________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . (85) एताहकूफलसिद्धये न हि यथा मोक्षस्यभात विना / हेतुर्भक्तिविलब्धयेऽत्र जगति स्याद्भक्तसंगं विना // 9 // अंबेतिअम्बादर्शनलालसाभरंतस्याःप्रसादात दर्शनायोग्योऽपि अहो अहं साफल्यं विदधे। अमोघंकर्वे अतोऽस्माद्धेतोःभनेन प्रसादेन सदृशः अम्बादर्शनामिलाषाभरपरिपूर्णे अन्याको हेतुः किंकारणं किंसाधनमिति यावत् // यज्ञयागादिः कोपि नास्ति अम्बादर्शनौत्सुक्यसफलीकरणे अम्बायाःकृपैवकारण मितिभावः यज्ञयागादिसाधनलाघवेन दर्शनफलगौरवेण चतस्या दर्शनस्य दुर्लभत्वात् // मादृशानाम् अधमानाम् अम्बादर्शनं तत्रूपामंतरावति भावः // यथा मोक्षस्य भक्तिं विना साधनांतरं सम्यक् हीति निश्चयेन हेतुर्नस्थात् यथा विशेषेण भक्तिलब्धये भक्तसंगं विना हेतुरन्योत्रजगति अस्मिल्लोके कर्मादिसाधनान्तरं न भवेत् // भक्तिविलब्धये भक्तसंग एव कारणं / तथांबादर्शनलालसाभरसफलीकरणे मादृशानां नीचतराणां / अम्बाकारुण्यवारिधेः / प्रसाद एव कारणं ज्ञातव्यम् / भोजनारेमानसवेति भावः / / अयं समुदयी सदा वदनचन्द्र ईड्येशिवे / नितान्तमुदयंकरः सकललोकनाथः प्रभुः // गुणाकरविभाकरोनिखिलदोषहारी नृणा मनादिनिधनोभवत्वघवितापशांत्यै मम // 2 // टीका-हेशिवे हे ईध्ये अयं तव वदनचन्द्रः सदा समुदयी नितान्त मुदयंकरः / सकललोकनाथः प्रभुः / गुणाकरविभा For Private and Personal Use Only