kitti bhaI paraMtu parAdhIna hotA hai to usakA sukha duHkhAdika aura jasa apajasa bhI saba unake svAdhIna nahIM hai parAzaktike AdhIna hai vo jesA hukma karatI hai vahI yaha zirapara dharate hai tathAca zrutiH yadbhayAdvAti vAto yaMsUrya stapatiyadbhayAdityAdi sarba inaparAmbA ke AdhIna hai yaha sarvathA sarvatra svataMtra aru avyAhataizvarya hai anyanahI For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 126 ) to isakAraNa karake bhI upAsanA parAhI kI karaNI manuSya kAM ucita he peDa meM jala sIcaNe sai DAlAdikana meM jala pA~cajAtA hai aru viSNavAdikoM kuM zaktikA rUpahi likhA hai kArya kAraNa kA abheda mAnake jaise AtmAvaijAyante putra isI taroMse saba jagatanAma rUpa kriyAkAlAtmaka zakti rUpahimAnA hai aura rAmakRSNAdika avatArAM meM ajJAnatA kaI jagA jAhira pAI jAtI hai aura Izvara meM ajJAnatA kabI nahIM saMbhava hai to ye Izvara kI vibhUti hai sAkSAt paramezvara to viSNu hI nahIM hai satoguNAvachinna IzvarAMza viSNu hai tinahUkAM ajJAna kaI jagaha bhayo hai so kaI jagai tau zrIparAzakti naisvayamavanivRtta kasyau he aura kaI kAla meM parAkI AjJAsai dUsarAMne kayoMhe zrIparA ne kalpAdime viNu ko ko hai so zrImadbhAgavata meM liSyo hai arddhazlo. ka rUpa bhAgavata kA upadeza karake viSNu ko ajJAna nivRtta kahyo he bhagavatIbhAgavatakoM kitaneka purANoke matase to aSTAdaza purANana meM ginAyA hai aura viSNu bhAgavatakoM upapurAnana meM ginAyA he aura kitaneka purAnana ke matase devI bhAgavatakoM upapurAnanameM rakhA he paraMtu donuhi bhAgavata vyAsapraNIta hone meM kisI tarekA saMdeha nahIM hai zrImadbhagavatI bhAgavatakI / TIkA meM syaSTapurAnana ke vacana likhai hai so kisIkuM saMdeha hoto vo dekhalenA aru rudrayAmalakI zloka baddhapaddhatI cArAMnavarAtra kI hai jisameM navarAtra meM devIbhAgavata kA pAThakaraNe kA vaDA phala likhA hai aura For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir koI viSNubhAgavatakAM bopadeva kRta kahate hai so bhI galata hai isI kA bhI brahmayAmala meM prayogAM kI vidhI aura saptAha pAThakI vidhi acchItarAsa likhI hai tAta ye bhI prAmANika hai hamakAM azAstrIya vArtA pasaMda nahIM hai tA te jaisA zAstra saMmata he vaisAhi saba hama likhA hai kisikI niMdA stutI nahIM hai avala rAmAvatAra maiM rAjyAbhiSeka kA rAmacandra jUne khusImAnI hai to bhAvIvanavAsa kI jo khabara hotI to khusI kadamAnate // aura sItAkA haraNa meM prAkRta manuSya jaisA rodanAdi ceSTA svataMtra Izvara hote kAhai karate aru brahmAjIkA kAhekAM Isa tare kahate ke hemahArAja meM to apaNI AtamAMkuM dazaratha putramAnatAhuM java brahmAke keNesai jAMNyA ke meM viSNu kA avatAra sAnAtviSNuhI isItarai juddha meM bhAgaNAkSatriyanakuMvaDAadha hai tozrIkRSNa jarAsaMdao kAlanamI kA saMgrAma meM bhAgakara dvArakA ko cale gae jaba se raNachoDujI ye nAma unakA par3agayA to matalaba ye hai ke ye saba devatA hai so koI svataMtra nahIM hai taba phala denA unake AdhIna kahAM rahA to svataMtra hove usakU svAmI karaNA cAhiye so phera dUsare kI apekSA nahIM rahe isavAste bhI sevyapara:padAbja hIhe aura zreSTha bhI vahI hai aura kadAsa koI kahegAke strIsvarUpa tuma mAnate ho to strIto puruSake AdhIna hotI he to ye kahAM svataMtra hogI to uttara ye hai ki vAstava to ekA saMvideva saJcitsukha rUpAhai vo akhaMDa advitIya sarvadA svataMtra para brahmA vinA bhUtacichakti // ekAkI naramata pati. For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 131) apatnIca ityAdika jo zrutiyAM tinameM kahA hai ke eka jotiH svarUpa ramaNakI IchA karI taba ramaNa eka se nahIM hotA so vo vastu jo parAzakti hai tAne strI puMrUpa dhAraliyA to avala to ye divyadaMpati haiM so samasatvAsamojau ityAdi zrutimai tulya prAdhanatA hai vo una ke AdhIna hai vo unake AdhIna hai asA kabhI nahIM ke puMrUpa ke hIja strIrUpa AdhIna hove puMrUpa bhI strI rUpake sarvathA AdhIna hai dekhiye kI ghara saba kI mAlika strI hai aura puruSa strI ke liye aneka duHkha uThAte haiM paradesa meM bhaTakate haiM aneka svAMga karake dravyoparjana karake strI ko bhUSita karate hai aura unhI kA priyAcaraNa karate hai vo mAlika kI tara kahIM nahIM jAtI hai aura hukma detIhai aura usa kA jo tyAga karatA hai kevala duHkha bhAgI hotA hai so zrI bhartRharine bhI kahA hai strImudrAjhaSaketanasyajananI sarvArthasaMpatkarI ye mUDAHpravihAya yAnti kudhiyomithyAphalAnveSiNaH tetenaiva nihatya nirdayataraM nagnIkRtAmuNDitAH kecitpaMcazikhI kRtAzca jaTilAH kApAlikAzcApare // 1 // ityAdi arumokSa nimitta tyAga karaNekA kahoge to isavAta se mokSanahI hotI mokSa jJAna se hotI hai Rte jJAnAnna muktiH to gRhasthI ko mokSaka vAdha kAMhAM hai aneka yAjJavalkyAdi RSi lokajanakAdika rAjAstrI sahita hI rahakara moca gaai hai paraspara anukUlatA se dharma artha kAma mokSa paryaMtakA sukhadetI he aura phira dekho ke abhI vikaToriyA hai saba For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjya laMdanakA aura hiMdusthAna do valAtAM kA vahI mahA rANI karatI he hukma bhI usI kA hai aura patI bhI usa kA usa ke AdhIna rahatA hai yaha bhI vyavahAra hai aru jo strI pati ke AdhIna nahIM hoya to kyA phikara hai puruSa koI dUjA ho aura strI rUpa dUsarA hove javato hAnibhI hove paraMtu prAkRta strI puruSa jelai to ve divya daMpato nahIM hai soto kahatA hI calAAtAhuM ke parAzakti aru pAbrahma nAmamAtra bhinna hai vastu eka hI hai sadA abheda eka rasa rUpa vahI parA zaktI nai ramaNakI ichA karI taba dorUpa dhAralIyA to phira isa meM hAnI kisatare AsaktI hai jagata kA pAlana poSaNa me bhI kucha bhI strI rUpakA Adhikya hai zrImadbhagavAn zaM. karakhAmIne kahA hai ke // tavasvAdhiSThAne hutavahamadhiSThA yanirataM tama De saMvata jananI mahatIMtAMcasamayAM / yadAloke lokAndahati mahati krodhakalile dayAdRSTistazizira mupacA raMcarayati // 1 // ziva tamoguNAvachinna paramezvarAMzajaga ko apaNe tRtIya netrAgnitai ghAlatA hai saMhAra karatA hai| aura tUM pIchA dayAdRSTi se zItala upacAra karake phira utpanna karatI hai to jagata ke ArAma to Izvara kA strI rUpa jesA karatA hai vesA puMrUpa hI aura paramArtha bhI inase jesA hotA hai tAdRza aura rUpa se nahIM zIghra siddhI inasai hotI hai jesI svarUpAMtara se nahIM hotI kAraNa isa rUpame manoraMjana bohota hotA hai ekAgraakA hotA hai aura ekA hoNesai hI siddhi hai // viSNavAdikAMne bhI parAzakti hI For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (133 ) kI upAsanA karI hai aura unakI upAsanA ke phalase jagat kartA pAlayitA saMhAdi adhikAravAn sababhae hai sau mAnaso llAsAdi anekataMtra purANAdikAM me kahA hai // viSNuHzivaH surajyeSTo manuzcaMdrodhanAdhipaH // lopAmudrAtathAgastyaH skaMdaH kustumasAyakaH // 1 // surAdhIzo rauhiNeyo dattAtreyo mahA muniH // durvAsAiti vikhyAtA aite mukhyAupAsakAH // to ye to saba zrIjIke upAsaka hai o zrIjIinake upAsya hai to sabakA upAsya hove jisakI upAsanA karaNI munAsaba hai| aura parAzaktike AjJA sai viSNavAdika avatAra dharma kI rakSAke nimitta leve hai vahAM bhI inakI sa hAyatA vigara kevala viSNAdikAM se kucha nahIM hosaktA hai so iMdrakRta mahAlakSmI stotra me aura dUsare bahuta purA nana meM likhA hai iMdra vAkyaM / rAghavatve