SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) गाम्भीर्येण सरित्पतेः सुचरितै रामो रमाया:पतिः सर्वेषां सुलभी कृतास्त्वयिविभो धात्रा समस्तागुणाः // 6 // देहे श्रीहदिचिद्घनाच विजयो दोर्दण्डयुग्मे सदाकण्ठेगीर्वसता द्यशोऽस्तुविपुलं धर्मेदृढासंरतिः औदार्य चकरे क्षयंचरिपव स्संप्राप्नुयुस्तेऽनघजीवत्वं निजपुत्र पौत्रसहितः प्राज्ञःसहस्रं समाः॥ 10 // दुग्गांधाचनदी मिवाकृतधियां मूकस्यसर्वार्थ दां दृष्ट्वापञ्चशती सुधागुणभुतां शब्दार्थदुर्गा कवेः चित्रालंकृति रीति वीचिरसला भूयात्सतांतुष्टये तद्व्याख्यारचितेह मङ्क्तुमनसां सोपान पंक्तिस्त्वया // 11 // गुणरत्नाकरस्येह स्वर्णसिंहस्यतेनृप // शेषोनेष्टे गुणान्वक्तुं छगलस्तुकथं कुधीः // 12 // // इत्यलं शुभंभूयात् // // जोतिर्विद घेटुशर्म कृत श्लोकः॥ श्रीमानसिंह नृपनन्दन हेमसिंह कीर्तिश्चतेऽत्रप्रथिता विपुलाच लोके दानेच भोजसदृशी निखिलेऽन्य कार्ये त्व य्येवयावसति साजनकेच नित्यम् // 1 // सुब्रह्मण्यशास्त्रि कृत श्लोकौः // मानः किंज्वलयेत्प्रतापनिलयः क्रोधेनसूर्यान्वयः किंवा मत्तमतंगजैर्विदलयेकिंवा हयैश्चूर्णयेत् योमांस्थापितवान् वशिष्ट मुनिराट् त्रायेत किंवा नवा इत्थं चिन्तयते सनिर्ज रगलद्वाष्यो भयादवि॒दः॥१॥ प्रासादं मणिनिर्मितं कुटिमि वज्ञात्वापलाशार्जितं राज्यंदन्ति तुरंगमप्रमृतिभि खिंचरे For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy