________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 111 ) दुर्गमाख्यंमहासुरमवधीत् / ततोदुर्गादेवीति विख्यातासीत् / मुनीनांत्राणायभीमरूपं विधृत्वारक्षांस्यवधीत् // ततोभीमेति वैवस्वतमन्वंतरेपंचाशत्तमे चतुर्थयुगेऽवतीर्णाअवतरीष्यतिच लक्ष्मीतंत्रमेवात्रापिप्रमःणं वैवस्वतमन्वंतरे / एवषष्टितमे चतुर्थयुगे अरुणाख्योमहादैत्योजगत्त्रयंबबाध / तद्भामर्यवतीर्य / तन्ननाशभ्रमरंहस्ते धृतवतीत्यतो भ्रामरीति नाना विख्याताभूत् चित्रभ्रमरपाणिः / सामहामारीति गीयते इति रहस्यप्रामाण्यात् सप्तसती चरित्रसमाप्तम् // सृष्ट्यादौ ब्रह्मणाप्रार्थितो यथाहरस्तल्ललाटोत्पन्नत्वे. नपुत्रो जातस्तथा श्रीमत्पराशक्ति पररूपाप्रकृति रपि ब्रह्मप्रार्थिता सती सत्यपि दक्षकन्यासीत् पतिव्रतध मप्रवर्तनायस्त्रीणां / तदेषा जगदानंददायिनी / कामसं जीवनाय तारकासुरवधाद्यनेकामरकार्यसंपादनाय कार्तिकादि जननार्थं हिमवतः पन्यां मेनायांसंजज्ञे / वसुंधरापिदेवीच्छयाप्रलये तिरोभूता सृष्ट्यादौ / चराचरस्यब्रह्मादि स्तम्बपर्यंतस्य जगतोधारणा याविर्बभूवेति / अन्यान्यापिच / श्री मद्भागतोक्तान्यवताराणि राधालक्ष्मी सरस्वती सावित्रीगंगा मनसास्वधास्वाहा मंगलचंडीषष्टीदक्षिणाप्रभादीनां / बहूनिसंतितानि / ततएवावगंत्त व्यानि // For Private and Personal Use Only