SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) शीरियम् // 5 // इत्याशीर्वादवचनानि // धत्तेसोवनसिंहता वक्रयशोरामेशशांकेमरु द्वाहेस्वर्गगजेहरेफाणपतौवाण्यांवृषे भेरुचिम् // अन्येषांचतदम्बरेतदहितेतद्व्यंजनतन्मदे तत्कंटेच तदीक्षिणेतदलकेतत्प्रोथकेतत्पथे // 6 // भांत्वासौवनसिंहम यंभुवनंत्वत्कीहिंसीगता व्योमब्रह्ममरालसंगमवशात्सातत्र गर्दिण्यभूत // पश्यस्वर्गतरंगिणीपरिसरेकुंदावदातययामुक्तं भातिनवीनमंडकमिदंशीतयुतेमंडलम् // 7 // अत्युक्तोयदि नप्रकप्यासिमषावादनचेन्मन्यसे तद्ब्रमोद्भुतवस्तुवर्णनवि धोव्यग्राःकवीनांगिरः चिह्न सोवनसिंहतेधवलिते की,विधी स्माचिराल्लोकेऽस्तोवतवुध्यतांकथमहोस्वामीति नाराव्यधुः // 8 // आलानंजयकुंजरस्यदृषदांसेतुर्विपहारिधेः पूर्वाद्रिःकर बालचंडमहसोलीलापधानंश्रियः। संग्रामामृतसागरप्रमथनकी डाविधौमन्दरोराजनाजतिवैरिराजवनितावैधव्यदस्तेभुजः॥ मन्येवारिजिघृक्षयाऽर्णत्रगतैःसाकंवजन्तिमुहः संसर्गात्वडवा नलस्यसमभूदापनसत्वातडित् राजन्सुज्ञतयाकमेणजनितो दैस्त्वत्प्रतापानलो येनारातिबधूविलोचनजलैःसिक्तोऽपिसंव ईते // 10 // राजन्सोवनपूर्वसिंहमदनलावण्यलक्ष्मीजुष स्त्वत्कीर्तेस्तलताकलंकमलिनोधत्तेकथंचन्द्रमाः // स्यादेवत्व दरातिसौधवलभीप्रोद्भुतीकुर ग्रासव्यग्रमतिःपतेद्यदिपुनस्त स्थांकशायीमृगः // 11 // चिंतागंभीरकूपादनवरतवलद्भ रिशोकारघट्यः // व्याकृष्टं निःश्वसत्यःष्टथुनयनघटीयंत्रनिर्मुक्त धारम् // नाशावंशप्रणालीविषमपथपतत्वाप्यवामनार्सहात्म नसंस्त्वरिनार्यः कुचकलशयुगेनान्वहंसंवहन्ति // 12 // For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy