________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (43) जननि विष्णुहरादिदेवान् विश्वस्थितिप्रलयसृष्टिकरान्वदति। स्वस्वाधिकार्यकरणे च तएव सृष्टादेवि त्वया कथमतः प्रभव स्तदाते॥४॥तावकेन जगदम्ब भुज्यते सेवन सुखमक्षयं हि तत्॥नैव लेखपतिनेशमानिना सार्वभौमपदवींस्थितेन च // 5 // गतकलङ्कशशाङ्कसमछवि समुदयत् प्रतिवासरमम्बिके // सु. खकरं दुरितोघहरं परं ह्यवतु मां ललितं वदनं तव // 6 // जननि मोदयतु प्रणमामि तद्यदुदये हृदयेऽवयुनं तमः // गमयति प्रलयंवदनं तव प्रबलपुण्यचयैर्मनुजस्य माम् // 7 // श्रीमद्गुरोः सेवितपादपद्मा स्तदाशिषा शुक्लहृदो जनाये। अनेकजन्मार्जितपुण्यभाजो ध्याने समागछति देवि तेषाम् // 8 // ब्रह्मत्वं तदभिन्नशक्तिरचलाऽ नन्तागुणा निर्मला / त्वं विद्या ज्ञानरूपा त्रिगुणमयतनुर्ब्रह्मविष्ण्वीशयोनिः / को टिब्रह्माण्डमाता त्वमसि च परमाऽधारभूताऽखिलानां विश्वे षां पालयित्री भगवति शरणं घारदुःखे त्वमेका // 9 // मा तः श्रीमूलमन्त्रं तव जपति जनो भोगमोक्षकमूलम् संप्राप्तं नाथवक्राद्विकसितवनजात् प्रत्यहं ध्याननिष्ठः // हृत्वाशु द्वैतजालं स भवति च महामोक्षभागत्र नुनं ह्यद्वैतानन्दपूर्णो विमलतरमना स्त्वत्कृपापात्र एव // 10 // धर्मादर्थात्कामना तो विवेकात् सेव्या चैका तत्वविद्भिः परैव / यस्याः सेव्यं पादपद्मविधत्ते दासस्यार्थे भूरिभोगं च मोक्षम् // 11 // भूतोद्धारपरायणासु कृतिभिध्ये याजनैमक्तये यद्यहाच्छित लब्धये सुमनसां चिन्मात्ररूपा परा / ब्रह्माद्याः प्रभवंति नैव सदया दाने वरस्य क्षमा स्तस्यास्तंत्रतया प्रवर्तनपराः For Private and Personal Use Only