bhavetsItA rukmiNI kRSNajanmAni anyeSucAvatAreSu viSNoreSAsahAyinI // 1 // so viSNvAdi avatArana ke bhagavatyavatAra sApekSya he jesai bhagavatI avatAra mai kisI devatA ke avatAra kI apekSA nahIM hai svataMtra kArya kAraNa meM samartha hai aura jesai viSNu ke avatArAMne dharma me calate rAjAvAMkuM vA anyAMkuM devatA AM ke pakSapAta se dharma se cyAvitA kiye hai tAdRza parA zaktine kisIkuM dharma bhraSTa nahIM kiye hai // aru viSNu ne jahAM tahAM kaI jage apaNe bhaktakA apahAsya karavAyA hai nArada kuM muMhamAgA vAMchita dekai vAnara kara diyA to ye bohatahI anu cita kiyA hai aura bhaktavI una ke aseI hai ke mA For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 134 ) likakA rUpa Apa mAMgaNA yebI bAta bohata burI hai aura vo jo aMtaryAmI hai tabato vicAre nArada kA dosahI kyA hai unAMne jesI preraNAkarI vaisAhI usane prArthanA karI ora vo aMtaryAmI nahIM hai taba nArada kA dosa hai| paraMtu vaDAMna ku kSamA karaNe kA adhikAra hai su kSamA karaNI aru jo kSamA nahI kI to pIchA nArada ne zrApa nahIM deNAthA mAlakakuM pIchA zrApa dedIyA taba vo bhakta kyA bhayA aura bhakta kA zrApa mAlaka kuM lagagayA to vo phera mAlaka hI kyA bhayA ye to barAbarI bhaI paraMtu jaise mAlika vesAhI bhakta hamAre to ye vAta pasaMda nahIM AI viSNu kI apekSA teM nArada nUnahai aura viSNukA dAsa hai to dAsakA aparAdha kSamA karaNA thA samartha kSamA karai usameM unakA bar3A yaza bIstIrNa hotA hai aru nArada kuM daMDa maMjUra khusI ke sAtha karaleNA thA kyUMke mAlaka cAve so kare jo kare usImeM dAsakuM prasannatA sai rahaNA yehI dAsakA parama dharma he nahIM jaba dharmanaSTa hojAtA hai su isa tare nahIM to kisI bhaktake sAtha bhagavatI ne anArya juSTa karma kiyAnahIM parAzakti ke AtyaMtika bhaktoM ne esI zrIjI ke sAtha harAmakhorA kIyA aura zrIviSNune yA unakAavatAra zrIkRSNanebrAhmaNoMkI jahAMtahAM bohata stutI karIke aura kahA hai ye hamArA iSTa hai brAhmaNa hamArA parama devata hai brahmANa hamArA hI rUpa hai brAhmaNa ke sAmane jo hamArA hAtha hojAve hamAre hAtha se hamArA hAtha kATa DAre isa tare apaNe mukhasai kahakara phera niravAha For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 135 ) jarA bhI nahIM kiyo kyoMki // bhagukI strI mAraDArI devatA vAMke pakSa nimitta so strI to aura bhI avadhya hai to brAhmaNI to hove hI hove so brAhmaNa to kahAM rahA brAhmaNI kuM mAraDAlI phera vaDAM kA vacana aura vaDAM ke pUjyAM sai vaDAMna kA varataNA isa rIti kA hI hotA hai zrIjagadambA ne brAhmaNA kA ApakA rUpa kahyA hai to brahmaNAM kI bohata pAlanA hI karI hai apaNe bhakta kI nAmusI kahI nahIM karI hai aura esA kapaTa bhaktoM ke sAtha kahI nahIM kiyA aura bhaktAne bhI kahI esA aparAdha nahIM kiyA ke jaisA nAdara ne kIyA zrI mukhasai AjJA karake phera jarA kabhI asatya nahIM kiyA aura brAhmaNa kA badha yA ijjata hataka kabhI nahIM kIyA hai zrIkRSNa ne anIti karI hai vibhacArAdi rUpa adharma kIyA hai aura zrIjI ke avatArAM ne kahI jarA bhI adharmAcaraNa nahIM kiyA hai to saba tarAMsai zrIjI kA savatai Adhikya sarvadA virAjamAna hai jayati jagadambA garimatA // aru ye kahI nahIM likhA hai ke zrIjIke mukhya avatArAM ne paraspara spardhAkara yuddha ajJAna vasa hokara kiyA haiM kiMvA zApa dIyA hai aura viSNu ke dasAvatArAM meM parazurAma hai tAne ajJAna vasa hokara yuddha karane ko prAraMbha raghurAma jU sAM kiyA hai aura parazurAmajI nai anucita bhI kahyA hai phira adhika kalA raghurAMmajI the jinAMnai parazurA. majI kI gati staMbhita karadI phira unakA parAsta kara apanI prabhutA prakaTa karI to isatare parAke avatArAM ne For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 136 ) ajJAna vasa hokara kahI paraspara pardA nahIM karIhe // raghu. rAma jUkAM aura parazurAmajUkA caritra bAlamIka rAmAyaNa meM kahA hai / aura adbhuta rAmAyaNa meM kathA Ave hai ke eka roja zrIviSNu bhagavAn brahmAjUkI sabhA meM gae vahAM brahmAdika saba devatA UTha khar3e bhae jahAM sanakAdika vo viSNu hI ke avatAra hai sadA unakI pAMca varasakI avasthA rahatI hai vo cAroM nahIM uThe taba viSNu ne krodha karake sa. nakAdikoM ko zApa diyA ki tumAre jJAnakA bar3A garva hai isavAste tuma nahIM uTheso jAvo tuma garbhavAsa bhuktoge so unAMne svAmikArtika kA avatAra liyA aura sanakAdikoM nai viSNu ko zApa diyA ke tumAre sarva jJAtA paNekA aura aizvarya kA vohata ghamaMDa hai suM tuma bhI dasaratha ke putraho kara tumArI strI kA haraNa hogA jaba tuma bohata vilApAta karoge aura tumArI sarvajJatA naSTa hojAyagI to isa kAraNa sai sItA jUkA rAmajU ne itanA dukhaH kIyA aura AtmA kA smaraNa bhUlagae jaba brahmAjUne bodha karAyA taba unoM ne jAMNA ke hama viSNu haiM tadanaMtara phira vasiSThajane jJAna dIyA so yogavAsiSTha graMtha prasiddha hai // aru ye kahIM nahIM likhA hai ke mukhya zrIjI ke avatAroM ne paraspara IrSA karake yuddha agyAnavasa hokara kiyA hai kiMvA zApadIyA hai aura viSNu ke mukhyadazAvatArAMmeM raghurAmajasA parazurAma ajJAnavasa hokara yuddha karane kA prArambha kiyA hai | to isa sai sAkSAt Izvaratva inameM nahIM pAyA jAtA hai ye saba For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 137 ) parAMbA ke banAye huve hai isI vAstai tuma jo bhoga aru mona donoM cAho to parAMbA ke pAdArabinda kI upAsanA karo zAstra meM kahA hai // yatrAsti bhogo nAhe tatramokSe yatrApti mokSona hi tatrabhogaH // zrI suMdarI pAdayugArcakA nAMbhuktizcamuktizca karasthitaiva // dUsaroM kI pUjana upAsanA te zrIparAmbAkA caraNArabinda ke pUjanake phalakI bAhulyatA isazloka karake bhI kahI hai aura devIpurANa meM kahA hai viSNu pUjAsahasrANi zivapUjAzatAnica // caMDikA carNAcIyAH kalAMnAhIta SoDazIm // 1 // taise ye bhI kahAhe ke jaise sarvepadA hastiyade nimagnAH saba parahAthi ke pAvameM samAvesa hojAte haiM jaise mUla ke sevana se saba DAla peDa patte phala secana hojAtA haiM tesai hI zrImatparAmbAcaraNArcA na karaNekarI inatInAM hI devatAna kI pUjana hojAtI hai inakI pUjA karaNe kA kucha prayojana nahIM hai so kahA hai zrImacchaMkarAcArya caraNAMne zlokaH sauMdaryalaharyA trayANAM devAnAM triguNa janitAnAM tabAzaveH bhavetyUjApUjAtava caraNa yAviracitA // tathAhitvatpAdodvahana maNipIThasyanikaTe sthitAyete zasvaramukalitakarottaMsamukaTAH // he zive tava caraNayoryAviracitA pUjAtava triguNajanitAnAM trayANAM brahma viSNu rudrANAM devAnAM pUjAbhavat ete pUrvoktA devAH muka. litakottaMsamukaTA tvatyAdodvahanamaNipIThasya nikaTatathA hi sthitA Asanta ityarthaHartha yaha hai ki he kalyANarUpiNi Apake caraNoM kI karI huI pUjA Apake rajoguNa tamoguNa For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 138 ) satoguNoM se utpanna bhae hue jo brahmA rudra viSNu hai tinakI pUjA hojAtI hai tesai kI Apake caraNAkuM dhAraNa karane vAlA maNipITha hai tisake nikaTa hI Apake caraNArabinda kA namaskAra karaNanimitta sarvakAlamastakake uparihAtha jo r3e hue yedevasthitahote hai isakAraNakari ApakecaraNAraviMda vi pai sadbhaktAM ke arpana kiye huve vA karatIvakhta uhAM ke bhI mastakapara gaMdhAkSa puSpabilvapatrAdika ke girane se unA kI bhI pUjA hojAtIhai aura nahIM bhI gire jadabhI kevala