Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
Catalog link: https://jainqq.org/explore/600401/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ohemacandrapranthamAlA 2 zrIjambUkaviviracitaM mnniptiraajrssicritm| पळावास्तव्येन श्रावफहर्षचन्द्रात्मज-पण्डितभगवानदासेन संशोधितम. भीमदाचार्य "विजयनीतिसूरिभिः" कृतप्रयोघस्य शाह चुनीलाल दोलतराम कुदीवाळा अमदावाद इत्येतस्य इव्यसाहाय्येन हिमचन्द्रप्रन्धमाठाया(धावा बमदावाद)माननीयकार्यवाहफेन ! 'वकील केशवलाल प्रेमचन्द्र' इत्यनेन प्रकाशित c। प्रतवः 5. 0(*) - संवत् 1978 Page #2 -------------------------------------------------------------------------- ________________ भोजैनपटवोकेट मुद्रणालये तदधिपतिना 'शाह चिमनलाल गोकळदास' इत्यनेन पतत्पुस्तकं मुव्रितम्, धोकांटावाडी अमदावाद. Page #3 -------------------------------------------------------------------------- ________________ P श्रीजम्बूकविविरचितमणिपतिराजर्षिचरितम्. तीर्णविस्तीर्णसंसारार्णववार प्रणोमि प्रणतो मनोमवईमा जिनेश्वरमा RIAS नमो निस्तीर्णविस्तीर्णसंसारार्णववारये । समस्तवस्तुविस्तारवेदिने परमात्मने ॥ 1 ॥ स्वर्गापवगमार्गस्य प्रधानस्य प्ररूपकम् । प्रणोमि प्रणतो मूर्ना युगादिपुरुषोत्तमम् ॥ 2 ॥ पयोधरभराकान्तदिव्ययोषित्सु मानसम् |n रेमे यस्य तं नौमि वर्द्धमान जिनेश्वरम् ॥ 3 ॥ यस्याः प्रसादतः सद्यो मूखोऽपि मुखरः पुमान् । जायते सा श्रियै भूयाद् भूरिभूतिः सरस्वती ॥ 4 ॥ येषां वचनतः कोत्तीमिय्तीम्ह्माग्त्ः। तान् गुरुन् गुणगरिष्ठान् स्तोमि भून्यस्तमस्तकः ॥ 5 ॥ इत्यं नमस्कृति कृत्वा विघ्नसंघातघातिनीम् । विधास्ये निर्गताशङ्कमभिप्रेतार्थपरतिम् ॥ 6 ॥ सज्जनस्तु स्तुतेर्योग्यः काव्यकर्तुः कथं भवेद् । वीक्षमाणोऽपि यः काव्ये दोषान्प्रच्छादयत्यलम् ॥ 7 ॥ 43 Page #4 -------------------------------------------------------------------------- ________________ णपति चरित्रम्. CAROSHE RUSSIANICU तथा च सति काव्ये स्याद् दोषो यदि कथंचन । कुकवित्वाहिता कीर्तिरासंसारं ततो भवेत् ॥ 8 ॥ सदा कीर्तिः कवेस्त्रस्य तत्कृता परमार्थतः । यः पश्यन्नपि नादत्ते काव्यदोषान् हितेच्छया ॥ 9 ॥ संभाव्यते हि काव्येषु दोषः श्रेष्ठकवेरपि । जिह्वास्खलनदोषेण यदुक्तं हि म्हात्म्भिः॥10॥ हस्त्यश्वरथयानानि प्रस्खलन्ति समे पथि । जिह्वायास्तु किमाश्चर्य श्लेष्मव्याकुलिते मुखे ॥ 11 ॥ तथा च-अविद्यमानमप्युचर्नीचो दोषं विवक्षति । विद्यमानं तु यद् ब्रूते नैतद् चोचं विपश्चिता ॥ 12 ॥ ततोऽसौ दुर्जनो दोषान् लाति सूक्स्स्मेक्स्सिकाप्र्ः। उचित्योचित्य काव्येषु पश्चात्कीर्तिः भ्वेत्क्वेः॥ 13 ॥ तस्मादहत्यसौ व्यक्तं प्रशंसां दुर्जनोऽधुना । निर्दोषतामभीप्सूनां कवीनां काव्यपडतेः ॥ 14 ॥ अथवा-किं भो ! सौजन्यदौर्जन्यविचारेण कृतेन नः । स्वार्थ एव परं यत्नो विधेयो मोक्षकाविभिः ॥ 15 ॥ स्वार्थश्च दानशीलाभ्यां तपसो भावनाविधेः । संपद्यते मुमुक्षूणामेवमाहुर्मनीषिणः ॥ 16 ॥ एवं च-अर्थाभावान दानं नः कलौ शीलं च दुष्करम् । शक्त्यभावात्तपः कीदृग् भावनाऽतो गरीयसी ॥ 17 ॥ सा च संसारभीरूणां गुणोत्कीर्तमरूपिका । यस्मान्मणिपतेराज्ञश्चरितं वर्णयाम्यतः ॥ 18 ॥ यथाऽसौ पलिप्तं दृष्ट्वा निर्विण्णः कामभोगतः । प्रावाजीद् धर्मघोषस्य समीपेऽध्यैष्ट च श्रुतम् ॥ 19 ॥ श्मशाने शिशिरे गोपैः कृपया वस्त्रवेष्टितः । यथा ध्यानस्थितो धीमान् ध्मापितो वन्यवहिना ॥ 20 ॥ कुचिकेन यथा नीत्वा प्रतिजागरितो गृहे । यथा च पुत्रभीतेन तस्याधः स्थापितो निधिः ॥ 21 ॥ ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ %25OMOMOMOMOM निधानादर्शनान्मूढो दृस्स्त्तान्त्र्स्स्त्त्भिर्य्था। गजाधरन्वशात् साधु नैगमः सोऽपितं यथा ॥ 22 ॥ तावद्भिरेव हाराद्यैः प्रतिबोध्य विधानतः । स्वकार्य साधयामास तपस्वी संगवर्जितः ॥ 23 ॥ तथाहि--हस्ती हारः सिंहो मेतायर्षिस्तथा नरेन्द्रस्त्री । वृषभो गृहकोकिलको विद्वत्सचिवास्तथा ब्त्तुक्ः॥24॥ zrImA~zca नागदत्तो वर्द्धकिरथ चारभटचथो gopH। सिंही शीतातहरिः काष्ठमुनिश्चापि षोडशकः ॥ 25 ॥ तथतत्सर्वमस्माभिर्वर्ण्यमानं निशम्यताम् । येन स्यान्मत्प्रयासोऽयं सार्थको युष्मदाश्रयात् ॥ 26 ॥ अस्त्यनेकजनाकीर्णाऽऽकीर्णरत्नोपशोभिता । शोभिताशेषदिग्भागा दिग्भागागतनेगमा ॥ 27 ॥ नंगमानीतसद्भाण्डा सद्भाण्डापूरितापणा । आपणाकुलसन्मार्गा सन्माणः प्रविराजिता ॥ 28 ॥ प्राकारेणातितुझेन सुवृत्तेन समन्ततः । लब्धसाधुप्रतिष्ठेन सज्जनेनेव वेष्टिता ॥ 29 ॥ अलध्या परलोकेनालन्धमध्या च खातिका । भ्राजते पार्श्वतो यस्याः स्तीवातीव्सुन्द्रा॥30॥ यस्यां च खलस्तिलविकार एव, नालिकः सरसिरुहखंड एव, परलोकतप्तिपरः साधुवर्ग एव, कुटिलगति - जङ्गापूग एव, प्रवासी हंससमूह एव, यत्र च नन्दनवनायन्ते भ्रमभ्रमरझंकारहारीणि काननानि, हिमगिरिशिखरायन्ते अतितुङ्गतरदेवकुलवृन्दानि, सलिलनिधीयन्ते विपुलतरसरांसि, मन्मथकलनायन्ते कनककलशसदृशपयोधरभराक्रान्ता वनिताः, मकरध्वजायन्ते सकलविलासिनीजनमनोनयनानन्दकारिपुरुषनिकराः, किंबहुना पुरन्दरपुरा साई स्पर्द्धते या समृद्धितः । श्रीमणिपतिकानाम्ना नगरीदृक्षलक्षणा ॥ 31 ॥ OMOMOMOMOMOM Page #6 -------------------------------------------------------------------------- ________________ चरित्रम म्न्निप्ति॥2॥ तस्यामनेकराजेन्द्रमौलिमालाचिंतक्रमः । विक्रमाकान्तविक्रान्तक्रूरवैरिकवारणः ॥ 32 ॥ नाम्ना मणिपती राजा. ख्यातकीर्तिनिजैर्गुणैः । लोकानां पालकः सम्यग् बभूव भुवनाश्रयः ॥ 33 ॥ यस्य निस्त्रिंशता खड्गे वक्रताऽऽक्रान्तकार्मुके । कौटिल्यं मूर्धजेष्वेव पञ्जरेष्वेव विग्रहः ॥ 34 ॥ यश्च परलोकभीरुरपि निर्भया, कमलाकरोऽपि निष्कण्टकः, सकलकलाकलापपरिपूर्णोऽपि न दोषाकरः, नरक रिपुरपि न दामोदरः, वृषभगतिरपि न पार्वतीपत्तिः । तथा च सम्यग्दर्शनसन्मूलो व्रतशाखासमाकुलः । स्वर्गादिपुष्पसंपूर्णों निर्वाणफलसंभृतः ॥ 