________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) कुलघालिनी गिरिश वामभागे स्थिता जगज भयहारिणी निखिलचित्तसंवासिनी तनोतुगिरिजासदातव सुवर्णसिंहस्य शम् // 2 // ऋद्धास्सन्तु सहस्रशो नृपतयः किंतैरपात्रम्भरै भूपत्वविभवेन भासि लघुनाऽपर्थ्यर्थ संपूरकः दावज्ज्वालक राल शान्तिसुभगः स्वल्पोऽपितोयप्रदः श्लाघ्योनैव सतद्य शांसिलभतेयः लावत्यूपरम् // 3 // राष्ट्रोदामल वंशकंज त रणेः ख्याता मलानेजनिर्विद्वन्मान महीपते गुणनिधेवाहुप्र तापानलैः प्लुष्टाराति कुलातकीति धवलीसंसाधिता शादि ति युक्तंसर्वगुणो भवाननुसरेत् कार्य सदाकारणम् // 4 // दृ प्टेगोचरतांगतं तव महोदार्योद्भवंवै यशः स्त्रीणां विभ्रममा वहत्यतितरां क्रीडापराणां हृदि ज्योत्स्नाश्चंन्द्रमसस्त्विमा इति झटित्याश्लेषविश्लेषितं हर्षमानद मानभूप तनय प्राताचकोरी पुनः // 5 // कल्पद्रुः सजडः शशी क्षययुतो धेनुः सुराणां पशुः पाथोधिलवणः स्मरोऽतनरसो जिश्णुस्सरन्ध्रः सभीः ज्ञात्वैतत्सकलं मयाह्यनुचितं सौवर्णसिंहस्यते सौज न्यामृतवर्षिणः सुयशसः केनोपमामीयते // 6 // यादृग्गुणं वस्तुभवेद्धितादृशं गुणं प्रसृते प्रकटंच तन्नृप सुवर्णसिंहोपि महन् सदार्थिनेददासि दुर्वर्णचयानिहाद्भुतम्॥ 7 // देशवीर मरावधर्म वहुले दौर्जन्य दोषाकुले लुप्तांप्रेक्ष्यगुणज्ञतां क लिवशात्सौजन्य लघ्वादरे देवादर्थिवशादिहेत विदुषां कामोवृथा मास्मभूदित्या लोच्यविधिय॑धात्त्वयि विभोकृत्स्नां गुणग्राहिताम् // 8 // दाने कर्णइवाऽपरः सुरगुरुर्नीतीहि का. व्येकविः तेजोभिस्तपनः शिविः सुकृपया शौय्येर्जुनस्त्वंकृती For Private and Personal Use Only