SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरिकुलं दहनेछुरभूत्स्मरं हरइव त्रिपुरान्तकविक्रमः // 6 // स्वसमकान्तिभरं प्रसमीक्ष्यतं स्वपरिवारगणैस्सहमन्मथः विजयितुंचसुवर्णहरि यो विविध गन्धयुतोपवनेमधौ // 7 // अथस वीक्ष्य वलंयुवतीजनं हिमकरद्युतिमाकलयन्स्वयम् // मृदुदृशैवसुवर्णहरिस्तदा परबलं स्ववशे व्यदधात्क्षणात् 8 // इतिविजित्य तदायुवतीजनान्सततपानविलास युतोधुना / / अपिसराजति हेमहरिस्तदा मधुवनोत्सुकरासकरोयथा 6 // भवानी पुत्रत्वं यदिगतवती सिंहपदभाक् तदाशंभ्वादीना मुदय उदगात्तत्सुततया // अहो सौभाग्यानां सरणिमिहसं प्राप्य समहा न्महायोगीन्द्राणामनुकरण मद्यापिकुरुते 10 // कुम्भोद्भवोस्ति गुरुभक्तियुतं सुवर्ण दानेतुकर्णइति संजगदु. बुंधास्तम् प्रज्ञांतुवीक्ष्य धिषणोस्ति निरंतरं सत्यंच धर्मइति तं गुरवोप्यवोचन् // 11 // चन्द्रन्तु पूर्णकृतियुक्तविधिर्विरच्य तद्योग्यकार्य करणेतु तमादिदेश // वसूर्यवंशज सुवर्ण हरेःसमानं रूपं निदर्शय सदायशसः सुदिक्षु // 12 // असो सकलसजना न्सुखयुजो वितन्वंश्चिरं समस्तगुणगुम्फिता कृ तधियस्तुसन्मानयन् गुरोःप्रणतिभिः सदा हृदयदेशमुल्लास यन्समा अनुपमाः शतं भवतुहेमसिंहप्रभुः // 13 // मयास्ख लितवाक्येनचरित्रंवर्णितं तव रमानाथेन कृतिनास्खलनं क्षम्यतामिह // 14 // धातूनां शुभरोचिषां गुरुतरं नामत्वया स्वीकृतं पंचास्येनयुतः सुवर्ण इतिसद्वर्णेश्च संशोभितः रूपेड पिप्रदर्शनोसि वचनैःपुष्णासि सर्वानतः सर्वे वर्णसमुच्चयाः खलुतवद्वारे लुठन्ति स्फुटम् // 15 // जन्म यस्यरवेशे हनु For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy