________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 76 ) मनोलिश्चिनमकरन्द लेलिहतांतराम् ॥यांयुद्धेऽगणितासुरा. कतिविधाः प्राप्यैवनाकंगता यामाराध्य मुनीश्वराः सुरजनाः सिद्धिंगताः शाश्वतीम् // यां प्राप्यामृतवर्षिणी निजजनाः सद्योगयुक्या मनोयस्यामेव निवेश्यतत्फलभुजो रूपंद्वितीयं जहुः // 1 // एका परा गुणविहीनविलक्षरूपा प्राचीन विश्वरचना विलया त्वमासीः अग्रेस्वधानि सतितेहि रूपावशेन व्यक्तिर्भवानिभजतांचशिवाय लोके 2 व्यक्तिःशिवाय गिरिजे भजतां नराणां इत्यपिपाठःजानेवराभयकरं विलसत् त्रिनेत्रम् श्रीचन्द्रभालरमणीय विभासमानम् शोणंवपुर्धतमनादिसदेक रूपे भक्तस्यरागवशतः स्मितशोभितास्यम् // 3 // एकाद्वयं निजविभासविकाशमानं स्वछछविस्फुरणशालिविबोधरूपम्॥ यत्तेतदेतदितिशोणमहःस्वरूपं मन्येशिवेघन रुपामृतवर्षहर्षि // 4 // तत्वंशिवं त्रिपुटिहीनमनन्तमाद्य मानन्दरूपमवबोध चिदात्मतन्त्रम् यनेस्वरूपमरविन्दविकाशकोटि तेजोह्यह शरणमम्बसदागतोस्मि // 5 // पञ्चरत्नमिदंस्तोत्रं यःपठेद्भक्ति मानरः // ऐहिकामुष्मिकी सिधिं स्वयंप्राप्नोत्यसंशयः // 6 // धनं धान्यं यशःसौख्यं राज्यं निहतकंटकम् / / ज्ञानविज्ञानसं. युक्तस्वरूपं वनितां सुतम् // 7 // विद्याः कवित्वं लभते परा. म्बायाः प्रसादतः // असाध्यं सुखसाध्यंच भवत्येव नसंशयः // 8 // इतिश्री पञ्चरत्नं समाप्तम् // श्रीगुरुपादुकाभ्योनमः ! श्रीगणेशायनमः ॐ श्रीसरस्व त्यैनमः / ॐ श्रीमती सकलान्तर्यामिणी वागमतवर्षिणा For Private and Personal Use Only