________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोर्तिस्तवक्षितिपयातिभुजंगगेहं मातंगसंगमकरीवहिंगतरे षुत्यकाम्बरंभजतिनंदनभप्यगम्यं किंकिंकरोतिननिरर्गलतां गतास्त्री // 13 // लावण्यौकसिसप्रतापगरिमण्यग्रेसरेत्या गिनां देवत्वय्यवनीभरक्षमभुजेचित्रसदातिष्ठति // विद्यातेल युतःसुयोधनगरस्याधीश्वरस्यान्वरे दीपेनास्तिकवादघोर तिमिरप्रावेशएषोयतः // 14 // एकएवमहान्दोषो भवतां विमलेकुले // लुपंतिपूर्वजांकीर्तिराजन् जातागुणाऽधिकाः // 15 // दीनोहंयमतुल्यदाननिहितैरथैः कृतार्थीकतस्त्रैलोक्यफल भारभंगुरशिराः कल्पद्रुमोनिंदति // तत्वांसोवनसिंहयछभगि नोपाणिग्रहार्थं धनंयाचेमांतुनचेबंधोऽसिविवहमानंदिगन्दो परि // 16 // पाश्चात्यानीमान्युपजातिवृतानि // कथाप्रसं गानमिताक्षराशेः निःशेषविश्राणितकोषजातम्सुपात्रदानभव तोभवानी सिंहात्मजोमानधनाग्रयायिन् // 17 ॥बहुप्रदानां धुरिकीर्तनीयाराजन्नुदारामपिगांनिशम्य // स्वार्थोपपत्रिंप तिदुर्बलाशः वीमिकिंचिच्छृणुतत्सुधन्य // 18 // युग्मं पू ज्येषुभाक्तिःस्वकुलोचितातेशास्त्रेषुनित्यस्थिरबुद्धिराहो। अपूर्वमे तत्तवभूषणंयत् धर्मायहेवीतहिरण्मयत्वम् // 19 // तथाहि मूकस्यसुवृत्तिकारयशोभिरामसभंप्रसिद्धः // वृद्धेहिमांशो रमरैकलाक्षयो हाहन्तपीतस्यसुकीर्तनीयः // 20 // युग्मम् शरीरमात्रेणसुवर्णसिंह प्राभासिपात्रप्रतिपादिताः // मुनी श्वरोपात्तफलप्रसूतिः स्तंबननीवारहवावसिष्टः // 21 // त For Private and Personal Use Only