________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) नुतापशमकः श्रीमानसूनुं विना सौर्योदार्ययुतं तथैवसुधियो दौर्विध्यसंत्रासतः // 1 // संसिच्यभूरधकुलं तपनातितप्त मुदण्डदावदहनानिचकाननानि नानानदीनदतडागशतंप्रपूर्य रिक्तोऽपि रुक्मजलदः परमाऽस्यशोभा // 2 // सोयं सुवर्ण जलदोबुध सोनसिंहोनस्याद्धिमानतनयो बहुमानपात्रः नाना दिशागततृषाकुल पण्डितेभ्यः कःकर्तुमीशइहवारिमयीं स्थलींवै // 3 // दृष्टामयानृपतयः सुधियोधनाट्या एकेयुताः परिमलेन परेधनेन स्वर्णेनसौरभगुणेन च भूमिलोके युक्त स्त्वमेवनरवीरविलोकितोऽसि // 4 // लक्ष्मीः सदावसतुते भुवनेविशाला वाणीविहार मनिसं विदधातुबके देवीकलाः कलयतांतव सर्वगात्रेचिछक्तिराश्रयतु शोभनतेहृदब्जे // 5 // दौर्विध्योपहतोयथावहुधनंचान्द्री चकोरःप्रभां तृष्णातःसलिलं क्षुधापरिहतः शाल्योदनं भोजनम् विद्यार्थीस्वगूरुंच शास्त्रकुशलं रोगार्दितोभेषजं तद्वत्त्वां सुधियंस्मरामिसततं श्रीस्वर्णसिंहहृदि // 6 // वाग्देवतात्वद्वदनस्थितावै लक्ष्मीः सदात्वद्भवने वसन्ती चित्तं त्वदीयं शिवशक्ति समाचत्रं सिताकीर्तिरितादिगन्ते // 7 // श्रीमालि वर्य पण्डित छगनलाल // कृत श्लोकाः॥ भवस्य सगर्थिति नाशहेतवे यस्याअपाङ्गप्रभवा अजाद यः वपुर्णहे सा तव चिद्घना जया सुवर्णसिंह स्फुरतान्निर न्तरम् // 1 // चराचरविधायिनी जनसमीहितार्थप्रदा सुरारि For Private and Personal Use Only