________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तान् शुंभनिशुंभाद्यान्दानवान् नाशयित्वा विध्याद्रिनिवासि नीचासीत् / पुनरप्यतिरौद्रेणरूपेण भुव्ववतीर्णाविप्रचित्त वंशीयानसुरान्ननाश / कांश्चिदभक्षयच्च / ततोदैत्यरक्तसंलग्न दशनात्स्वेछया श्रीदेव्याः स्वकीयहीररदनावली पद्मरागाली वसमजायत / ततोदेवैःस्वर्गे। भुविचमनुजै रक्तदंतिकेतिना म्ना सास्तुताविख्यातासीत् / इयमपिद्वापुरतीतेऽत्रैव चतुर्थ युगेऽवतीर्णा / रक्तादंताभविष्यति दाडिमीकुसुमोपमेति सप्त सत्यांस्वयमुक्तम् / ततोरक्तदंताइत्युपलक्षणम्। सर्वांगेषु वस्त्रभू षणायुध गंधपुष्पादिषुरक्तत्वमस्याः / अतएवरक्तचामुंडात्वेन व्यवहीयते सर्वभयापहारकोऽ यमवतारोभक्तानां सप्तसत्या मेकादशाध्याये / वरदानार्थकेषु श्लोकेषु / अहमिति सर्वत्र श्रीमद्देव्युक्तिः परस्परमवताराणामभेदख्यापनार्थमिति बोध्यं भूयइयमेव शतशारद्यामनावृष्टौ अयोनिजा एतत्मन्वंतर एव / चत्वारिंशत्तमेयुगे / शताक्षीशाकंभर्यवतीर्णावतरि ष्यति / च तस्मिन्नेवांतरेशक / चत्वारिंशत्तमेयुग इत्यादि श्रीमुखेनैव / लक्ष्मीतंत्रोक्तेचाक्तत्वात्मुनीन्शतनेत्रनीरीक्षणेन सुखयंतीनैजाच्छरीराद्दशविधानिशाकानि पत्रमूलकरीराममूल कांडाधिरूढत्वक् पुष्पकवचानि।विरचितवती आवृष्टि जग. त्पुपोषपोषयिष्यतिच एतदुपासका अन्नामृतपानाद्यक्षय सिद्धिप्राप्नुवन्ति / अक्षय्यमस्नुते / शीघ्रमन्नपानामृतादिक मितिरहस्योक्तेः / तत्रैवचवधिष्यामि दुर्गमाख्यंमहासुर मि. तिसप्तशत्यांतत्रैवेत्युक्तत्वात् / शाकंभर्यवतारएव दुर्गमदेत्यै गतासुंचकार तेन दुर्गेतिप्रकीर्तितेति रहस्योक्तेः / जितेन्द्र For Private and Personal Use Only