________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) श्रीमत्यै त्रिपुरसुन्दर्यै नमः // भूतापराधसमनैकशुभस्वभावस्वाभिख्यजापकजनस्वपदप्रदायाः। संसारजाड्यगरिम. प्रसरातुल्य पादारविन्दुयुगलंमृदुलंनतोस्मि // 1 // भक्तातिभंजन करैकविचक्षणाया लीलालसल्ललितनूपुरलक्षितायाः आनन्दसिन्धु गरिमन्नसुप्ताधकाया चैत्यंपदाब्जयुगलंदृशिमे सदास्यात् // 2 // पादारविन्दनख चंद्रमसःप्रभाभि तिंधुनोतुधरणीधरराजकन्या / स्वीयाभिरंतरलमिक्षशरासनांस्वां मूर्तिपरामृतमयींप्रकटीकरोतु // 3 // वाटीवसंतस्यनभो घटाली शरत्प्रभेदोःपरिपूर्णकस्य / लोकोत्तराकापिमदीयनेत्रात् कदापिमासर्पतुदैवयोगात् // 4 // भालस्थलेचरणकंज परागमस्तु शीर्षचतेचरणपंकजयोर्ममास्तु / श्रीमच्छशांकव. दनेत्रिपुरेत्वदीया मूर्तिःसदावसतुहृत्कमलेमदीये // ५॥धाम्ने त्रिलोकधाम्ने परिमितनानेऽतिचैत्याय / प्रस्फुटललितानाने कारुण्यायलभ्यते मेचेतः ॥६॥इतिश्रीललिताचरणारविन्दस्तुतिषट्पदीसभाप्ता॥ __ श्रीमतीस्वमहिम्नारुपाम्बधारावर्षिणीमेशविदधातु // स्त्रीणांकामस्तवचरणयोर्चित्तहारीव मात मध्यान्हाऊयइव भवतिध्यानरूद्दीप्तिमान्सः // वाणीस्फूत्तौंधनविलसने ज्ञान विज्ञानयो / ब्रह्माविष्णुःशिवइवनरः सर्वदेवाग्रगण्यः 1 // नृणामीशेजगतिपरमाल्हादकारीपदार्थः सौर्यवीर्यबहुधनगृहं सुन्दरस्त्रीसुविद्या // पादाम्भोजेभवतिसकलो भक्तिभाजांतवैव श्यामेमातस्तवकरुणया यस्तुनस्यात्सनस्यात् // 2 // माता त्वंमेसकलजननित्वंसुहृद्विश्वमित्रे नाथात्मेत्रिभुवनभरे वि. For Private and Personal Use Only