zrIma tI ke caraNoM ko pUjana karaNe sai una kI ho jAtI arthAttra. hmA kI pUjAprathaka karaNe kA kucha prayojana nahI zrImatI kA pUjA karaNAmanuSya ko avazyaka hai isI tare nAma mahA tmya bhI savatai zrI parAmbA hI kA adhika hai so brahmAMDa. purANa mai zrIhayagrIvajanai parama bhakta zrIagastyamuni prate kahA hai te zlokAH laukikA dvacanAnmukhyaM viSNunAmAnu kIrtanam // viSNu nAma sahastrAcca zivanAmaikamuttamam // ziva nAmasahastrAcca zaktinAmaikamuttamamiti // ityAdika zrIjI kAmahimA hamamUrkhabuddhikyAkarasa ke sAkSAt vedora brahmA dika bhI nahIM kara sakate hai isavAstai bhogamokSa kA bhI jo hove usa ke zrImatparApAdAbja hI ArAdhana karaNayogya hai yaha sarva zAstra siddhAMta hai iti zrI zrutismRtipurANatatra sammata zrIparAzakti mahAtmyA'mRtavArIdha zIkara koTi koTi bhAga lekhaH // For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 136 ) zrI zAktikAromaNi vArtAmayI stutirlikhyate // he advaitAnaMdadAyini advaitarUpiNi svecchAdvaitalalitacaritre zive tavapadAbja sAdhAraNa kalana adhika he jove padma hai tetau zrIkoM svakoSaviSarAkhai hai| aru yepadapaMkaja asaMkhyabhaktanakA aprameyasadevadhanadeva hai aru vekamala haMsa haMsanIyAM kI pAdAhati sadaiva sahate hai asyetumAre padapaMkaja haMsana ke sadAnamanIya hai / aru unakaMjAMkApraphulita hoNA parataMtra hai / aura ye caranapaMkeruha svataMtra zobhAspada hai / ityAdikaprakAra se unavanajanateM caraNa jalajAta tumAre adhikahai / una araviMda kA brahmAnIce ko karatA hai| aura tumAre caraNAM bhoruhakAM brahmAsvamastakaviSai sadAdhAranakare hai isItarai Apa kI bhujalatA kalpalatA teM adhika hai, kyoM ki kalpalatA nika. TavartI jana ko prArthita phaladevehai / arutavabhujalatA nikaTa stha dUrastha svajanAkoM ayAMcAte hI phala dete haiM / aruka lpalatA vAMchita phala deva hai / aru bhavadIyA bhujavallarI vAMchAtai adhika phala dayo hai / surathAdi sudarzanAdi nRpana anekanakAM / aura anyajAti bhaktana asaMkhyana kAM vAMchA dhika phala dayo hai / aru devai hai / aru deveMge // somArkaMDeyA di purAnana viSai prasiddha hai / aru lokavikhyAta hai phira anubhava siddha hai yAhI prakAra / taba mukheMduko aizvarya lokika candra adhika haiM kiha prakAra adhika hai soi kahatu For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 140 ) hau ki vaha candra dinako chavimanda hotuhai aru pratiyo savaha ghaTa baDha hotuhai / yaha candra dinako chavi sundara bhakta cakora sukhadAyI rahatu hai / aru yo sadAvaDhyau hI rahatu hai / aru jo jADyaprada hai aru yaha caitanyakAraka hai aru vo candrasakalaMka hai / yoniskalaMka Apato hai ihai paraMtu yaha sudhAnidhi kodhyAna karanahArau / ajJAnakalaMka rahita hote hai / aru vahAMdvijarAja hai / yaha caturdaza bhuvanAdhIzvara hai aru unake Aza pAsa tAre rahahuta hai / aru inake Asa pAsa kAmezvaryAdi zaktiyAM ke kastUrI bindukAlimA mRgAGkita mukhacandrazata hAjarI meM rahatu hai / aru caMda ko udayAsta hai / aru yo sadA udayahI rahatu hai / vahacandrasA yanta haiM vo sAtaGka hai yonirAtaGka hai // soto heI ke paraMtu isake dhyAnakAroM kA yaha nirAtaMka karatu hai / vo candra doSA kara hai / yo guNAkara hai prakAzakArI hai aru vaha guru strIgamanAdika adharmakArI hai svabhakta samadarzI nahIM hai aru tava mukhendukA AvirbhAva bhI dharmArtha hai sarva bhakta sve. cchAnukUla sukhavaradAyI hai / vaha candrasakAmI vAMchitahai yaha candrasakAmI akAmI donAMko vAMchita hai vaha saMyogI vi. yogI ko sukhadukhada hai / yaha candra donoM kA sukhakArI hai vaha bhogada hai yahaM bhoga mokSaprada prasiddha hai / vaha kAmAdi viSayana meM preraka hai / aru tvanmukheMdu tava dAsanakA viSaya vAsanA chuDAyasarvaM khalvidaMbrahmeti zrutizirodita anubhava siddhena punaH ahaMbrahmAsmIti rUpa sarbAnaMdAMtamUrti aloki For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 141 ) ka anirvacanIya akhaMDita brahmAnanda kAM detuhai / aru lokika candraudaya hota hai| taba bAhara ko andhakAra dUra hotuhai aru tAvakamukhacandrodayAMtarvati dvidhA rUpatamakAM dUra karate haiM aru vo candra ko dUrIkRta tama phirake vizva meM chAya jAtu hai| aru bhavadIya mukhAkhaNDakalAnidhAna hai| lalite ekavera bhaktahRdaya gaganodita hokara mAyA janyatama ko isa rIti dUra karatu hai ki phira ke prAdurbhAva na hoya nitya prakAza nityAnanda hI rahe so tava zrImadvadanacandrabhuja latAcarana sarojanasamalaukika kalAnidhikalpalatAkamala nahIM hai / taba caranAdikana ko kamalAdikana te adhika aizvarya varanana kasyo tinahate atyadhika aizvarya haiM so hama kahAMtaka kahaiM aru hamArI kahAM sAmarthya hai yathAvata varNana sahasramukha seSAdikana te nahIM hotu hai sAkSAt to zabda brahmavedapuruSabhI neti neti kahai hai / varNayan vimuhyati kuM ThIbhAvaM prApnotica / aru jokucha kiMcitamAtra jAne he kahai hai to / tava prasAda hI jAna hai aru kahe hai anyathAtava svarUpa mahimA zivAdikana kehualakSya hai // 6 // zAktika ziromaNI vArtAmayI stuti athavA ina vArtAmayistutikA nAma // lalitA mukhacandrikA ThIka hai // aru jaisA zrImadbhagavatI kA sarvotkRSTapanA hai aru alakSya mahimA hai isI prakAra stuti kA bhI mAhAtmya aru phala prApti sakalaziro maNi rasAbhijJaloka samajeMge paraMtu madupadezAt kRtavizvAsA taditarA apiidNstpmitijnyaatuNyojnyaabhvNtuN| hamAre pUrvokta For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 142 ) upadeza se kIyA hai| vizvAsa jinAMne ese jo ziromaNI rasAbhijJa loka jinase jo prathakaloka hai vo bhI satya hai aisA jAnane ke yogya hohuge // // dohA // adhama urddhagati dA alakha, avigata amala anUpa / sabaghaTavyApaka suMdarI, jaya jaya jyotisa rUpa // 1 // helahi mahiSAdika hane, asura ghane agharUpa / so momana paMkaja vaso, subhakRta jyotisa rUpa // 2 // ISa sarAsana karalasita, mandahasita mukha jaas| kari anukampA mo karihu, lalitA hRdaya nivAsa // 3 // varana aMba darasana caSana, tana maMjana tiha toya / karana sadA pUjana karma sarana cahAsukhasoya // 4 // dUrakarahu duravAsanA, to upAsanA mAta / suddha dharma anusAsanA, tulya jAsanAtAta // 5 // ||sortthaa // pApI hIna prabodha, vratasaMyama nahi niyama vidha / sakala surana madhasaudha, tripura sundarI sarana tava // 1 // // kavitta ikatIsA // zrImadvadanacaMdrastutirA sarvaguNAkaramuSacaMdra aMbarAvaro hai, vahe caMdadozAkaranAmajagapAyo hai, aMkitakalaMkavaheyAhenikalaM kasadAvo hai, dinadInayaha suMdaratA chAyo hai| ghaTa vaDha jAta vahai rahatabaDhyau hI yahai, kSayIvahaakSayayau saba mana For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 143 ) bhAyo hai, to muSa asamazIlasama rajanIkara kAM merejAMna bhraMgIpAna kara ThaharAyo hai // 1 // haMsamana bhAyo haiM sugaMdhasarasAyo haiM ju devatA na pitranako kabahU na bhogya haiM aMtarIyabAharanitAMtatamanAsaka aubhAsaka saraba kAla sajana manogya haiM / sohana kalaMkahI na hoya jo sudhA karayo dausAkara nAma zIlachADake arogya hai, vidhinAMvanAyo haiM u. paniSadagAyo haiM to tere muSasAtha aMbatulabekAMjogya haiM / 2 // sItakarayA ko jaganAMma jo kahai tau kaho tInavidhatApahu miTAvanako gyAMnanAM yadyapisudhAkara vodoSAkaranAmI taba to mukhasudhAkaraguNAkarasamAMnanAM / phUlaijokumodanItautA taikahAvRddhibhaIsajanamukhakaMja phulAyaba kI jAnanAM / yAtaijaga daMbatere zrImukhasamAna sadAzrImukhahIsau haiM, mahAtejapuMjAnanAM // 3 ||AUMprmeshvr ekakaneka bhayo jagarUpa suto kariaMbanayo / vinuiMdriyaartha gahe gahi arthara hai, trihukAla alipta. bhayau ||gurunaathprbhaavte yomahimAtohijAMnatajo susstejuchyau| punatAkaritokaribhedanajAMnata tAhinai vishvmaimoksslyo||4|| paramezvara kI parazakti tuhI sahajAtripuretadabhinnasadA / balabhAgyasaIzatAtAkI tuhI bhayamAnatavAsavaAdijadA // hara siddhi tuhI jaga siddhi tuhI paravastu prakAzinI tuMsukhadA yaha mAMgatahAMsabaThAMtohirUpa laSAMjagadaMbajadAhitadA // 5 // jAnatanAMhihutosapane yaha lAyaka pApako phUlyohajAro / sukratakokabahunakiyo manaciMtitahI gayovIta jamArau // paiMjananInija aura nihArake kaMcanakAMkiyodAsatihArau / pA For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 144 ) yalagAyalayojagadaMbabhayau manavAMchitakAMjahamAro // 6 // rUpanihArata mo aMkhiyAM vasakarmakabainaTaromataTArI / nirmala citracaritrakathA salitArasa jugmazrutIpanihArI // kaMcana zrItripure zaraNAgata vatsalaaihI hai aastihaarii| mohanImU rata terivasau manapaMkaja hoU kamatanyArI // 7 // jAke agrarahata kapAlIkarajoresadA, koTibrahmAMDa hotajAke bhohabhaMgarauM / nijAbhinnabrahmarasapIyataniraMtara hI zivaziva rUpa hotajA ke hI susaMgatai // kaMcanaviraMcaviSNupraAdi saba devakahA thiracaravizvasababhayo jAkeaMgateM / kAmajagajItabhayau jAkIanukaMpAkari tAhijagadaMba komevaMdataumagateM // 8 // paMcasarasauupunasumanakeso hai sadA ISakovAkusumako cApa kararAje hai| jyAhai bhramarAlImayI subhaTa vasaMtajAke sItala sugaMdha maMdeponarathasAje hai // senA abalAna kI banAya jagajItalayo nAyaka anaMgaheM kaitribhuvana gAje hai| terepadapaM kaja praNAma ko prabhAva aMbatripurejagatasIsa chatrahaiM kaichA jai hai // 6 // koTi koTisomasausarUpaso hai. koTi koTi caMcalAchaMTAsItana sobhA ujiyArI hai / eka jagatAta. arueka jagamAta eka vastUdvai. bhAMtihu~ ke mahimA vistArI hai // zabda aruarthacaMdrikA prakAza sUra uzmatA agni jyAM hI milita suSakArI hai / paraspara dhyAtA bhogamokSahU ke dAtA aise ziva aru zivAjU ko vaMdanA hamArI hai // 10 // eka koU raMbhAsura nAma bhayo tAtai rudra para kIno ugra tapatA For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 145 ) prabhAva te tApara prasanna kahyau varaMvahi volyo vaha hohu putra tuma manabhAvate // zaMbhu kahyo aise hohu bhayo so mahiSa tAne jIte saba deva mahAbalI je kahAvate // kInau dharmavAdha yAta mAralIno bhadrakAlI dInho pada divya jahAM jogIjana jAvate // 11 // jaba jaba bhIra pare brahmAdika deva nameM tabataba kahai mAta tere hAtha lAja hai / suratha samAdhi Adi bhaktana aneka tAre mAre mahiSAdiduSTa dharamakI paajhai| rudra ora viraMca viSNu pAvata na pAra rahai jAkI anusAsanA tai tatpara svakAja hai / yadyapi karaurai pApa kInai dhApa dhApa to ye karunA samudra meMrezarma hiMgalAja hai // 12 // jAko nAma leta mahA pApa upa pApa saba dUrahota pUra sukha saMpata samAja hai / nAnAvidhi koTidAna vipra sanamAna yukta diyeteM adhika jAko nAmaphala gAja hai||kottibrt koTIjagya koTI tIrathAva gAha samanahi tAke tApa dUta jamabhAja hai / yadyapi karora pApa kInai dhApadhApa topai karunA samudra meresanaM hiMgalAja hai // 13 // tripurAabhinna rUparAjenijagyAnaghana jAkI kRpAdraSTa hota kaTe pazupAsa hai / jo gurupadArabiMda dhArAma karaMdakItai nhAvehota trividhamala ko vinAsa hai // jAkai para sAda prAnI sadA zivarUpa hota piMDa brahamaMDa hota jAke dAsaSAsa hai| jAkI anukaMpA kari AThoM jAmarahI mere jAhI ko sucitavana khAsa prati khAsa hai // 14 // ISako dhanuSabAna puSpa mayI rAjaijAkai karatala svarNapAsa aMkuzabha jAmyahaM / gaMgatai amala hai prasiddha veda taMtravIca adhama u For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAranI ko caritra smarAmyahaM // paMcamukha cAramukha raTata sahasramukha nAmajAko tAkohI niraMtara japA myahaM / bhakta bhIrabhaMjanI suraMjanI kRpAbdhi madhya maMjanI niraMjanIke carananamAmyahaM // 15 // sArada saMpUrNasasI sohano vadanajAko zazI raMga aMga so hai #bhUSana bsnhai| zveta aMgarAga kara kamala virAjai kaMja pustaka kAsmIramAlAzukasveta tana hai // maMtra maya nijAnaMdarUpakAM japatatrihadeva tokAMsevaikaraijaDatA kadana hai| bhAratItUMbhavasiMdhu AratI haranahArI TAratI vi. ghanavAsa karaU vadana hai // 16 // vaSAMnatataraurUpa sagunani gunavaida painalahai bhedabhAnuuditasaMkAzinI / atulaapAra sA ramahimAuradhAra ke bhaye paMcadevatere maMcamaMdahAsinI / kaMca nakahata nijagauravakRpAtai aMvalIlA taisakalavedataMtraanusAsi nI / sudhAsiMdhuvAsinI prakAzinI prmttvnaasinii| asu rahohuhRdaya vilAsinI // 17 // // kavitta // rudraosadAsivameM sUrajavinAyaka meM, viSNu aura viSNu. hukI mAyAke vilAsameM / dharanI salilavAta mitrameM samIrana meM, tyAMhIdvijarAja tArAganameM AkAsameM // vedameM purAnanameM sarvoparataMtranameM, rAmameM rahImameM kurAna avakAsa meN| naraaura nArina meM carAcaravizvahU meM, jitajita dekhahu tita tripurA prakAsa meM // 18 // tripurAsvarUpa samarasa sukhasiMdhU jAmeM, meromana mInajugajugameM paDyArahai / jAgrataviSaya manajIvana kejaise, meretripurA saneha jJAnadIpaka jagyo rahe // tripurA For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 147 ) visukhajana durjanakanaka kahai, tAkI nIcasaMgati soM maumana bhagyo rahai / yahIhaita jAcata bine jutasa ivanasAM meromana ghoMsanisA sevA meM lagyo rahai // 2 // hAta nahiprayAgAdi tIratha salilatohu hAtabhayo ujjvalameM chuTyo pApadherohai / haTha aura rAjayogAdaleM anekavidha sAdhe nahIM sAdhe meromiyo vizvaphero hai // paDhyo nAhiveda arutaMtrana purAnakachu paDhyo saba zAstra bhayourameM ujero hai| dAsaduSahArI samarasa sukha kArI esItripurA upAsana meM mausukha ghanairo hai // 3 // vi. nAyaka brahmahameM sUrajaharirudrahU meM bhairavabhagezahameM merImAta nerI hai / dattaaura digambara jalaMdhara machandarameM gaurakhakapila devamUrati maiM herI hai, kaMcanakahata gurunAtha meM niraMtara hU tripure trisaktihamaiM AnaMdaghanerIhai / thiracaravizvabrahmasaguna nigunahamai jahAM hota nizcaya tahAMhI jotaterI hai // 4 // ||svaiyaa // rAvaro zrImukhaiMduviloka cakora bhayomanamerau subhAI / tyAMtuvanAsikA dIpapataMga bhayomanamerau nihAra nikAI // caM. calamomana mIna bhayolAkha ke tanapAMnapakI srsaaii| mAmana bhorabhayau lakhikai padapaMkaja rAvarezrItripurAI // 1 // zrIvi yAyA mAtaMgyAdi aMtaraMga SaTsakhI madhye kasyAzcitsakhyA vacanaM / yadvA / kAmezvaryAdi kasyA zcitsakhyA vacanaM // ||svaiyaa // tanapAnapahoja bharayauju niraMtara punake janake mana nahAyata / rasamIna phuhArana kI avalo jiha deha kI dekha For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 148 ) kharau sukhachAvata // tripurA ritu grIkhama hai jumanAM sukhsaa| dhana teM ju yaha samujhAvata mukhacanda ju nhAI suhAta sadA mukhadAI suna sudhArasa pAvata // 1 // bhakta mahimA ajJanindA savaiyA // rAga ru dvesanahIM hiyamai sabako tripurA maya jAMnata haiN| premapayonidha mAhipage