SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (87) खनिः यद्वा भक्तानां प्रकाशकारी दीप्तिकारी च यहा स्वस्य ब्रह्मरूपस्य तेजसःप्रकाशकारी यहा विभाकरः नाम दीप्तीनां सूर्या विद्युच्चन्द्राणां सर्वतेजसांखनिःप्रकाशकानामपिप्रकाशकःविपदसामल्लिब्धोयमर्थः कामकलोईबिन्दुपरब्रह्मबिम्ब रूपइत्यर्थतस्यमुखत्वेनप्रतिपादनात्मतएवकामक्रोधादयोदोषा स्तेषांहारीदरकर्त्तानृणांस्वभक्तानामित्यर्थःयद्वासतुस्वयमेवदोषाकरः दोषानामाकरः तदा अन्येषां दोपहरणं क भवति दोष करणंतु तस्य स्यादेवेत्यर्थः स तु अग्रे समुद्रमंथनात्प्राङ्ना. सीत् / प्रलयं च लयं गमिष्यत्येव अतः साधन्त अयं त्वर दनचन्द्रस्तु अनादिनिधन आद्यन्तरहितः सद्रूपादेशकाला धनवछिन्नः सच्चिदानन्दरूपः यः सद्रूपः सचिद्रूपाभवति यः सच्चिद्रूपः स आनंदरूपोभवितुमर्हति स्वतःस्वरूपं प्रकाशयन् विश्वजातं प्रकाशयति अर्थात्भगवत्याः मुखचन्द्र एव सच्चिदानन्दः स वदनचन्द्रः मम अघवितापशांत्यै भवत अघाज्जातोविशेषतापः कायिकबाचकमानसरूपः तस्य शांत्यै नाशाय भवतु स चन्द्रस्तु बहिस्तापनाशकोभवति परंतु त्रिविधतापनाशकः पापनाशकश्च न भवति अयं त्वद्वदनचंद्रः पापतापद्वयनाशकोभवति अतोमया प्रार्थ्यते याचहि धनि नोदानसमर्थस्य धर्मशीलस्या ग्रे क्रियमाणाऽमोघा भवति परंतु रुपणस्यनिर्धनस्याधर्मात्मन इत्यर्थ अयं तु त्वदनच. न्द्रःपापतापनाशकसामर्थ्यरूपधनवान् दानशौन्डःधर्मधुरंधरः धर्मार्थ एवाविर्भावोऽस्याऽतः सर्वमालोच्य मया याच्यते इतिभावः॥ For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy