________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) रजसारजस्तमस्कोयोना युक्तोहि विवृद्धशुक्गुणः // मातःपदपङ्कजयोः संस्ते सोभ्येति निर्वाणम् // 3 // हेमातः तेपदपङ्कजयोरजसायुक्तोरजस्तमस्कोयो नासना हीति निश्चये विवृद्धशुक्लगुणः सन् निर्वाणमभ्येतीत्यन्वयः यः ना नरस्त्वद्क्तस्ते पदपंकजयोरजसा परागेण परिप्लुतः नमस्कार करणात्ते चरणरजोयुक्तमस्तकः अरजस्तमस्कः प्रथमतोभूत्वा विशेषेण वृद्धशक्तगुणः शुद्धसत्वगुणः सन् अभिसमन्ता. निर्वाणाख्यं सुखरूपं पदंस्थान एतिप्राप्नोति इत्यहोपदपङ्कज पसगमाहात्म्य मितिभावः कुतोयोरजसा युक्तः सो रजस्तम स्कःकथं भवति योरजसा युक्तोभवति सोऽधकारयुक्तोपि भवत्येव रजस्छन्नस्यावश्यमन्धकारप्रसंगात् / तदावश्यं दुःखो दर्कस्थानप्रसंगः स्यात् गमनसमये स्वरूपस्यसन्मार्गस्य चाप्रकाशात् स्खलनं पतनं च भवत्येव अयं तु न तथारजसश्छन्नोपि अरजस्तमस्कारजोन्धकाररहितारजोगुणतमोगुण रहितत्वाद्विवृद्धशुलगुणः विशेषेण वृद्ध उज्ज्वल एवं गुण उज्ज्वलगुणः शुद्धसत्वगुणः सर्वपापरहितत्वात् शुद्धान्तः करणत्वात् आणवकार्मिकमायिकमलरहितः शुद्धब्रह्मरूपःसन् यहाविवृद्धःशुलगुणः विवृद्धसत्वगुणोयस्य सः अर्थात् पूर्व ते पदपङ्कजरजसा युक्त अरजस्तमस्कोरजोगुणतमोगुणरहितो भृत्वा वृद्धसत्वगुणी च भूत्वा पुनस्तेनापि सत्वगुणेन विरहि तः सन् निर्गुणः शुद्धचैतन्यरूपी सन् स्वरूपभूतं निर्वाणाख्यं स्वरूपं पदमभिसमंतात् प्राप्नोति इत्यहोचित्रं चरित्रं चरणाविदस्येति भावः॥ For Private and Personal Use Only