paradevatA rUpa vakhAnata hai, tAhiko dhyAnadharai manameM tihabhinna vRthA jiya jAMnata hai // ajJajo niMdata hai jinakA tinakAM nitakoTa kanAMnata hai // 1 // zaMbhU svayaMbhu kAM jIva kare puna jIvahi brahma kare manabhAveM / vA. savaraMka karai punaraMka kAM vAsava kI padavI pahuMcAveM / sukrata dukrata dukrata sukrata kaMcana citra caritrahi gAvai // tAhi bhajai hama tApada vaMchata tAjagadaMva kAM sIsa namA // 2 // jAke bhoha bhaMgahIta brahmAviSNu rudrakete upaje o lInabhae gina tI ko karaleM / jAke hI padAbja dhali dhUsarita hoya trihu deva jagaraceM pAleM phirake saMharaleM // dhyAna dharai jAMkoMhI hRdaMtara sakala muni uThihU vilAya jAta bhvsiNdhutrleN| yaha loka sukhacAhaiM phira mokSa bhayau cAhe tripurA trayakSara ko nAma nitya naraleM // 3 // pUrana sarada candra ujjala vadana jA. ko dhyAyo jaba hiyatama mAyika nikasagau / jAke kalpala tikAsIbhujalatA chAha Ayo tava jiya dayinatApa tA pratA paSasagau // jA ke pada paMkaja parAga lecar3hAyo sIsa taba hI to mero manabhraMga tatrAsago / jaba gurudeva mopeM krapA ke vatAyadiyo taba hi tripurArUpa mere citta basagau // 20 // For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 146 ) lalitA paraizImuSa candra candrikA ke agra nabha candra candri kAsu lAgata kniiysii| bhakta manavaMchitateM deta hai adhika phala jAkI bhujalatA kalpa latAtaigarIyasI // deta padakaMja jAke sevaka ko muktadhana yAta anakaMjalabilAjata laghIya sI / sudhAkara kalpataru kaMcana kamala hutai mukhabhujapada so bhA rAjata varIyasI // 21 // saradarAkezamukha caMcala sumIna naina sIrUsInAsA adharabiMbaphala paakyohai| dhanuSasIbhoM hai dvaija caMdasolalATabAMhai kalpakalatAsI gurujanayaha bhaakhyohai| kaMcana kalasasamakucapAnakaribaikAM kaMcana vidhIza viSNu mana abhilAkhyau hai / jaiso hai tripurArUpa taisau ko varanasake eka mukhavArausesasaisa mussthaakyohai|||22|| ramAvAka vAMnIsavyadakSana camara kare brahmapaMca maMcavara Asana birAja hai / udita sahasra bhAnu prabhAsI prabhA hai jAkI mahAvizva sAgara kI dI ragha jihAja hai // yAkali karAlabIca rASe bhaktalAjatAhi sevata umezalIye tridasasamAja hai / kaMcanamasocakara nizcaya vicAralehu ese jagadaMbatose garIvanivAja hai // ||chpyai // udita koTi Aditya aruna chavi aMga virAjata / zrI gajavadana guNeza sakala zruti hohi sarAsata / madhujhara ju. gala kapola upari bhraMgAvali jhaMkrata madhumAnemanutohi bhakta vachala jasagAvata // kara kamalapAsa aMkusavarada nijarada dhArI sukhakarahu / zuMDAgravIja pUraka lasata namatatohi saba dukha harahu // 1 // For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 150 ) rAga vilAvala // tAlajAtrA // sadAsahasradala kamala guranAtha ko dhyAna dhara varAbhayahasta bhukti mukti dAyaka // astAI // caila avadAttadhRtamAlyagaM dha avadAttadhRtavibhratakhAMka zaktinija gunana lAyaka // 1 // hIramuktAdi manijaTita bhUSana sakala aMga saba dharata sukha karata gAyaka // 2 // krAMta avadAta muSa kaMjanija bodhade dUra kRta dukata mana bacana kAyaka // 3 // tatvamasyAdivA kyalakSya ziva zakti aikya abyAja bhaktajana manasidhAyaka kaMcana jiha carana para sAdalihe vimlbhau| tripurasuMdarIpa dakamala cAyaka // 4 // rAga caracarI bhairava // tAla jalada titAlo // citacarananakoM cAve rImaiyA citacarananakoMcAve koTabhraMgabhraMgakaMjana jyAM kaMjana surajabhAve // astAI // // 1 // bichiyA anavaTa caranapatrajutanUpura nAdasuhAvai / pada kaMkaNa sobhAparipUraNa / subhakArIraNakAve // 2 // dhajAUra dharekhAkulizAMkita / shivsnkaadikdhyaavai|| sarabatejasobhA ke Agara / sumaratahIdukhajAvai // 3 // vidhihariharajitanesa ba devata / mocitaaikanAvai // kaMcana daassdaatoytripure| jasagAvatasukhapAvai // 4 // ||raag soraTa // tAla jalada titAlo // athavA dhImo // AjamhAro ho dukhaso ho duragayoche // 10 // sotripurAmukha caMdaniraSake bhaktacakorabhayochai // trividhatApamiTagI tihachinahI ura siitlhiibhyoch| kaMcanayA himakarako upAsaka tAkusuSa For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 151 ) haniyoche // 3 // keI mainahoicarajAjaviloke // 10 // pUranacaMdrasiMhAsana UparanAcatamInaanore // 4 // koTisRra samatejaarunavica // atiaMdhiyArahipoSai // 2 // vinajiha dhanuSayugalakaravinahItAMnabAMnadukhamothai // 3 // deSakoikacitra alaukika agaNita puNyanaleNe maMdavikAsakamalake bhIta rajhalakatahIravisai // lapaTarahI nAganayugahimakarakaMcana ko bhyo| himakara SaMDadisA yugapaMkajapararamaNIka saMpaye // ityalam / / For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIH // zromAliparamavidut paramAnanda Uta zlokAH // yaH zvomAnmarudezavaMzatilakovIratAlaMkRtoyabaMzyaiH prahatA hitAGgarudhirairaiktIkatAmahaH // raktatvanAhidRzyate'rivanitAne trAmbubhiH kSAlitaH satvaM sauvanasiMha saMjayamamAzIbhAratIya sadA // 1 // zrImantovanasiMhadhanyabhavataH pANau kRpaannNrnne|| dRSTu zatrumahIbhujAM bhavatuhekhaDgeSubhinnAhita / / aMgevepathuraMdhatA nayanayorvakvetRNaMbhUyasI bhItizcetasivAcisaMstutikathAhasta dvayaMmastake // 2 // saMgrAmeripubhUbhujAMmukharucirjIvazcadevAGga nA cakSuprollasadastramAMsanivabastanmedinImaMDalam // tyAgin dhanyayazasvisiMhajanaka bhrAto'stutepyATasadAjaMbajalabindu bajalajavajaMbAlavatjJAninaH // 3 // snAtAHprAvRSivArivA hasalilaiH saMrUDhaghAsAMkura vyAjenAttakuzAHpraNAlasalila~daitvA nivApAMjalIn // prAsAdAstavavidviSAMparipatat kuJyasthApiMDa cchalAnnityaMmAnaharezizosvapamRtebhyaHkurvatAMpiMDamu // 4 // saMgrAmodivasAyatAMtavabhujaHpUrvAcalendrAyatAM tatkrodho'pyaruNA yatAMtavala chauryaprakAzAyatAm // tvavairistimirAyatAMtadabalA hRtsUrvakAntAyatAM tvatkhaDgoSNaruceHpratApaharitAtabhAtaA For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) zIriyam // 5 // ityAzIrvAdavacanAni // dhattesovanasiMhatA vakrayazorAmezazAMkemaru dvAhesvargagajeharephANapatauvANyAMvRSe bherucim // anyeSAMcatadambaretadahitetadvyaMjanatanmade tatkaMTeca tadIkSiNetadalaketatprothaketatpathe // 6 // bhAMtvAsauvanasiMhama yaMbhuvanaMtvatkIhiMsIgatA vyomabrahmamarAlasaMgamavazAtsAtatra gardiNyabhUta // pazyasvargataraMgiNIparisarekuMdAvadAtayayAmuktaM bhAtinavInamaMDakamidaMzItayutemaMDalam // 7 // atyuktoyadi naprakapyAsimaSAvAdanacenmanyase tadbramodbhutavastuvarNanavi dhovyagrAHkavInAMgiraH cihna sovanasiMhatedhavalite kI,vidhI smAcirAlloke'stovatavudhyatAMkathamahosvAmIti nArAvyadhuH // 8 // AlAnaMjayakuMjarasyadRSadAMseturvipahAridheH pUrvAdriHkara baalcNddmhsoliilaapdhaanNshriyH| saMgrAmAmRtasAgarapramathanakI ddaavidhaumndroraajnaajtivairiraajvnitaavaidhvydstebhujH|| manyevArijighRkSayA'rNatragataiHsAkaMvajantimuhaH saMsargAtvaDavA nalasyasamabhUdApanasatvAtaDit rAjansujJatayAkameNajanito daistvatpratApAnalo yenArAtibadhUvilocanajalaiHsikto'pisaMva Ite // 10 // rAjansovanapUrvasiMhamadanalAvaNyalakSmIjuSa stvatkIrtestalatAkalaMkamalinodhattekathaMcandramAH // syAdevatva darAtisaudhavalabhIprodbhutIkura grAsavyagramatiHpatedyadipunasta sthAMkazAyImRgaH // 11 // ciMtAgaMbhIrakUpAdanavaratavaladbha rizokAraghaTyaH // vyAkRSTaM niHzvasatyaHSTathunayanaghaTIyaMtranirmukta dhAram // nAzAvaMzapraNAlIviSamapathapatatvApyavAmanArsahAtma nasaMstvarinAryaH kucakalazayugenAnvahaMsaMvahanti // 12 // For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kortistavakSitipayAtibhujaMgagehaM mAtaMgasaMgamakarIvahiMgatare SutyakAmbaraMbhajatinaMdanabhapyagamyaM kiMkiMkarotinanirargalatAM gatAstrI // 13 // lAvaNyaukasisapratApagarimaNyagresaretyA ginAM devatvayyavanIbharakSamabhujecitrasadAtiSThati // vidyAtela yutaHsuyodhanagarasyAdhIzvarasyAnvare dIpenAstikavAdaghora timiraprAvezaeSoyataH // 14 // ekaevamahAndoSo bhavatAM vimalekule // lupaMtipUrvajAMkIrtirAjan jAtAguNA'dhikAH // 15 // dInohaMyamatulyadAnanihitairathaiH kRtArthIkatastrailokyaphala bhArabhaMgurazirAH kalpadrumoniMdati // tatvAMsovanasiMhayachabhagi nopANigrahArthaM dhanaMyAcemAMtunacebaMdho'sivivahamAnaMdigando pari // 16 // pAzcAtyAnImAnyupajAtivRtAni // kathAprasaM gAnamitAkSarAzeH niHzeSavizrANitakoSajAtamsupAtradAnabhava tobhavAnI siMhAtmajomAnadhanAgrayAyin // 17 ||bhuprdaanaaN dhurikIrtanIyArAjannudArAmapigAMnizamya // svArthopapatriMpa tidurbalAzaH vImikiMcicchRNutatsudhanya // 18 // yugmaM pU jyessubhaaktiHsvkulocitaateshaastressunitysthirbuddhiraaho| apUrvame tattavabhUSaNaMyat dharmAyahevItahiraNmayatvam // 19 // tathAhi mUkasyasuvRttikArayazobhirAmasabhaMprasiddhaH // vRddhehimAMzo ramaraikalAkSayo hAhantapItasyasukIrtanIyaH // 20 // yugmam zarIramAtreNasuvarNasiMha prAbhAsipAtrapratipAditAH // munI zvaropAttaphalaprasUtiH staMbananIvArahavAvasiSTaH // 21 // ta For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir danvatobhUpadhanabhAganyu dvAhArthamAhartumahaMyatiSye // svastyastu tedhIrajalanezUnyaM zaradaghananAdaticAtako'pi // 22 // // zrIH // paNDitavarya manoharazarma kRtazlokAH // nRnnaaNvraamiissttphlNsmiipsvovjntibhuupaalmtndritaaimm| ddaativaaNchaadhikmevyaacitohirnnyptihonupmHsurdrumH||1|| paNDitavarya ramAnAtha zAstrI kRtazlokAH // AsItsUryakulAvataMsanRpatiH zrImAnasiMhaHprabhu pAlogha suzekharasthamaNibhiH proghRSTapAdAmbujaH zakrasyevapurasuiyodhana garIsaMpAlayansarvadA yogIndreSvapisArvabhomapadavIsaMprApacAsau namaH // 1 // pratAparasmistasyaivavairipatni hadambujam prApyavainA TayAmAsavAnarIMtunaToyathA // 2 // vahUnajanayatputrAnalebhe cAtmavatsutam tadAzrInAthamArAdhyasalebhecAtmavatsutam // 3 // sarveSAmevalokAnAMsvarNaH prithatamomataH // ataH suvarNa siMhosAvitinAmacakArate // 4 // sovardhatayathAkAmoyuva tIjanamAnase sutaMvIkSyasavardhiSNuHzAntimArgaparobhavat // 5 // athasazAstrasarityatimaMjasA gurumukhazavatastuvitIryaca For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arikulaM dahanechurabhUtsmaraM haraiva tripurAntakavikramaH // 6 // svasamakAntibharaM prasamIkSyataM svaparivAragaNaissahamanmathaH vijayituMcasuvarNahari yo vividha gandhayutopavanemadhau // 7 // athasa vIkSya valaMyuvatIjanaM himakaradyutimAkalayansvayam // mRdudRzaivasuvarNaharistadA parabalaM svavaze vyadadhAtkSaNAt 8 // itivijitya tadAyuvatIjanAnsatatapAnavilAsa yutodhunA / / apisarAjati hemaharistadA madhuvanotsukarAsakaroyathA 6 // bhavAnI putratvaM yadigatavatI siMhapadabhAk tadAzaMbhvAdInA mudaya udagAttatsutatayA // aho saubhAgyAnAM saraNimihasaM prApya samahA nmahAyogIndrANAmanukaraNa madyApikurute 10 // kumbhodbhavosti gurubhaktiyutaM suvarNa dAnetukarNaiti saMjagadu. buMdhAstam prajJAMtuvIkSya dhiSaNosti niraMtaraM satyaMca dharmaiti taM guravopyavocan // 11 // candrantu pUrNakRtiyuktavidhirviracya tadyogyakArya karaNetu tamAdideza // vasUryavaMzaja suvarNa hareHsamAnaM rUpaM nidarzaya sadAyazasaH sudikSu // 12 // aso sakalasajanA nsukhayujo vitanvaMzciraM samastaguNagumphitA kR tadhiyastusanmAnayan guroHpraNatibhiH sadA hRdayadezamullAsa yansamA anupamAH zataM bhavatuhemasiMhaprabhuH // 13 // mayAskha litavAkyenacaritraMvarNitaM tava ramAnAthena kRtinAskhalanaM kSamyatAmiha // 14 // dhAtUnAM zubharociSAM gurutaraM nAmatvayA svIkRtaM paMcAsyenayutaH suvarNa itisadvarNezca saMzobhitaH rUpeDa pipradarzanosi vacanaiHpuSNAsi sarvAnataH sarve varNasamuccayAH khalutavadvAre luThanti sphuTam // 15 // janma yasyaraveze hanu For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) rUpamidaM vapuH dIrghAyubhavatA deva iti yAce parAmbikAm // 16 // ||smsyaa // suvarNasiMhena harArcanAnte puSpAMjaliH kITayutaH kRtastat puSpaM vihAyAmRta pAnalubdhA pipIlIkA cumbati candra bi. mbam // 17 // vAlamukunda zarma kRtazlokAH // zrImansvarNa mRgendrate'ti vizadA mAnonnatiM kurvate yAH sarvatra sukIrtayaH stutiparA nRtyantu yadbhUtale // itthaMbAlamuku ndasujJasumanA yAce sadAzaMcate brahmANDodaramambujAsana punayatena vistAraya // 1 // manISiNAM mahAneko mAnAdAna kRpAnidhiH // hemasiMhaiti khyAto nAmnA guNagaNairbhuvi 2 // zrImati varadArambhe kRpAkare suduHkha hare parezi rakSasvarNamR. gendra kRpayA yuktAtvameva sukhadAtrI // 3 // mayA kArIndrA dInpratikanakamodastvayivibho'dhikodyAkRtyAtupratidinamanA yantasukabhAk // mahA yogIndrANAM jhaTiti hRdayAhlAda karaNI sukhAdhinAkArtistava sukhamavaitvevagurutAm // 4 // avarNanIyaMbhavatA kRtaM purA nauvarNanIyaM tavameyazo'malaM // tathApi tvadvAgpari sevanAtsadA suvarNanIyaMca sukhapradaM sadA // 5 // tRNAyante bhUpAH sukRtihRdayAlhAda kRtimaH sara svatyA loke bhavati ratikIrti stava sadA // suvarNatvaM dhanyA kRti vizadarUpIca satataM barIvartAt meghaH zubhaMguNagaNAnAM For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhuvi vibho // 6 // kAntyA candra masaMdhAmnA sUrya dhairyeNacArNa vam // jetuMsvarNamRgendratvaM tanvA digvijaye sthitaH // 7 // va zI dhIro vIro vizada hRdayAlhAda janako dhanaiH kIrtyAyu to madhuramRduvAk pAThicaturaH iti svarge bhUmau bhavatu guNa kIrti stavasadA suvarNatvAM pAyAt tribhuvanamahezI pratidinaM // 8 // nRtyatubhUSAyuktA tava kRtavANIzvarI sAkSAt sarvatra sarvadAvai svarNa jJAnAM sthirIkRtA hRdi sA // 6 // bhAti jagatrayabhUSAlaMkRtirUpA tavaiva mukhavANI // itthaM mayA suvarNa dhyAtAdhyAtuzca sukhadAtrI // 10 // lalitA guNayuk prathitA tavamukhakatitA sabhAsadAMsukhadA / aniruddha bhAratIzA hyanisaMbhUyAtsatAMcasukhadAtrI // 11 // sadAvANI bhAsAtavamukhagatA sAtisulabhA sadA lakSamI loMke tava kRta karAMbhojakuhare suvarNa svachanda sukRti hRdayA lhAda zubhagA madIyAzIrvAdA dbhavatu guNa kIrtistava sadA // 12 // kSatriya rAmadayAla kRta zlokAH // zrImatsovanasiMha tubhya managhasvastyastvasaMkhyaM namaH sakAvyA racanakriyA virucaye laMkAra vidyAvate // zrImatpA Nini zAstra vijJa sadasi prAptA pratiSTAyame zrutyAyuktavi tarka karma rataye tatkarma kareM sadA // 1 // zrutA prazaMsAbhavatA sva zAstrake madIya ceto'tisuharSatAMgatam // akhaMDakIcirnu patettvadI yikA prazaMsanIyApimayAdyaharSataH // 2 // paraMsviyaMtA For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) likhituM dvijihikA kathaMsamarthAdyabhaveddhilekhinI // yatoni vRttAHkavayo'lyabuddhinA mayAkutovarNayituMprazakyate // 3 // purAtanIkSatriyavaMzarItikA svazAstravidyAdhyayanasyayApisA / / alaMkRtAbhUpakilAghasarvata stvayAmahApuNyavatAmanIpiNA // 4 // kilAyajAtaMmamapUrvajanmataH sukarmabhogAvadIyadarza nam // sadAhiSApachidihaivamAdRzA sapuNyapuMsAM bhayadAyaka cirAm // 5 // __ zrI // mAnasiMhAtmAjeneyaM marubhUmirvirAjate // hemasiM hena satataM bhAratyAsopakArayA // 1 // yayAsaMvizrutAkIrtI rAjaste bhuvi nirmalA // manyetayAbhavadvakre girAkilakRtA sthitiH // 2 // // zrI nAvArApaNDita kRta zlokaH // zrImatsvarNamRgendratativizadA koTIndusvachaprabhA kIrtiH kSmAtalator3agAtavapituH kasyAlayesaMsthitA ||shriimnmaanmRge ndranAmataraNeni kSapAnAzinotasyatvaM samabhUstadAzritaguNaM pAtAmumAmAdhavau // 1 // // zrIrAdhAkRSNAbhyAMmanaH // TIkA-he zrImatsvarNamRgendratetavakIrtiH ativizadA saMsthitAati vizadatve hetuH koTIndusvachaprabhA tavapituH sva For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) sti zrImatsahajakarA karavAladhArApratApapratApitajagadakhaMDa maMDaladharadIrghatarakaMdarAlIna pratipakSijanaprastUyamAna guNaga NagrAmasya kattiHkSmAtalataHkSmAyAH pRthivyAH AsamaMtAtta laMbhUmyAdi saptAdho lokAnprakAzamAnA teSuavakAsarahitA UrddhagAUrddha gacchatIsatIbhUmmAdiUollokAn prakAzamAnAka syAlayesaMsthitA kasyanAgAlayesaMsthitA yadvAkasyabrahmaNa AlayemokSesatyapisisthatA bhaviSyatItizeSaH kIrteH kAlA yachedyatAsUcitAiti // kathaMbhUtasyatavapituH zrImanmAnamRge ndranAmataraNeH punaH ka0 mAnakSapAnAzinastasyajanakajanyasaM vaMdhenatvaMsamabhUH atastadAzrita guNatvAMumAmAdhavau pAtAmitya nvayaH // hai zrImatsvarNamRgendretinAmaprasiddhayadvAsuSTuarNAni svataH siddhAniakSarANiviSNuzivazaktisuryagaNapatirUpANi tAnimRgayaMtitesmArtAH tAn indayatItirAyavitaraNapUrvaka sanmAnadAnenaititekIrtiH suyazorUpA ativizadA atyu jjvalA anahetu koTIMdUnAMsvachAprabhAivaprabhAyasyAsAyadvA // tRtIyAsamAsaH tetavapituH zrImajanakasyavidvajjanebhyaH sarva vidyAnipuNebhyaH rAyaH vaSTivitaraNavaibhavamArtaMDalodayena dUrI kRtadaridratimirasya punazca zrImajalaMdharanAthapadavAcyatAvache dakAvachinanAmAbharaNabhUSita zrIgovardvanoddharaNadhIrabhaktasyaca kIrtiH kSmAtalatordhvagAsatIkasyAlaye saMsthitA iti pUrvame vaspaSTIkRtaM. kathaMbhUtasyatavapituH zrImanmAnamRgendranAmatara Neriti padaprasiddhaM yadvAmAmaMtre maMdiremAne aHzive kezave zarye nonarecasanAthepi ityekAkSara kozAtmazcaazcanazca temA For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAH tAn mRgayati iti mAnamRgaH saevaIMdraH saevataraNista syaprasiddham // yAgavalatvaMsarveprAjJajanA evaMkathayaMti mahadurge 'ti rahasivahusamAH sthitvAsaccidAnandaghana mUrteranveSaNaM kRtaM zrImajanakenapunazcamAnemRgAsteSAMindraH daMDadAtRtvenaprasiddha pratipakSijanAn svasvakarma janyaMvipAkaMdatvApunaH prajApAla nAtmake karmaNisthitobhavaditi yadvAamAnonApratiSedhe iti mAnauniSedhavAcaka zabdo tAvevamRgautayorindraH niSedhavAca ka zabda nAzakaH atyaudAryatayArAyavitaraNena // ataevamA nakSapAnAzinaH // ||kvitt gaNezapurIjIrekayo huo // deyasuvarana dhyAnakarake jihAMnakarna suvarananAmasauna suvanadhAmabhau / bhraMgakITa dhyAnaThAna deyasuvaranajAna suvaranadhAma bhoru suvarana nAmabhau // mAnavArekAranaso mAnavAro kArya mAnau sAstranapramAnamAna mAnake lalAmabho / sUrinasamAna kari arinaamAnakarI mAnasuta hai maiM tUamAna jasadAma bhau // 1 // rAvarAjA sonasiMhajIro kavitta kavirAjAjI murAradAnajIrekayo hupro|| paramapavitraho prasiddha sarbapRthvImeM naikanacaritra tAhAMdeSI ye diThAnoMso / bhanatamurAra ho svarUpavizvapUSanako bhUSana jihAnahUko dAridako khonausauH vAravAra sukavisunAradekhyo For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) tAvadedeH ekasosvabhAvasadA dUsaronahonosoH dAyakAnaMda nRpamAnasiMha juke naMdasonasiMha tosoH sabanyAya kahai so noso // 1 // sAdhu bhAvanAdAsa kRta zlokaH // kathamatyalpakalisthaH svarNaH svarNenayAti sAdRzyam // svarNomAnaja zulkI svarNo'yaMmAnajaHzubhraH // 1 // ||dohaa|| lagusonA kaisailahai, sobhA sonasamAna / vahai amAnaja mAnIye, mAMnaja yahai mahAna // 1 // // lAlacandrajI ke kaye hue kavitta // gunaghanasArabhAravirahI lagAvai aMgapAradakedhoke siddhaguTikAvanAve hai / kundao caMbelIjuhI jAMnasurasAsadhare candra mAnakai cakoracittaharSAve hai // lAlacanda tArAganagaNaka gaNita karai vajramanihAra abhisArakAsajAve hai / kIrati tihArIbhArIvibhramavilokadeta rAvarAjA sovanasiMha sabakoM suhAve hai // 1 // // kavi patnI kI ukti // kAhekoM kalapazAkhI vRthAcitta rAkhI AzakA hai abhilAkhI bhaye siddhanasamAjAko / cintAmani ciMtataho kAhai kAja prANapatI kAmadhenukathArati karo kAhAkAjAko lAla For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir canda pArasakokArasa vicArokaMtha rasAyana cAyana upAyanasamA jAkau / bharosukhasArocAho saMmatahamArodhAro sujasa ucArosonasiMharAvarAjAko // 2 // kavikI ukti||maayaadetdiinnkaaN jana jogamAyA tuhIpAyA hai pramoda bhaktipremarasa chAyA hai / gAyA hai gunAnuvAda johI gunabhAyAacchI AbhA sarasA yA vahai darSana lubhAyAhai // lAlacanda bhAlacanda jAyAmahAmAyA hiye A rAvarAjA sonasiMha dhyAnadarzAyA hai / bhAyA gurugyAna dAna sujasa upAyA ati kalpakalatA saiM kara kIrati kamAyAhai // 3 // vikrama ke vikramakoM vikrama kiyo hai nija vikrama anukrama meM dIna duHkha meTe tai vidyA ke vinoda varabodha anubodha kara brIData gurukuM kIyo kAvya na jhapeTe tai lAlacanda lakSathUla sthUla lakSalokana ko rAva rAjA sonasiMha jagajasa bheTate mAnasuta suSamA sumeta kara heta deta kIratakAM leta bhojakarNa kiye heTe tai // 4 // yosavAr3e kavarajI ke gurujIke kaye hue zloka // zrImadyodhapurasthasya zobhanAkhyamahAtmanaH // vyAptaMcarAcaraMsamyag mArtaNDaiva tdyshH||1||shobhnaakhyo vibhAtyeSo vidyaanaaNcebhaaskrH|| Anando bhavateyasya prANinAMdarzanA. dihaH // 2 // guNAguNavivekajJo yatirAjakRtAdaraH // pratApI zobhanAkhyo'yaM sutarAMrAjate kSitau // 3 // bhavAnhisarvasa. tveSu puNyakarmaNitatparaH valavAnapinamAtmA zobhanAkhyo For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mhiiptiH|| 4 ||vidyaaprsiddhojgtaaNhipuujyH pratApavahniHsura sevyamAnaH svayaMprabhuH sanazazikAMti kAntijijjIyAdbhavAn zobhanaziMhavarmA // 5 // mahAkIrttivibhatyeSo dharmeNa samalaM kRtaH // sunItiH prApyateyaraya sarveSAM dRSTimAtrataH // 6 // zAstrIya prauDhazaktyA janacayajaDatA mUlamunmIlayan san yadvAkyohAmadhAmnA guNigaNataravo ropitAHpoSitAzca yasya prodyat pratApAt prakaTamadhigatA pUrva guptAsuvidyA prAjJajJo vyAhatAjJassajayati matimAn zobhanAkhyA guNaprAT // 7 // pANinyAdi munitrayokti latikA svAntopabhUmau, mayA nyastAsArasa kAvya puSpasahitA saMvarddhitavyAvibho zrImadrAja kRpAkaTAkSa salilaistvaMhyarthinA marthakRnnUnaM nItisulocanaH khalunRpastvattonabhinnaH paraH // 8 // dizAIdizAntaM bhavadatta dravyaM gRhitaM mayAviddhi saMgrAmasiMhAt namasaukhyazeSaM vidhatte kadAcinmanazzobhanAkhyasya kIrtI bhramadvai // 6 // zaurya pragIto bhuvanaikavandhuH kAsupUjyo harivaMzaketuH guNAmburA. zirguNasaukhyakAMti(robhavAn zobhanasiMha varmA // 10 // vibhAti vidvAnvatinAMmahAtmA dharmaprabhAvaiHparisobhamAnaH // vipATitaM yenasadAricakra vidyAvinodessutarAMsamAnaH 11 // tIryak patatkhaJjanamaJjulekSaNA vicandra candrAbhazubhAsyapa jaH zirISamAlA samakomalacchavirjagannRpaM corayate sudA nataH // 12 // puNyaMprajJassakalanilayaH sajanAnandakArI yogAbhyAsI janitasukRtonAtizAstraikasettA saukhyAcAro bhuvanaviditassarvadAdbhutabhUtiH kIrtyApUjyo guNigaNamaNiH For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (14) zobhanAkhyo suzIlaH // 13 // dharmAcAro guNagaNataruHsiMdha sAraiH supUjyaH sAdhuzlAghyo vinayasahita zcArucAmIkarazrI yovaisazvat sukRtisahitaHsarvavidyAbhirAmo mAyAhInovinaya sahitaH rAjate zobhanAkhyaH // 14 // panDita varya zrIrAmakRta zlokAH // keramyAH kathakeSukenabalinA cAmAri vRtrovalI kevAsaM saradhauvrajanti janito rUpaMkathaMsyAJciNi yoSitkA nRpate manorathavahAkaMstautilokaH sadA matpraSNottara madhyamAkSarapadaM zrIsvarNasiMha hyavet // 1 // nAtha guruprabhavo'pi girajAdatta sahAya vivarddhayazA haririva svarNamRgendraHsvargebhUmauparaMjayati // 2 // mAnajamAnaM mAtumAtA'pi mAnajAnezA kathamete prabhavaH syurmAtuMte'mAnajAmanujAH // 3 // zrutvaudAryamanuttamaM dhanapatiHkhinnastvadIyaMhiyAdikAntA bhirapArakIrti guNajAMzA DhIMdadhadbhirmudAlaMkAM hemamayoM vihAya guNavAn prAyovadaryAzrama precchaJzrIdayita prasAdamamalaM nAthAyitaM cohyati // 4 // ekAdazarudrANA mekAgaurItyanaucitiM matvAM mAnaja kilatava yazasAhyapigaurIkRtAharitaH // 5 // panDita ThAkuraprasAda kRta zlokAH // kAMntArasyayathAgniroSabhayata strANArthinovAgmino nAstya nyo jaladaMsuzobhanamRte zAntividhAtuM kSamaH vidvadainyakRzA For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) nutApazamakaH zrImAnasUnuM vinA sauryodAryayutaM tathaivasudhiyo daurvidhyasaMtrAsataH // 1 // saMsicyabhUradhakulaM tapanAtitapta mudaNDadAvadahanAnicakAnanAni nAnAnadInadataDAgazataMprapUrya rikto'pi rukmajaladaH paramA'syazobhA // 2 // soyaM suvarNa jaladobudha sonasiMhonasyAddhimAnatanayo bahumAnapAtraH nAnA dizAgatatRSAkula paNDitebhyaH kaHkartumIzaihavArimayIM sthalIMvai // 3 // dRSTAmayAnRpatayaH sudhiyodhanATyA ekeyutAH parimalena paredhanena svarNenasaurabhaguNena ca bhUmiloke yukta stvamevanaravIravilokito'si // 4 // lakSmIH sadAvasatute bhuvanevizAlA vANIvihAra manisaM vidadhAtubake devIkalAH kalayatAMtava sarvagAtrecichaktirAzrayatu zobhanatehRdabje // 5 // daurvidhyopahatoyathAvahudhanaMcAndrI cakoraHprabhAM tRSNAtaHsalilaM kSudhAparihataH zAlyodanaM bhojanam vidyArthIsvagUruMca zAstrakuzalaM rogArditobheSajaM tadvattvAM sudhiyaMsmarAmisatataM zrIsvarNasiMhahRdi // 6 // vAgdevatAtvadvadanasthitAvai lakSmIH sadAtvadbhavane vasantI cittaM tvadIyaM zivazakti samAcatraM sitAkIrtiritAdigante // 7 // zrImAli varya paNDita chaganalAla // kRta shlokaaH|| bhavasya sagarthiti nAzahetave yasyAapAGgaprabhavA ajAda yaH vapurNahe sA tava cidghanA jayA suvarNasiMha sphuratAnnira ntaram // 1 // carAcaravidhAyinI janasamIhitArthapradA surAri For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) kulaghAlinI giriza vAmabhAge sthitA jagaja bhayahAriNI nikhilacittasaMvAsinI tanotugirijAsadAtava suvarNasiMhasya zam // 2 // RddhAssantu sahasrazo nRpatayaH kiMtairapAtrambharai bhUpatvavibhavena bhAsi laghunA'parthyartha saMpUrakaH dAvajjvAlaka rAla zAntisubhagaH svalpo'pitoyapradaH zlAghyonaiva satadya zAMsilabhateyaH lAvatyUparam // 3 // rASTrodAmala vaMzakaMja ta raNeH khyAtA malAnejanirvidvanmAna mahIpate guNanidhevAhupra tApAnalaiH pluSTArAti kulAtakIti dhavalIsaMsAdhitA zAdi ti yuktaMsarvaguNo bhavAnanusaret kArya sadAkAraNam // 4 // dR pTegocaratAMgataM tava mahodAryodbhavaMvai yazaH strINAM vibhramamA vahatyatitarAM krIDAparANAM hRdi jyotsnAzcaMndramasastvimA iti jhaTityAzleSavizleSitaM harSamAnada mAnabhUpa tanaya prAtAcakorI punaH // 5 // kalpadruH sajaDaH zazI kSayayuto dhenuH surANAM pazuH pAthodhilavaNaH smaro'tanaraso jizNussarandhraH sabhIH jJAtvaitatsakalaM mayAhyanucitaM sauvarNasiMhasyate sauja nyAmRtavarSiNaH suyazasaH kenopamAmIyate // 6 // yAdRgguNaM vastubhaveddhitAdRzaM guNaM prasRte prakaTaMca tannRpa suvarNasiMhopi mahan sadArthinedadAsi durvrnncyaanihaadbhutm|| 7 // dezavIra marAvadharma vahule daurjanya doSAkule luptAMprekSyaguNajJatAM ka livazAtsaujanya laghvAdare devAdarthivazAdiheta viduSAM kAmovRthA mAsmabhUdityA locyavidhiya'dhAttvayi vibhokRtsnAM guNagrAhitAm // 8 // dAne karNaivA'paraH suragururnItIhi kA. vyekaviH tejobhistapanaH ziviH sukRpayA zauyyerjunastvaMkRtI For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) gAmbhIryeNa saritpateH sucaritai rAmo ramAyA:patiH sarveSAM sulabhI kRtAstvayivibho dhAtrA samastAguNAH // 6 // dehe zrIhadicidghanAca vijayo dordaNDayugme sadAkaNThegIrvasatA dyazo'stuvipulaM dharmedRDhAsaMratiH audArya cakare kSayaMcaripava ssaMprApnuyuste'naghajIvatvaM nijaputra pautrasahitaH prAjJaHsahasraM smaaH|| 10 // duggAMdhAcanadI mivAkRtadhiyAM mUkasyasarvArtha dAM dRSTvApaJcazatI sudhAguNabhutAM zabdArthadurgA kaveH citrAlaMkRti rIti vIcirasalA bhUyAtsatAMtuSTaye tadvyAkhyAraciteha maGktumanasAM sopAna paMktistvayA // 11 // guNaratnAkarasyeha svarNasiMhasyatenRpa // zeSoneSTe guNAnvaktuM chagalastukathaM kudhIH // 12 // // ityalaM zubhaMbhUyAt // // jotirvida gheTuzarma kRta shlokH|| zrImAnasiMha nRpanandana hemasiMha kIrtizcate'traprathitA vipulAca loke dAneca bhojasadRzI nikhile'nya kArye tva yyevayAvasati sAjanakeca nityam // 1 // subrahmaNyazAstri kRta zlokauH // mAnaH kiMjvalayetpratApanilayaH krodhenasUryAnvayaH kiMvA mattamataMgajairvidalayekiMvA hayaizcUrNayet yomAMsthApitavAn vaziSTa munirAT trAyeta kiMvA navA itthaM cintayate sanirja ragaladvASyo bhyaadvi'dH||1|| prAsAdaM maNinirmitaM kuTimi vajJAtvApalAzArjitaM rAjyaMdanti turaMgamapramRtibhi khiMcare For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) NUpamam tyaktAdharma vilopanasya samaye mAnomahIvallabhaH kAntaraMtapaseyayau munirivadhyAyan paraMcetasA // 2 // paNDita harakisana kRta zlokau // saptA bhavan mAnamRgendra sUnavo vibhUtiharyakSamukhAH manoharAH // teSAMsuvidyA vratadharmazIlavAn dAnIbhavAn bho jaivA'paro'bhavat // 1 // bhagavatI bhavabhIti vinAzinI saba jabhaMDa vinAzana kAriNI // tridazapAlinI bhaktavarapradA tavakarotu zubhaMlalitAmbikA // 2 // dAdhIca AsopA paNDita baladevAtmaja paNDita rAmakarNasya kRtiH // zrIsUryavaMzaprabhave vizAle rAThor3avaMze marubhUmipAlaH // mA. nyovadAnyo'jani mAnasiMhaH sAmantacakrArcitapAdapIThaH // 1 // mAMlakSmInayate budheSunitarAMkRtvA parIkSAMsvayaM tasmA nmAnamahIpatiH prabhurabhUdanvarthanAmA marau // tatsUnozca suva rNasiMha viduSaH saMjJA yathArthA'bhavadvidvatvenaca kAMcanasyanita raaNdaanendiiptdyuteH||2|| vidvattvametasya vibhAtametatkRtirvidhatte ruciraarsaalaa|| nipIyayasyAHsurasaM rasajJAHnirAkulAHsaMsvadate sadaiva // 3 // dAnasyatu kathAkA vA varNyate'sya mhiibhujH|| yena raGkAH subahavo rAvayogyapadAH kRtAH // 1 // so'sau For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) suvarNasiMhAkhyoviduSAMmAnavarddhanaH // saMyuktaH putrapautrAdyaiH saMjIvyAccharadAM zatam // 5 // yugazaranavacandrebde mAghe zukle harestithIdattA // dadhyaG kulodbhavena rAmeNAzIH sukhakarI bhUyAt // 6 // // iti // soga#2OC For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only