35 ॥ अर्हन्मुखविनिर्गतो धर्मकल्पद्रुमः सदा । प्रादुर्बभूव यस्योचैरन्तःकरणभूतले ॥ 36 ॥ एक एव महादोषस्तस्य राज्ञो निरागसः । यन्मदिन्यां सदा सक्तः प्रत्यक्ष सर्वभूभृताम् ॥ 37 ॥ तस्पासीत्सारसौन्दर्यनिर्जितामरसुन्दरी । यो विलोक्य स्वरूपेण रतिरप्यत्र लज्जिता ॥ 38 ॥ लक्ष्मीरधोक्षजस्येव शंकरस्येव पार्व्ती|च्न्द्र्स्य् रोहिणी यवत् प्रिया तन्महीपतेः ॥ 39 ॥ पृथ्वीनाम्ना विशालाक्षी क्षीणदौर्भाग्यसंभवा । भार्या वर्यानना नित्यनिरता जैनशासने ॥ 40 ॥ तयोश्चोत्पन्नकान्तात्म सुवृत्तः क्म्लान्ग्कित्ः। चन्द्रवन्मुनिचन्द्राख्यः ख्यातकीर्तिरभूत् सुतः ॥ 4 ॥ यस्त्यागी बुद्धिमान् शूरो विनीतः प्रकृतिप्रियः । दयालुः सत्यवादी च रूपवान् साधुसंमतः ॥ 42 ॥ तेषामेवस्वरूपाणां भोगान्पञ्चविधानलम् । भुजानानां गतः कालः कियानपि महात्मनाम् ॥ 43 ॥ साल ॥ 2 ॥ Page #7 -------------------------------------------------------------------------- ________________ ग्रीष्मवर्णनं. BREKISSOMOMOM अन्यदा सत्त्वसंतापी ग्रीष्मकाल: समागमत् । विश्लेषितप्रियाश्लेषः कलिकालायते हि य्ः॥44॥ यत्र मार्तण्डसंतप्तः करेणुः कुक्षिमुक्षति । करेण सिकरासारवर्षिणा मीलितेक्स्स्न्न्ः॥45॥ यस्मिन् पान्थाः प्रपातोयं पीत्वा विश्रम्य च क्षणम् । वृक्षच्छायासु कुर्वन्तो हहाहेति व्द्न्स्य्हो॥46॥ यस्यागमनमाशङ्कय चन्दनं चन्द्रचन्द्रिका । जलार्दा चारुहाराश्च प्रियतां यान्ति देहिनाम् ॥ 47 ॥ ऊच अध्नस्य तेजोभिरधस्तात् त्प्त्रेन्नुभिः। जगत्कोष्ठपुटे क्षिप्त्वा यः पचत्यादरादिव ॥ 48 ॥ तीव्रतां दधता यत्र मित्रेणापि खलायितम् । लोकोपतापकारित्वाद् दुर्जनः किमु निन्द्यते ॥ 49 ॥ ईदृक्षलक्षणे काले सोऽपराहे नृपोत्तमः । सार्ध तया महादेव्या वातायनमशिश्रियत् ॥ 50 ॥ ततश्च lalatastasmi~stasya निर्व्य्ग्र्चेत्स्ः। क्रीडाभिर्वहुरूपाभिस्तया साध parAya'yA ॥ 1 // शिरो निमालयन्स्याऽधो लीलया पलितं किल । दृष्ट्वोचे केलिना देव्या राजन् ! दृतः स्माग्त्ः॥52॥ ततः ससंभ्रमं भूपो निभाल्याशाः समन्ततः । नेक्षांचके यदा दूतं तदेदं हृधचिन्तयत् ॥ 53 ॥ किमहं पश्यामि नो दूतं किंवा देवी मृषा वदेत् । कुतो वैष्यत्यसौ देशाद् न्यवेदि न च केनचिद् ॥ 14 ॥ इत्याकुलमनस्कं तं दृष्ट्वा तरलतारया । विज्ञाय राज्ञी भावज्ञा बभाषे मेदिनीपतिम् ॥ 55 ॥ राजन् ! कि व्याकुलोऽभूस्त्वं दूत्तश्रवणसाध्वसात् । असंख्यसंख्यविख्यातख्यातिरप्यवनीतले ॥ 16 ॥ भूपतिः प्राह नास्माकं देवि ! व्याकुलता भयाद् । किन्त्वहं यन्न पश्यामि त्वं त्वद्राक्षीरिदं कुत्ः॥57॥ aEERIES-मनन Page #8 -------------------------------------------------------------------------- ________________ पणिपति चरित्रम् यतो नियुक्ताः सर्वत्र प्रणिधयोऽहर्निशं क्स्सिती। दशयोजनमानायां वातौं संपादयन्ति न्ः॥58॥ मा चास्मचारचक्षुभ्यर्यों भवत्याश्चक्षुरुज्ज्वलम् । तेन देवि ! वितर्कोयं व्याकुलं मामचीकरत् ॥ 59 ॥ ततो हास्यवशोद्भूतकम्पकम्पोन्नतस्तनी । हस्तेन हस्तमास्फोट्य न्यगादि सा स्फुटाक्षरम् ॥ 60 / / राजन् ! न मानुषाकारं दूतमावेदयाम्यहम् । नहि स्त्रीणामियं तृप्तिआदृश्यास्तु विशेषतः ॥ 61 ॥ राज्ञोक्तं तर्हि किं ब्रूषे वचोऽस्मद्विप्रतारकम् । 'दृत आगत' ईदृक्ष लीलया लोललोचने ॥ 62 ॥ सा प्राह मूर्ध्नि ते दृष्टः केशः स्फ्त्तिक्स्ण्निभ्ः। धर्मदूततया ख्यातः समायातो निवेदित्ः॥ 63 ॥ मृपेणाभाणि किं भद्रे ! सत्यमेतत्त्वयोदितम् । देव्याह भवता दृष्टा कदाऽहं व्यर्थभाषिणी ॥ 64 ॥ उवाच भूपतिर्भद्र ! नर्मणा किं न भाष्यते । साऽब्रवीदीदृशं दृष्ट्वा भवन्तं नर्म कीदृशम् ॥ 65 ॥ राजा जगाद यद्यवं देवि ! दर्शय kiidRshH। धर्मदृत समायातः कुतूहलमलं मम ॥ 66 ॥ ततः सहासं तहव्या त्रोटयित्वा महीभुजे । दर्शितं(च) कराग्रेण पलितं लसदंशुकम् । / 67 ॥ गृहीत्वा पाणिना राज्ञा सुचिरं तत्समीक्षितम् । निशाकरकराकारं रुचिरं चारुचक्षुषा ॥ 68 ॥ अहो प्रमत्तता येन विषयाशुचिकदमे । गर्तशकरवन्मग्नः कालो न ज्ञायते वजन् ॥ 69 ॥ न प्रायोऽस्मत्समो वंशे पुराऽऽसीदव भूप्तिः। न पालिता यतोऽस्माभिर्निजयंशस्य संस्थितिः ॥ 70 ॥ पूर्व सर्वेपि भूपाला अदृष्टपलिताः किल । हित्वा राज्यश्रियं सर्वे साधुधर्म प्रपेदिरे । / 71 / / SEARCECAPARAN // 3 // Page #9 -------------------------------------------------------------------------- ________________ किं तस्य जीवितव्येन किं वा राज्येन यः पुमान् । नोपालयितुमीशः स्यात्स्वकीयामपि स्ण्स्थितिम्॥72॥4 अथवाऽद्यापि किं जातं येनैवं चिन्तयाम्यहम् । इदानीमपि मे युक्तं विधातुं धर्ममञ्जसा ॥ 73 ॥ यदेवानुष्टीयते श्रेष्ठमनुष्टानं महात्मभिः । श्रेयस्तदेव किं कश्चिदकालः किल लक्ष्यते ॥ 74 ॥ इति चिन्तापरं दृष्टवा स्मेरास्या भूपमालपत् । देवी जिहषि किं देव ! स्थविरत्वेन सांप्रतम् ॥ 7 ॥ बभाषे भूपतिर्भद्र ! वृद्धत्वे समुपस्थिते । न ब्रीडा महतां काचित्प्रत्युतासौ महोत्सवः ॥ 76 ॥ लज्जैषा महतामस्मिन्समये यन्न कुर्वते । सर्वानर्थसमर्थानां भोगानां त्यागंमुत्सुकाः ॥ 77 ॥ राज्ञी भूयोऽप्यविज्ञातराजचिन्ताशया जगौ । नर्मगर्भमिदं वाक्यं हास्यकारि महीपतेः ॥ 78 / राजन् किमुपरोधेन ब्रवीप्येतन्मदग्रतः । सत्यं जिहेषि यद्येवं तत उद्घोष्यतामिदम् ॥ 79 ॥ यो नृपं स्थविरं कश्चिद् गणिप्यत्यत्र मानवः । स बुभूपुर्यमागारे तूर्ण प्राघूर्णकः परम् ॥ 80 ॥ भूपः श्रुत्वा वचस्तस्या विहस्यावोचदुचकैः । युक्तमेतदज्ञानानां प्रियं कर्तुं त्वयोदितम् ॥ 81 ॥ यस्तु वेत्ति जरामृत्युव्याधिव्याप्तमिदं जगत् । सततं तस्य यद् युक्तं तचिकीर्षामि भामिनि ॥ 82 ॥ किमर्थं बहुभिर्जल्पै परमार्थः कथ्यते तव । पुत्रं राज्ये निधायौचैर्ग्रहीष्ये व्रतमुत्तमम् ॥ 83 ॥ तत्समाकर्ण्य कर्णाभ्यां मुद्रेणेव ताडिता । मूर्छया विह्वलीभूयषभापे गद्गदं प्रिया ॥ 84 ॥ प्राणेश ! मादृशीं रक्तां परित्यज्य विधिमसि । व्रतं यदि ततो नूनं मरिप्येऽहं त्वया विना ॥ 85 ॥ ** 55555Mitti Page #10 -------------------------------------------------------------------------- ________________ पणिपति चरित्र सायंका वर्णनम् ॥ 4 ॥ अवादीद् भूपतिः सत्यं यद्यस्ति मयि रक्तता । ततश्च यन्मया कार्य तत्कार्य दयिते त्वया ॥ 86 ॥ यत्करोत्यग्रतः preyA~stadeva कुरुते यदि । द्वितीयोऽपि ततः प्रेम प्रधानं vaya'te बुधैः ॥ 87 ॥ यचाभाणि मरिष्येऽहं त्वां विना तन्न कौतुकम् । नहि प्रेम्णि परां कोटीं प्राप्ते किंचित्सुदुष्करम् ॥ 8 ॥ केवलं विपुलप्रज्ञैः कार्याकार्य्विचारिभिः। यत्परत्रेह च श्रेयस्तत्कार्य कार्यमादरात् ॥ 89 ॥ इति ब्रुवाणमास्ते स्म यावत्तन्मिथुनं शनैः । तावदस्तगिरि प्राप्तः सप्तसप्तिः prNtpH॥90 ॥ दीर्घावलड्डमोद्भूतभूरिश्रम इवाध्वगः । सिस्नासुः प्रययौ सूर्यों दीनान्ते पश्चिमोदधिम् ॥ 91 ॥ प्रायशः सप्रतापोऽपि निष्प्रतापः प्रजायते । दोषागमे इतीवास्यस्तपनो निष्पभो भवेत् । / 92 ॥ अथाभूनिष्पभा सन्ध्या वधूरिव धवात्यये । प्रलापं कुर्वती रावैः नीडगानां पतत्रिणाम् ॥ 93 / / प्रेम्णा न पद्मवक्त्रश्रीः रिथत्वा किंचित्क्षणान्तरम् । सापि सन्ध्यावधूः शीघ्र भानुभार्म्न्व्गात्॥14॥ ततस्तस्मिन्नतिक्रान्ते भर्तकल्पे दिवाकरे । क्रोशतीवालीनां रावैः पद्मिनी नायिका शुचा । / 95 ॥ यत्प्राण विसमभूत्स्वादु स्वादितं कान्तया सह । चक्रनाम्नस्तदेवाहो तदभावे विषायते ॥ 15 ॥ दोषाकरतया मन्ये भानोरिव महापदम् । द्रष्टुं पूर्वाचलं चन्द्रः प्रपेदेऽथ शनैः शनैः ॥ 96 ॥ लक्ष्मीनिर्गत्य पद्मभ्यो बन्धभीत्येव सत्वरम् । तदागाद् गगनं कोवाऽऽश्रयेत्सापायमाश्रयम् ॥ 97 ॥ श्रिया पध्र परित्यक्तं सदावासमपि क्षणाद् । यदा तदाऽन्यजन्तूनां चञ्चलेति न कौतुकम् ॥ 98 ॥ Page #11 -------------------------------------------------------------------------- ________________ जिनभवन प्रवेश. अथैतस्मिन् क्षणे राजा समुत्थाय ग्वाक्स्स्त्ः। सार्धे parAya'yA देव्या दीनवक्वारविन्दया ॥ 99 ॥ प्राविशन्मणिमयानेक-प्रदीपोयोतितान्तरं । महामन्दिरमध्यस्थं देवमन्दिरमुत्तमम् ॥ 10 ॥ ततो विनिर्जिताशेषजगद्रूपप्रकाशिताम् । प्रणम्य प्रतिमा प्रीत्या तुष्टुवे पारमेश्वरीम् ॥ 1.1 ॥ __ स्तुति कथम् ? नत्तस्ते चरणानीश ! shishirsaaNsaartejsH| संततत्रिदशाधीशशिरःस्रस्तस्रगचितान् ॥ 102 ॥ स नाथ ! नाथते नान्यं दीनचेताः कदाचन । यस्ते शासनसद्रत्नं दधाति हृदयालये ॥ 13 ॥ कथं यास्यन्ति ते शान्तं देशं शान्तेश ! नाश्रिता । यैस्तेऽदिशाखिनश्छाया संसारारण्यगैरिह ॥ 14 ॥ संसारे सारताहीने संसारी यदायते । तज्जाने निश्चितं नाज्ञा चक्रे शक्रेश ! तेऽन्यदा ॥ 105 ॥ यदि स्यात्सा कृता सत्यं तत्कि तिष्ठेदिहार्दितः । नह्यासाद्य नदी सक्तां कश्चिदास्ने तृद्दाह्त्ः॥10॥ असदृष्टिग्रहग्रस्ता यदा चादीनरेक्षया (1) / रक्ष नः शरणायातानिदानी नन्दिदायकः । / 107 ॥ नास्ति नः शरणं किञ्चिदन्यदत्र दयोदधे ! तेन ते तरसा लीनाः कान्ते चरणनीजरजे ॥ 18 ॥ किं तेनाननरन्ध्रण कीर्तनाय न ते यतः । निर्गच्छन्ति गिरः सारा: सरसाः कलिलच्छिदः ॥ 109 ॥ इत्योष्ठयुग्मसंबन्धध्वंसिभिर्ध्वस्तसाध्वसः । वचनैर्भूपतिः स्तुत्वा पञ्चाङ्गप्रणतिं गतः ॥ 110 ॥ ततो निर्गत्य राजेन्द्रो देवमन्दिरमध्यतः । प्राविशत्पोषधागारं महादेव्या समन्वितः ॥ 111 ॥ Page #12 -------------------------------------------------------------------------- ________________ मणिपति तत्रासौ शोकसंतापतापिताङ्गीं प्रियां प्रभुः । बोधयन् विविधैर्धर्मकथासंबन्धभाषणः ॥ 112 ॥ आत्मानं च विचित्राभिर्भावनाभिविभावयन् । जागरित्वा निशां वहीं भेजे निद्रामुखं म्नाक्रि13॥ अथ सिडिवघूरक्तं ज्ञात्वेवासूयया नृपम् । रजनीनायिका तूर्ण विलिल्ये म्लानतारका ॥ 114 ॥ अहो ! लोका इदं याति जीवितं रजनीच्छलात् । कुरुध्वं धर्ममित्येवं शंखं पूत्कृतवानिव ॥ 115 ॥ अथ गम्भीरनि?SA बन्दिनः पेटुरुचकैः । प्रभातकालमाख्यातुं वृत्तयुग्मं महीभुजे ॥ 11 ॥ व्रजति रजमिरेषा कामिनः कामिनीभिः । सह सपदि वियोगं कारयन्ति समन्तात् ॥ 117 ॥ नहि मलिनतमात्मा कस्यचित्प्रीतिकर्ता । भवति जगति सत्यं सत्यवादिनवेहि ॥ 128 ॥ तिमिररिपुसमूह नाशयित्वा समस्तम् । किरणशितशराप्रैः दीप्तिमद्भिः क्रमेण ॥ 119 ॥ विद्धदखिललोकं धर्मकर्मानुरक्तम् । त्वमिव दिनकरोऽयं देव ! पश्याविरस्ति ॥ 12 ॥ इत्याकर्ण्य स्वनं तेषां पठतां भूपतिब्रुवन् । 'नमोऽर्हद्भ्य' इति प्रोच्चैरुदतिष्ठत्कान्तया सह ॥ 121 ॥ ततः कृत्वामुखाम्भोजक्षालनापूर्वकं विधिम् । विवेश वेश्म जैनेन्द्रं कृतकौतुकमङ्गलः ॥ 121 / / नत्र श्रीमजिनेन्द्रस्य प्रतिमाया नरेश्वरः । नि (न्य)पतत्पादयोर्भक्त्या शक्रस्तवपुरस्सरम् ॥ 123 ॥ नतः कर्परसंमिश्रचन्दनादिविलेपनैः । समालभ्य मुदा पुष्पैः प्रत्यग्रैः पर्यपूपुजत् ॥ 124 ॥ भूयः सुरभिगन्धाढ्यं धृपमुद्ग्राह्य भावतः । स्तुत्वा च स्तुतिभिस्तुत्यं प्रणिधानं शुद्धमाचरत् ॥ 125 ॥ 5 ॥ Page #13 -------------------------------------------------------------------------- ________________ निचन्द्रकु कामारराज्या रोहणम्. ततः स्फटिकसंघातैघटिताशेषभित्तिकम् । चञ्चच्चामीकरस्तम्भन्यस्तशस्तप्रकीर्णकम् ॥ 126 ॥ विचित्रचित्ररोचिष्णुतारहारविराजितम् । आस्थानमण्डपं गत्वा न्यविशरकाश्यपीपतिः ॥ 127 ॥ भनेकभटसंकीर्ण राजराजविराजितम् । मध्यस्थेन तदास्थानं विरेजे तेन भूभुजा ॥ 128 / अथ पौरान समाहृय प्रकृतीश्च विचक्षणः । जिज्ञासुर्भावमन्तःस्थमिदं वचनमब्रवीत् ॥ 129 ॥ भो ! भो! लोका ममेहक्षो विकल्पो हृदि वर्तते । राज्ये संस्थापयाम्यद्य मुनिचन्द्रकुमारकम् । / 130 ॥ किंच- जनानुरागतः संपत्प्रसूतिरिति च श्रुतिः । अतो निवेद्यतां योग्यः कुमारो वा नवा स्फुटम् ॥ 11 ॥ तदाकर्ण्य वचो राज्ञो जगदुस्तेऽथ सत्वरम् । रोमाञ्चोझैदलक्ष्यान्तःप्रमोदातिशयाजनाः ॥ 132 / / देव ! चन्द्र इवात्यर्थ हृदयानन्दकारिणि । मुनिचन्द्रकुमारेऽपि कस्य नो रमते मनः ॥ 133 ॥ योग्यत्वं स्वगुणैरेव पुरुषस्य विधीयते । वन्द्यते हि नवश्चन्द्रो निष्कलक्सया न किम् ? ॥ 134 ॥ इत्युक्तं तैर्वचः श्रुत्वा लोकक्षेमचिकीर्षया । प्रोत्फुल्ललोचनो राजा पारेमे तं महोत्सवम् ॥ 135 ॥ कथम् नृत्यत्सीमन्तिनीसाथ क्वणत्काञ्चीरवाकुलम् । प्रारब्धकाकलीगीतहृदयाहादकं क्वचित् ॥ 136 ॥ क्वचित्तरोद्भवारावबधिरीकृतकर्णकम् । क्वचित्सन्मानिताशेषसाधुलोककदम्बकम् ॥ 137 ॥ इत्यनेकविलासाख्यं सर्वलोकप्रमोदकम् । राज्याभिषेकमाधाय भूयस्तानभ्यधान्नृपः ॥ 138 / इदानीमेष युष्माकं नायको नायकार्थिनाम् । वयं त्वादित्सवो दीक्षां धर्मराज्यार्थमुत्थिताः ॥ 139 ॥ FASHISHASIA Page #14 -------------------------------------------------------------------------- ________________ मणिपति चरित्रम् मुनिचन्द्रमपि प्राह तेषामेवाग्रतः स्फुटम् । नीत्यैतान्पालयन्पोरान् पाहि राज्यं निराकुलः ॥ 4 ॥ ततः किमेतदित्येवमूचिरे तत्र मन्त्रिणः । अज्ञाततदभिप्रायाः पौराः प्रकृतिभिः सह ॥ 14 ॥ हस्त्यश्वरथसत्पत्तिप्रधानपलसंकुलम् । अनुरक्तान्तःपुरं राज्यं जहासि किमु भूपते ! ॥ 14 ॥ नद्याज्ञा खण्डिताऽखण्डे मण्डले केनचित्तव । नाप्युदीर्णः परः कश्चिद् भयं यस्मात्प्रवर्तते । / 143 ॥ अमः समीर राजेन्द्र । पालौनां प्रजा स्वयम् । वृद्धत्वे च विधातव्यं यथाभिप्रेतसाधनम् ॥ 144 ॥ " स्मराननाम्भोजः तत्मादि । अव त तान प्रति प्राज्ञः स्पष्टमस्पष्टकल्मषम् ॥ 145 EGISHAPER अदृष्टपलिता एव राज्य ततत्यानुयतः । 55... कृतवन्ता नताशम् । / 147 / / परस्तु नास्त्युदीर्णस्ते यस्माद् भीतिरिदं च मो। यतः कदर्थयन्त्यस्मान् कषायरिपवः सदा ॥ 148 ॥ वृद्धत्वं यावदाशा स्यात्माणितव्ये यदि स्फुटम् । ततो युष्मदचःस्थोऽहं प्रतीक्षेऽपि निराकुलः ॥ 149 ॥ केवलं रोगसंपातजातचञ्चलतागुणे । प्रणिनां संशयस्तत्र यत एतदुदाहृतम् ॥ 150 ॥ अनित्यं यौवनं रूपं जीवित्द्र्व्य्स्ण्च्याः। अनित्याः प्रियसंवासा वरं सुचरितं तपः ॥ 151 ॥ किंच- एतच किंतु युष्माकमागतं कर्णगोचरं । कदाचिद्वचनं चारु प्रोच्यमानं विचक्षणः ॥ 252 ॥ धर्म बुधश्चिकीर्षुलट लिटं वा करोति स करोतेलटमेव युनक्ति सदा विपरीतमधर्मकार्येषु ॥ 153 ॥ ॥ 6 Page #15 -------------------------------------------------------------------------- ________________ ISEASEARSA एवं संबोध्य सचिवान् सपौरप्रकृतीनपि । कालक्षेपभयात्तण उदस्थादाऽऽसनान्नृपः ॥ 154 ॥ ततश्च-कालक्षेपो न कर्तव्यो धर्मस्य त्वरिता ग्तिः। इति प्रमाणयन् सोऽर्थ विधातुमुपचक्रमे ॥ 155 ॥ कथम् ? प्रहतपटुपटहपाटवप्रकटिताटोपतूरवपुरस्सरं कृतस्नान-विलेपना-'लङ्कारः शुचिरुचिनिचितेन्द्रनील-मरकत-कर्केतन-पद्मरागादिरत्नोपशोभिताम्, उपरिन्यस्तरुचिरमृगाधिपासनालंकृताम् , प्रचुरपुरुषसमुत्क्षेप्यां । महाशिविकामारुह्य प्रबोधयन् हा प्राणनाथ ! किमपराडमधुनाऽधन्यनामुना जनेन ? येनैवमशरणमपहाय सिद्धि वधूमभिलषसीति कृतकरुणकरारावमवरोधजनम् , मोचयन् नरकाकारान्धकारापूरितकारागृहगतं बन्धनाद् बसन्दिवृन्दम् , दापयन् प्रचुरतरमणि-कनकमर्थिसार्थाय, उद्घोषयन् प्रबलभयवशतरलतरतारकजन्तुसार्थस्याभयःदानम् , उत्पादयन् सकलनगरजनहृदयचमत्कृतिमतिशायिना चरितेन, अवलोकयन् रुचिरचीनांशुकादिवि विधवाविन्यासोपशोभिनं विपणिमार्गम् , निर्गतः सकलराजलोकान्तःपुरजनेनानुगम्यमानः सदेवीको नरपतिनगरात, संप्राप्तो नगर्या एव पूर्वोत्तरस्यां दिशि मनोरमाभिधानमुद्यानम् । तत्र च पूर्वागत एव भगवान् अनेकविनेयनिवहपरिवृतः श्रीदमघोषाभिधानः सूरिः समवमृत आस्ते स्म । / यस्य विजितजगतीतला तितिक्षा, अधरीकृतशिरिवरा स्थिरता, पराङ्मुखीकृतमकरवसतिर्गम्भीरता, अपहसितदिनकरकिरणनिकरा प्रतापसंपत्, अपहसितसुरसचिवधिषणाप्रकर्षा शेमुषी, निराकृतमनसिशयरूपा F%ERALALACEAER Page #16 -------------------------------------------------------------------------- ________________ दमघोष शरीरश्री, अभिभूतसजलजलधरनिर्णधा सरस्वती । यस्य च पार्श्वतो मुनयः केचिदधीयन्ते सिद्धान्त-सकेणिपनि- व्याकरणा-लंकारादीनि शास्त्राणि, समाचरन्त्यपरे निश्चलवपुषः कायोत्सर्गक्रियाम्, ध्यायन्यन्ये भगवन्मु चरित्रम्. खारविन्दविनिर्गतवचनार्थम्, चिन्तयन्त्याचार्यनिगदितसूत्रार्थमपरे, आपूरयन्त्यन्ये ध्र्म्ध्यान्मेकाग्र्तानाः। ॥ 7 ॥ अन्यच्च-यः शिशिरकिरण इव भद्रपदाक्रमदक्षः, पुनर्वसुयुतश्च । श्रीपतिरिव सत्यानुरक्तहृदयो नरकनिधनकारी च । गिरीश इव प्रवरवृषनिरतः, अगतनयानुरागजनकः । सुरसरित्प्रवाह इव पवित्रीकृतमुनिगणः, पाक सूरेःसमा द विरहितश्च । गमस्त दुपदेश ततस्तमीदृशं सूरि निरीक्ष्यारात् kssitiishvrH। उदतार्पोन्मुदा तत्र शिविकातः समुत्सुकः ॥ 156 ॥ अषणंच मुक्त्वा छत्राचलंकारानुत्तरासंगितांशुकः । प्रणामपूर्वकं प्रोचैर्वभाषेत मुनीश्वरम् ॥ 157 / / भगवन् ! मामतित्रस्तमतः संसारसागरात् । रक्ष दीक्षाप्रदानेन यद्यस्ति मम योग्यता ॥ 158 ॥ तदाकर्ण्य वचः सूरिः सत्त्वानुग्रहकाम्यया । सनीरनीरद्ध्वानो जगाद गिरमीदृशीम् ॥ 159 ॥ नो राजन् ! बुध्यते वाऽसौं विशेषेण भवादृशाम् । संसारता यतस्तस्याः श्रूयते रूपमीदृशम् ॥ 160 ॥ | इह हि नारक-तिर्यक्-नरा-मरगतिलक्षणे संसारेऽनेकपुद्गलपरावर्ताचरणचतुरोऽयं जीवो महता क्लेशेन मानुषत्वमासाद्य तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्वग्रहगृहीतविग्रहो न जानाति कार्या-कार्यम्. न लक्षयति भ EATERRIASISARKAR AESXSASARELBHASAXE. Page #17 -------------------------------------------------------------------------- ________________ क्ष्याभक्ष्यविशेषम्, न निरीक्षते पेयापेयम्, नावधारयति गम्यागम्यविभागम्, न कलयति स्वगुणदोषान्तरमित्येवं भ्रान्तमनाश्चिन्तयत्यसौ-नास्ति परलोकसत्ता, न विद्यते शुभा-'शुभकर्मणां फलसद्भावः, न संभवति नरकादि पञ्चभूतातिरिक्त आत्मा, न विद्यते समस्तवस्तुविस्तारवेदी सर्वज्ञः, दूरत एव तदुपदिष्टानुष्ठानप्राप्योऽपवर्ग & दुर्गतौ इति । ततः परलोकासद्भावादेव दोदृयते चराचरजन्तून, जंजप्यते परोपतापकारिवचनानि, बोभुज्यते परकल-I विपाकत्राणि, बोभूयते अपरिमितधनकनकलम्पट मनाः, आस्वादयतितरां मांसानि, पिवत्यतिशयेन मांसरसमदिरादि-18/ वर्णनम्, कम्, (न) जिघृक्षति मुमुक्षुभिक्षुपदेशम्, ततः समुपचिनोति ज्ञानावरणादिक्लिष्टकर्मकदम्बकम्, पतति तत्परवशतया घोरान्धकारनरकेषु, तत्र पतितो विपाटयते तीक्ष्णतरकरपत्रैः, आरोप्यते वज्रकण्टकनिचितशाल्मलिषु, पच्यते कुम्भीपाकेन, पाय्यते तसं पु, भक्ष्यते स्वशरीरोत्कर्तितपिशितानि, तार्यते कुथित-पूय-रुधिरादिजम्बालपूर्णां वैतरणिम्, छिद्यते पूर्वभवोपात्तकर्भवायुप्रेरिबैरसि-चक्र-कुन्तादिप्रहरगैरसिपत्रवनेविति । ततोऽतिपीडाऽनुगतो हा ! मातः!, हा ! भ्रातः ! त्रायध्वं त्रायध्वमिति करुणमाक्रोशति, न चासौ तत्र त्रातारमाप्नोति । ततो कथंचिदुद्धृतस्तियक्त्वमामादयति । तत्रापि बाध्यते पृष्टारोपितं क्रन्दन्महाभारम्, भक्ष्यते स्वशरीरोद्भवः कृमिजालेः, पीड्यते श्रुत्पीपासा-शीतो-ष्णाद्युपद्रवशतेरिति । तस्मादपि कथंचिनिर्गतो यद्यवाप्नोति मनुध्यभावम्, ततस्तत्रापीष्टवियोगा-'निष्टसंप्रयोगादिजनितः संतापैस्तापितशरीरोन लभते निवृतिम् । कार्यते प्या ECRECER Page #18 -------------------------------------------------------------------------- ________________ OkestikA लदि, कदर्थ्यते जरानिकरः, मार्यते परधनहरणादि कुर्वन्नधन्यतया, आक्रम्यते कास-शोष-भगन्दर-ज्वरादिरोमणिपति गैः, उन्मूल्यते कतिपयदिनमध्ये समवर्तिना । ततः त्रुटितबहुकमतया कथंचिदवासामरभावोऽप्याज्ञाप्यते पुर्न्द्॥8॥ रादिभिः, क्षीयते प्रचुरपरडिदर्शनेन, जीर्यते पूर्वजन्मकृतप्रमादस्मरणेन, पीडयते भविष्यद्भवगर्भसंभवचिन्तनेन-इत्येवं च पर्यालोच्यमानं न किंचित्संसारे सुखमस्ति । एतस्य च मूलबीजं मिथ्यात्वम्, अतः संसारसागरमुत्तितीर्षता तदुच्छेदाम गनिनन्यम् ॥ कथम् ? प्रतिपत्तव्याऽहंदेवता, कर्तव्या तन्निर्देशवर्तिसाधुदक्षिणा, न हन्तव्याः प्राणन., न काव्यं परपीडाकरं वचः, न लातव्यं परकीयमदत्तम्, न भोक्तव्या परयुवतिः, विधातव्यं परिग्रहपरिमाणम्, न भोक्तव्यं रजन्याम्, प्रवर्तितव्यं दानादौ, परिहरणीय पिशितलौल्यम्, न पातव्यं मदिरादि । ततोऽनेन क्रमेणोत्तरोत्तरगुणप्रतिपच्या कर्मशत्रोर्गलपादिकयाऽवाप्यते निरतिशयशिवसुखमिति ॥ एवं व्यवस्थिते राजन् पारब्धं यत्त्वयेदृशम् । nirvaya'tAM तदक्षेपान्मा विलम्बो विधीयताम् ॥ 161 ॥ तच्छुत्वा भूपतिः प्राह साई देव्या पुरःस्थितः । रोमाश्चाञ्चितसर्वाङ्गः सजोऽस्मीति महामुने ! ॥ 162 ॥ मूरिणाऽपि तदाकण्यं ददे दीक्षाविधानतः । समक्षं सर्वलोकानां महहर्क बधितोत्मवम् ॥ 16 ॥ नं तादृशं महाचित्रं ममीक्ष्यान्येऽपि जन्तवः । धर्म प्रपेदिरे नृनं मफल: मत्समागमः ॥ 16 ॥ 5 SERIES आ %k Page #19 -------------------------------------------------------------------------- ________________ FRESHERS शीतकालाथाधीत्य श्रुतं भूयो ज्ञात्वा चासौ स्वकं बलम् । एकाकित्वमनुज्ञातः सूरिणा प्रत्यपधत ॥ 165 ॥ सावर्णन. तद्ततः क्वचिद् महाघ्यानं...............क्वचित्स्वाध्यायमभ्यस्यन् ग्रामादौ दैन्यवर्जितः ॥ 166 ॥ विषयेसिंह चिरं चचार चारित्रमाचरन्नेवमुचकैः । निःस्पृहः स्वशरीरेऽपि किमुतान्यत्र वस्तुनि ॥ 167 ॥ शार्दूल याः संवाद.. अन्यदाऽगात्कृतोत्कम्पः शीतकालः शरीरिणाम् । प्रचण्डहिमकणोन्मिश्रवायुदण्डः कृतान्तवत् ॥ 168 ॥ यत्र संपर्कमात्रेण स्त्रीणां पीनाः पयोधराः । हरन्ति कामिना जाड पण्डिता यत एव हि ॥ 139 ॥ हारयष्टिरभीष्टाऽपि म्रीणां नाभीष्टतां ग्ता। नहि प्रायः किमप्यस्ति सर्वथा सर्वदा प्रियम् ॥ 17 ॥ ध्यायन् कान्तां यध्वन्यः पिधाय हृदयं तदा । बाहुभ्यां याति तन्मन्ये हृद्गतां तां रिर्क्स्सिस्सुः॥171। सटिते खटत्कुटीकोणे रटन् शीतेन कीकटः । शयानो यत्र लोकानामाख्यातीवाहंसां फलम् ॥ 172 ॥ तिरश्चामपि यत्रोच्चैः शीतार्तानां किलाभवत् । कस्पितो यादृशो जल्पस्ताशं शृणुताधुना ॥ 173 ॥ एकस्यां भीषणादव्यां प्रीतिभावमुपेयुषोः । सिहशालयोर्जज्ञे जल्प ईदृक् परस्परम् ॥ 174 ॥ व्याघेणाभाणि भो सिंह ! सहस्ये मासि यादृशम् । कीदृशं नान्यदा शीतं प्रायः स्यादित्ति मे मतिः ॥ तदाकर्ण्य मृगेन्द्रेण जगदे तं प्रतीदृशम् । माघमासेऽधिकंई मिति सम्यग् निरूप्यताम् ॥ 176 ॥ पुण्डरीको न्यगादीहक भो बनेचरतया भवान् । परमार्थ वस्तुनः सम्यग् न जानीते यथास्थितम् ॥ 17 ॥ 11146454--+-9 Page #20 -------------------------------------------------------------------------- ________________ पणिपति ततो मनाग् मृगाधीशः सासूपमवदत्स्फुटम् । भवानेव हि सर्वज्ञो न कश्चिद् बुध्यते प्र्ः॥ 178 ॥ व्याघ्रः प्राह किमित्येवं सोल्लुठं भाषसे रुषा । यद्यस्ति न प्रतीतिस्ते मदुक्ते श्रूयतां त्त्ः॥ 179 ॥ अस्त्यत्र मद्गृहासन्ने पितृकल्पो bhushrutH। मध्यस्थो जीर्णमार्जार छेत्स्यते संशयं स न्ः॥18॥ केसरी प्राह यद्येवं किमद्यापि विलम्यते । इत्युक्त्वा जग्मतुः शीघ्र सिंहव्याघ्रौ तदन्तिकम् ॥ 181 ॥ अथ स्थित्वा बहिर्गेहात्तदीयादृचतुर्भृशम् । तात ! तात ! गृहद्वारं त्वामावां द्रष्टुमागतौ ॥ 182 ॥ तनिशम्य बिरालोऽसौ पुत्र ! पुत्र ! ब्रुवमिति । निर्ययौ तूर्णमेवोच्चै तिमानप्यलक्षितः ॥ 183 ॥ ततस्तदग्रतः स्थित्वा बुद्धिप्रागल्भ्यमादधत् । अपाक्षीत् कुशलं बादं प्रीतिमादर्शयभिव ॥ 184 ॥ अभाणीच युवा केन कारणेनागताविह । नहि सन्तः परं गेहं यान्ति निष्कारणात् क्वचित् ॥ 18 ॥ ततो व्याघ्रोऽभ्यधात्तात ! पोषे शीतं पतत्यलम् । इत्येष मदभिप्रायः किं यथार्थो नवोच्यताम् ॥ 18 ॥ मृगारिरप्युवाचेदं मम चेतसि वर्तते । माघादप्यधिकं शीतं न भूतं न भविष्यति ॥ 187 ॥ तच्छ्वा चिन्तयामास मार्जारो विस्मितेक्षणः । ही व्याघदुस्तटीन्यायः पश्य की समागत यस्यैव भाषितं मिथ्या वक्ष्यामि स एव माम् । मारयिष्यति सक्रोधमत्तः कि विद्याम्यहम् ॥ 8 ॥ इत्यालोचयता तेन मृलदेवकथानकम् । स्मृतं तदुत्तरं तेन तदिदानीं निबोधत ॥ 19 ॥ KASAMSUNDAN 12 Page #21 -------------------------------------------------------------------------- ________________ रूपेण युष्मदीया स्यादिस्त्यिआ इत्युक्त्वा चाहनात्मीयमात्मनोका इयोः पिशाचपोर्जज्ञे किलालापः परस्परम् । तिष्ठतोनिजगृहे प्रीत्या स्वप्रियाचास्ता प्रति ॥ 19 ॥ एकेमोक्तं पिशाचेन मदीया यारशी प्रिया । सर्वाङ्गसुन्दरी ताहा नास्त्यन्या काचिदङ्गना ॥ 192 ॥ द्वितीयेन तदाकर्ण्य बभाषे मस्त्रियाऽधिका । रूपेण युष्मदीया स्यादिति संसझते कथम् ॥ 193 ॥ प्रथम(मः) प्राह नात्मीयमात्मनोकतं यतो भवेत् । बरिष्ठमवरिष्ठंबा पृच्छावोऽन्यतोऽधिकम् ॥ 19 ॥ इत्युक्त्वा चेलतुर्यावत्तावत्रान्तरे निशि । मूलदेवः स्वकार्येण प्रातिष्ठानगरान्तरे ॥ 195 ॥ तं दृष्ट्वा दृष्टवक्त्रो तौ मूलदेवमतर्कितम् । गृहीत्वा हस्तयोरुच्चैरूचतुर्वाक्यमीदृशम् । / 196 ॥ पण्डितस्त्वं भुवि ख्यातः परार्थकरणोद्यतः । अतो नः संशयं छिन्दि प्राणितं यदि वाग्छसि ॥ 197 ॥ तेनोक्तं युवयोः कीदृक् संशयः कथ्यतामिति । ताभ्यां निवेदितस्तस्मै स्वाभिप्रायः समासतः । / 198 ॥ 4 अवादीन्मूलदेवस्तौ गुणान् ब्रूत स्वयोषितः । येनाहं तत्स्वरूपेण सौन्दर्यमपि वर्णये ॥ 199 ॥ ताभ्यामुक्तं न वर्या स्युरावाभ्यां वर्णिताः गुणाः । अतस्तमेव तान् ब्रूहि सर्वज्ञोऽसि यतो मुवि ॥200।सोऽव्द्त्ताव्देक्स्य् प्रिया वक्त्रेण म्र्क्त्ती। कर्कटाक्षी दृशा गत्या जयेदुष्टीमपि स्फुटम् ॥ 201 ॥ द्वितीयम्य प्रिया कान्तं वीक्ष्याऽऽस्ते द्राक्प्रान्ग्मुखी। भाषिता मौनमादत्ते रोषिता क्रोशति ऋधा 20शान एवमेलपति श्रुत्वा दृष्टौ सौ पाहतुः पुनः । ईदृग्गुणयुजोर्वृहि कतरस्याश्चारुता भृशम् । / 203 ॥ Page #22 -------------------------------------------------------------------------- ________________ मणिपति ॥ 10 यतो या प्रेयसी यस्य तस्य सैवेह सुन्दरी । मूलदेव इति प्रोचे पिशाचाभ्यां धृतः पथि ॥ 204 ॥ प्रहृष्टौ तौ तदाऽऽकर्ण्यप्रशस्यं च वचो भृशं । पिशाचौ मूलदेवश्च स्वं स्वं प्रययतुहम् ॥ 205 ॥ परित्रम. इति बुद्ध्या यथा तेन तोषितो तो पिशाचको । तथैतावहमप्युच्चैस्तोषयिष्ये निराकुलः ॥ 206 ॥ मणिपते:एवं संचिन्त्य मार्जारः प्राह तो पौष-माघयोः । यदैव मारुतो वाति शिशिरं स्यात्तदैव भोः ? ॥ 207 ॥ श्मशाने रात्रौध्यान एवं न कस्यचिद् भद्रो विद्यते वा प्राज्य्ः। तुल्यपक्षतया यस्मा-दत्तो यात युवां गृहम् ॥ 208 / / प्रतिपतिः. इत्युक्तौ तस्य तद्वाक्यं पक्षपातविवर्जितम् । प्रशस्य जग्मतुर्गेहं मुदितेनाऽन्तरात्मना ॥ 209 ॥ पशूनामपि यत्राऽऽसीत् काले जल्पः किलेशः । तत्राऽसौ विहरन् साधु-रूजयिन्यां समागमत् ॥ 21 ॥ तस्या बहिर्महाकालं कालवेश्मेव भीषणम् । श्मशानं भूतसंघात-प्तिमस्ति समन्ततः ॥ 211 ॥ तस्मिंश्चासौ महातेजाः प्रतिमामेकरात्रिकीम् । सन्ध्यायां ध्यानमार्य प्रतिपेदे स्थिराशयः ॥ 212 ॥ अत्रान्तरे पुरी गोपैः prvishdbhirmhaatpaaH| ददृशे दर्शनेनैव क्षालयन् प्राणिनामघम् ॥ 213 ॥ तं दृष्ट्वैवं जजल्पुस्ते क्रियायुक्ताः परस्परम् । शर्वयों काष्ठकल्पः स्या-च्छीतेनैष म्हामुनिः॥214 ॥ अतो वस्त्रैः स्वकरेनं वेष्टयानोऽधुनाऽधिकम् । प्रातरागत्य लास्यामो निजवस्त्राणि सत्वरम् ॥ 215 ॥ ॥ 10 // दान-शीलादिशून्यानां पशुनामिव सर्वदा । एतावताऽपि नस्तावद् धर्मों भवतु सांप्रतम् ॥ 216 ॥ A% AEOCT Page #23 -------------------------------------------------------------------------- ________________ PRECACAAAAAAna एवमालोच्य तैस्तुण प्रावृतो निज्क्र्प्। श्रीमान्मणिपतिः साधु-याननिईग्धकल्मषः ॥ 217 ॥ ततोऽस्माकं महापुण्यं भवितेति kRtaashyaaH। पुरीं प्रविविशुर्गोपाः पापाऽप्ग्म्मोदिताः॥ 218 ॥ मणिपतिअथाशस्ते तमः stome stmbermmliimse| विजृम्भमाणे यत्तस्य संपन्न तन्निशम्यताम् ॥ 219 ॥ साधोध्यातस्या एव महापुर्याः बहिर्भट्टकसंज्ञकः । कुटुम्बी वसति स्मोचइ-रतिमुग्धः स्वभावतः ॥ 220 / नावस्थितिः तस्याऽऽसीत्स्वैरिणी भार्या धनश्रीरिति विश्रुता । लोके पतिव्रताऽस्मीति ख्यापयन्ती स्वचेष्टितम् ॥ 221 ॥ तिलभट्ट तस्य च प्रचुरा क्षेत्रे तिलखार्योऽभवन् किल । प्रतिवर्ष तेन लोकेऽसौ प्रसिद्धस्तिलभट्टकः ॥ 222 / / कथानकम् अथान्यदा तदीयाऽसौ दयिता तओण्स्तिलान् शनैः । विक्रीय धूर्तकैः सार्ध वुभुजेऽज्ञ्यात्च्र्य्या॥ 223 ॥ तत्तस्याथेष्टितं जज्ञे न मुग्धस्तिलभट्टकः । मनागपि तथाप्येषा चिन्तयामास शङ्कया ॥ 224 ॥ यदि वेत्स्यत्यमुं भर्ता तिलाऽभावं कथञ्चन । तदोत्तरं मया तस्मै किं daatvymshngkyaa|| 225 // उपदेशमन्तरेणापि प्रायो द्वे वस्तुनी भुवि । जायते योषितां बुद्धि-युद्धं कुक्कुटयोस्तथा ॥ 226 / / ततस्तत्क्षणोत्पन्न-बुड्या संधार्य चेतसि । इदं कर्तव्यमित्येवं यच्चक्रे तन्निबोधत ॥ 227 ॥ नानाकारविहङ्गानां पिच्छैः संछाद्य सर्वतः । शरीरं कृष्णशयों चतुर्दश्यां सुभीषणा ॥ 228 ॥ गृहीत्वा खदिराङ्गार-परिपूर्ण शरावकं । हस्तेनोन्मुक्तधम्मिल-प्रान्तप्रात्तवत्रिका ॥ 229 ॥ KARACCORA Page #24 -------------------------------------------------------------------------- ________________ पणिपति ॥ 11 ॥ SIXECISISEASEAR विभीषिकेव भारं प्रतिभापयितुं य्यौ। स त्वेकाकीर्णवाटस्थस्तदास्ते स्म निराकुलः ॥ 230 / / ततस्तामायान्तीं दृष्ट्वा ज्वालयन्तीं मुहुमुर्ह्ः। अङ्गारान वक्त्रवातेन सोऽत्रस्यत्सहसाऽधिकम् ॥ 21 ॥ व्यचिन्तयच भीताऽऽत्मा शरणं किं व्रजाम्यहम् । भक्षयिष्यत्यवश्यं मा-मेषा काचिद् विभीषिका ॥ 22 ॥ मर्तव्यादधिकं प्रायः प्राणिनां नास्ति साध्वसम् । यत्तदा तां समालोक्य तथाऽसौ विहलोऽभवत् ॥ 23 ॥ सा च तत्सन्निधौ स्थित्वा महापूत्कारपूर्वकम् । जगाद तं प्रतीक्षं वचस्त्रासविवर्षकम् ॥ 234 ॥ रे रे पाप ! चिरादद्य प्राप्तोऽसि प्रतिवासरम् । मया निभाल पन्त्योच-वुमुक्षाक्षामचक्षुषा ॥ 235 / / नास्ति ते साम्प्रतं मुक्तिः पातालेऽपि कृत्तस्थितेः । सुदृष्टं विष्टपं दृष्टया दुष्टचेष्ट विधीयताम् ॥ 236 ॥ इष्टा च देवता तूर्ण स्मर्यतां येन लील्या। पिबामि बाढमारूढा तवोपर्यमृगजसा ॥ 237 ॥ एवं तयोदिने दीन्-स्तिल्भ्त्त्त्तोऽतिसाध्व्स्ः। किं करोमि ? क्व यामीति व्याकुलो व्याहरत्तदा ॥ 238 ॥ प्रसीद देवि ! दृष्टस्ते कोपः कुरु दयां मयि । पादयोः प्रणते दीने सन्तो हिनतवत्सलाः ॥ 239 ॥ यस्त्वं ब्रवीषि तत्सर्व किंकराऽऽकारधारकः । करोमि सर्वदा देवि ! प्राणमिक्षां प्रयच्छ मे ॥ 240 ॥ तयोचे भद्र ! यद्येवं प्रपन्ना तेऽस्मि केवलम् । देवता तिलभक्ष्या(क्षा)'हं ख्याता यस्मान् म्हीत्ले॥24॥ अतो जिजीविषुः सत्यं यदि त्वं जगतीतले । निवेदय ततो मह्यं तिलान स्वगृहवर्तिनः ॥ 242 / / -%EREKASARGEcies Page #25 -------------------------------------------------------------------------- ________________ porana FACEBAUna नच तेषां पुनर्नाम गृहीतव्यं कदाचन । एवं कृतेऽस्ति ते मोक्षो नान्ययेति विचिन्त्यताम् ॥ 24 ॥ ततस्तेनाऽऽत्मभीतेन देवि ! तुभ्यं निवेदिताः । सर्वे तिला मयेत्यूचे स्मरता श्लोकमीदृशम् ॥ 244 ॥ आपदर्थे धनं रक्षेद् दारान् रक्षेबनैरपि । भास्मानं सततं रक्षेद् दारैरपि धनैरपि । / 245 ॥ न च नामाऽपि गृहं तेषां स्वप्नेपि निश्चितम् उपसंहियतां कोसो भवत्या मयि सत्वरम् ॥ 246 ॥ ततोऽसो भद्र ! यद्येवं स्वस्थस्तिष्ठ विभीरिति । अभिधाय प्रत्यगाद् गेहं धनश्रीरिष्टमानसा ॥ 47 ॥ स पुनस्तत्प्रतित्रासात् तत्क्षणादेव वेगिना । दाहज्वरेण संतप्तो गृहमाऽऽगाच्छनैः shnaiH॥ 248 ॥ प्रासमात्रश्च तीव्रोष्ण-ज्वरवेदनयाऽऽकुलः । प्राणः संतत्यजे प्रो-विलपन लोल्लोच्न्ः॥ 249 ॥ ततः सा तं मृतं ज्ञात्वा रजन्यामेव तैर्विटैः । द्रुतं निस्सारयामास प्रायः पूर्णमनोरथा ॥ 250 / / धूतैरपि महाकाले श्मशाने भूत्भीस्स्न्ने। दग्ध्वा तृणयुते देशे भयेन द्रुतमाययौ 251 ॥ tto'nilvshaallol-ज्वालाक्पिल्मूर्ध्ज्ः। स्फुलिङ्गचक्षुरुदभूव चिताग्नि तसबिभः । 252 ॥ तेनाऽऽगत्य मुनीन्द्रोऽसौ वस्त्रसंवीतमूर्तिको । ध्यानस्थो ध्यामितो धीमान् सपल्लव इष द्रुमः ॥ 25 ॥ ज्वलज्ज्वलनसंताप-प्लुष्टत्वगपि सत्यवान् । ध्यानमेव मुनिर्देध्यो अक्षोभ्यो हि महान् जनः । / 254 ॥ नतः प्रभाते गोपास्ते स्ववस्त्रेभ्यः स्माग्ताः। मुनि संप्रेक्ष्याऽऽत्मानं निनिधिक्कृतं हि नः ॥ 25 ॥ लहान Page #26 -------------------------------------------------------------------------- ________________ मणिपति ॥ 12 ॥ 3 *EASAILABILA तन्मध्येऽथाऽवोचदेकः कुञ्चिकोऽस्तीह पत्तने । धर्मिष्ठः श्रेष्ठयतस्तस्याग्रे बमोऽनुदयाद्रवेः ॥ 256 ॥ चरित्रम् इत्याऽऽलोच्य गता गोपाः कुनिकस्यान्तिकं क्षणाद् । न्यवेदयच्च तं सर्व वृत्तान्तं ते तपस्विनः । / 257 ॥ तच्छुत्वा सत्वरं तत्र गत्वा लात्वा च कुश्चिकः । समारोप्य तमानषीद् गृहं सस्नेहचर्मणि ? ॥ 358 ॥चिकित्स् न्यवेदयच तत्रत्य-तपस्विभ्यस्तदीयकं । वृत्तान्तं तेऽप्यभाषन्त यन्नः कृत्यं वदाऽऽशु तत् ॥ 259 ॥ सोऽबोचन्मे गृहेऽप्यस्ति वस्तु तैलातेऽखिलम् । तच्चेह धनप्रवर-श्रेष्ठिसद्मनि विद्यते । / 260 ॥ ष्टिना सा तत्पुत्र्या भट्टकाख्यायाः कृते कृतमतो द्रुतं । गत्वाऽऽनयत तल्लक्ष-पाकाख्यं भो म्ह्र्स्स्य्ः॥ 261 ॥ एवं विदध्म इत्युक्त्वा ययुस्ते श्रेष्ठिनो गृहम् । अच्चकारितभट्टा सा नत्वा तैलं व्यहारयत् ॥ 262 ॥ आनयना तत्कुश्चिककरे तैल-मर्पयित्वा च साधवः । जग्मुः स्ववसतिं सोऽथ चिकित्सामकरोन्मुनेः ॥ 263 ॥ दिनैः कतिपयैरेव स साधुस्तेन सादरं । तथाऽकारि यथा योग्य-स्तपसः प्रागिवाऽभवत् ॥ 264 ॥ अत्रान्तरे जगद् दृष्ट्वा दुर्जनेनेव पीडितं । ग्रीष्मेण सज्जनाऽऽकारा प्रावृट् प्राजित् क्षणात् ॥ 265 ॥ यस्मिन् विद्युचमत्कार-लोचनोन्मीलनैरलं । किं मृताःप्रोषिता नो वा पश्यतीवेति नीरदः ॥ 26 ॥ यत्र दुरात् समालोक्य नीलं जलदमुद्भटं । हन्तुं यमोऽयमेतीति शकते प्रोषितस्त्रियः । / 267 इदृक्षलक्षणे काले प्राप्ते स्त्त्वाऽऽकुलामिला। निरीक्ष्य स मुनिस्तस्थी कुञ्चिकाऽगार एव हि ॥ 268 ॥ RECEMECHEREHEKECE Page #27 -------------------------------------------------------------------------- ________________ RIAGEAAAAAUna कुश्विकोऽप्यनिशं तस्य परिचर्याचिकीर्षया । मन्यमानः कृतार्य स्वं पर्युपास्ते स्म तत्कौ ॥ 269 ॥ अन्यदा व्यसनाऽऽघात-स्वतनूजभयादथ । मुनेः संस्तारकस्याऽधो धनं तेन न्यधीयत !! 270 ॥ स्थाप्यमानं च पुत्रेण दैवयोगादश्यत । क्वचित्स्थितेन तद्रव्य-मलक्ष्येण धनार्थिना ॥ 271 ॥ ततोऽसौ चिन्तयामास प्रायस्तातेन मद्याद् । निखातमेतदत्राऽस्य रक्षायां सत्तपस्विनः ॥ 272 ॥ न चैते कस्यचित्सत्कं व्यापारं कुर्वते भुवि । स्वाध्यायादिक्रियाकाण्डे नित्यं व्याकुलमानसाः ॥ 273 ॥ अतो लास्याम्यहं ताते बहिर्गेहाद् विनिगते । प्रस्तावमनया बुद्धया न्यभालयदहर्निशम् । / 274 ॥ वेला लब्ध्वाऽन्यदा तेन जगृहे पश्यतो मुनेः । न किञ्चिदूचे तेनासा-वहो मध्यस्थता सताम् ॥ 275 / / वर्षाकाले व्यतीतेऽथ पृच्छमर्षिः स कुञ्चिकं । पुनश्च स्थापयन्नेवम-भाष्यत स भक्तिमान् ॥ 276 ॥ श्रमणानां शकुमानां भ्रमराणां तथैव च । शरद्घनानां गोष्ठाना-ममित्या वसत्तिः स्मृता ॥ 277 ॥ स्थित्वाप्यस्माभिरादेश्यं कुरु धर्ममुपासक । स त्वया क्रियते वातो यास्यामः स्वार्थसिद्धये ॥ 278 ॥ ततस्तं निश्चयं ज्ञात्वा कुश्चिकोऽचिन्तयत्तदा । निभालयामि तत्स्थानं निखातं यत्र तद् धनम् ॥ 279 ॥ इति संचिन्त्य वेगेन तत्स्थानमुपगम्य च । निभालयितुमारेमे व्याकुलेनाऽन्तरात्मना ॥ 280 ॥ तदपश्यन्गतप्राण-श्चिन्तयामास संभ्रमाद् । अदृष्टमुद्राऽऽघातः कुतोऽयं सहसाऽपतत् । 281 / / Page #28 -------------------------------------------------------------------------- ________________ मणिपति चरित्रम् ॥ 13 ॥ SECASEARCCECAR व्यन्तररपहृतः किं (नु) किं नु चौरैरगृह्यत ! आहोश्विदहमेव हि न पश्यामि विमूढधीः ॥ 282 ॥ उत लातमनेनैव साधुना किं च भाग्य्त्ः। पातालमाविशद् द्रव्यं येन नो दृश्यतेऽधुना ॥ 283 ॥ धिग्मां पापकर्माण योऽपापे पापमीदृशं । सन्मुनो चिन्तयाम्युच्च-धनाऽदर्शनमूढधीः ॥ 284 ॥ अहो ! वैरूप्यमर्थस्य प्रत्यक्षं दृश्यते क्षितौ । यदर्थ शङ्कते चेतो-'शनीयजनानपि ॥ 285 ॥ ततोऽसौ कुश्चिकः कृत्वा विकल्पानिति bhuurishH। जानानोऽप्यर्थमीदृशं मुमोह धनहानितः ॥ 286 ॥ भूयोऽपि स्वास्थ्यमासाद्य मुनेः pazya vicessttitm| iti क्लिष्टान्तरात्माऽसौ साध्वन्तिकमगाद् द्रुत्म्॥28॥ गत्वोवाच मुने ! यत्ते प्रत्यक्षं निहितं मया । रिक्थं पश्यामि तनाऽहं केन तल्लातमुच्यताम् । / 288 ॥ मुनिर्जगाद भोः श्रेष्ठिन् यद्यत् पश्यन्ति साधवः । शृण्वन्तिवा न कस्मैचि-त्तत्तदाचक्षते क्व्चित्॥289॥ तेनाऽभाणि रुषा भिक्षो ! चिराज्ज्ञातं मयाऽधुना । यादृशः करिपोतोऽसौ ताशस्त्वमपि स्फुटम् ॥ 29 ॥ तथाहि-अस्त्यनवरतविगलदमलबहलमदसालललोलाऽलिपटलकलकलाऽऽकर्णनोद्भूतभूरिसंरम्भद्विरदनिकरपातितोत्तुगतरतरुविसरगलितरसकषायितसकलजलाऽऽपूरा, विकसितबकुल-कुरषकातिमुक्तक-सहकारादितरुविसरसुरभिप्रसवगन्धलुब्धभ्रमभ्रमरझंकाराऽऽमोदितोभयतटरममाणकिन्नरविलासिनीश्रवणकोटरा, सरस. निजयुवतिचाटुकरणपटुतररथचरणसदृशाऽभिधानप्रभृतिविविधविहगगणोपसेविता, असटितविटापितटभूमिका Page #29 -------------------------------------------------------------------------- ________________ भागीरथी नाम म्हाप्गा। या च-नरकरिपूरस्थलीव विमलकमलाऽऽकरविराजिता, प्रोषितप्रतियुवतिरिव विविधविभ्रमरहिता, रामायणकथेव राम-लक्ष्मणोपलक्षितपदा, मनसिशयसंतापतापितवनितेव बहलचन्दनधवलकुचा, सुतनयपुरुषसंहतिकरिव सुलभश्रीफलोपेतसकलदिग्विभागा, कैलासशिखयुपरिभूमिकेव नृत्यत्सचन्द्रककलनीलकण्ठा, रजनीगगनलक्ष्मीरिव चलन्मीन-मकरोपशोभिता, दशशतनयनमूतिरिव पवित्रकरसहिता, किंबहुना ? . गम्भीराऽऽवर्तनाभीका चक्रवाकपयोधरा । पद्माऽऽननाङ्गनेवाऽलं सर्वलोकमनोहरा ॥ तस्याश्च-बहलतरतीरतरुवरनिकरमध्ये समदतरुणीकरेणुकाऽन्तःपुरपरिवृतः, अपहिरदोपशमकरणपटुतरवीर्यविभव इभराजः प्रतिवसति स्म्। स च समुत्पन्नमात्रान् एवाऽऽत्मीयपोतकान् 'माऽभूवन्मदन्तःपुरकामयिता' इतीर्थया व्यापाद्यामास्। अथाऽन्यदा तस्य संबन्धिन्येका करेणुगर्भवती वभूव, ततस्तया पटुप्रज्ञया समचिन्ति: 'यद् बहवो मद्गर्भसंभूताः कलभका अनेन पापकर्मणा व्यापादिताः, अत इदानीमेनमध्येकान्ते तावत् कश्चिद्रक्षामि' इत्येवं विचिन्त्य रचिता कपटेन चरणखञ्जिता, ततो न बभ्राम विभ्रमेणाऽसंभ्रान्तयूथपतिना:सह, न जग्राहतग्रतः समग्रमासम्, न पपौ पिपासिता पयः, यूथपतिस्तु न शक्नोति वराकिणी शीघ्रमाऽऽगन्तुमिति प्रतीक्षांचक्रे: 'मा चारपरक ACEAECECRECORREna Page #30 -------------------------------------------------------------------------- ________________ य रिवर: निभालयति स्म विलय महर्मुहः, विततार स्वयमेवोक्षिप्याऽनुरागवशविवशतया कच- पणिपति त लम्, तथाप्यसावन जिल्लाय तो चेष्टां नरभ्याज, तावद्यावत् स करिबरो निर्वेदात्तद्गतव्यापारं वा॥14॥ ढमढवान् |त्तोऽसाव्न्य्दा गजब विगाममोपयोऽयहबुद्धिथाऽऽधिपस्य' इति संचिन्त्य प्रसवसमये निर्नाथता चिहुं तृणपूलं शिरस्याऽऽधाय पूर्वमेव करजगाम उत्पसाऽऽधमम् ततन्तापप्तरपि निर्माथा बराकिन्यस्माकं शरणमुपागता इयमिति संचिन्त्य रक्षिता, यत्तेन तावधा. निरकरनिकराऽपरचारिहरीरकं. सकल लक्षणोफ्लक्षितमर्भकम् । ततोऽसौ 'अहो !! hastirasnametad'ityatizayamuditamAnasaistApasakumArakaiH सुतरां पाल्यमानी ववृद्ध य्थासुख्ल्म्। अन्यदा लीलया तत्र tApasakumArakA~stAn मृन्मयकलशकैः सुरसरित्सलिलमानीय निजाऽऽश्रमवृक्षकान् सि. श्रतोऽवलोक्य असावपि गजकलभकस्तैरेष सार्घ कराऽऽनीतनीरनिवहन तान् सिषेच, चिक्रडि च विचित्रचारक्रीडाभिस्तापसकुमार इव । नमस्तामीदृशीं चेष्टामवलोक्य तस्य यथार्थ 'संचन' इति नाम च्क्रुस्ताप्स्कुमार्काः। एवं च गच्छत्सु दिनेष्वपरन्तिदलनसमर्थामसौ योवनश्रियमचिरेणासादितवान् । साऽपि तन्माता करेणुका 'माज्ञासीत् स पाप्मा मामत्र स्थिताम् ' इति संप्रधार्य प्रसवाऽनन्तरमेव यूथाधिपाऽन्तिकमगादिति । अन्यदा तेन सेचनकेन जहुकन्यासलिलपानार्थमुपगतवता daivayogenA'daya'sau यूथाऽधिपतिः, ततस्तदर्शनेन स REABchana %ESAGAR Page #31 -------------------------------------------------------------------------- ________________ कुश्चिकश्रेष्ठिनो FACAAAAbakhAna मुद्भूतरोषकषायितलोचनयुगल: 'कोऽयमपरो मयि प्रभवति प्रभूयते?' इतिदवलेपवशविवशो यूथाधिपेन सार्ध योडमारेभे, ततोऽतिकर्कशदशनाघातैयौवनोहततया तेनाऽसौ जरन्मतङ्गजः स्वकीयजनको, झटित्येव त्याजितःप्राणान् अधिष्ठितं करेणुकाऽन्तःपुरम्, चिन्तितं चानेन-किलाऽहं जनन्या कूटप्रयोगेण तापसाऽऽश्रममामत्य यूथाधिपभयाद्रक्षित इति श्रूयते, अतो अन्याऽप्येवं मा कार्षीदिति कृतमतिर्यभञ्ज तं taapsaashrmmsau| ततस्तं तादृशं चेष्टितं सेचनकस्य निरीक्ष्य सक्रोधं तैस्तापस: 'पश्याऽहो !! पापस्य विलसितं, यैरेवाऽस्माभिरियतीं कोटिमाढौकितस्तानेवाऽस्मानाऽऽश्रमभंसनादिना दुर्जन इव कृतघ्नः कथयति, अतस्तथैनं विद्ध्मो यथाऽस्मदाऽऽश्रमभंसनफलमिहैव जन्मनि उपभुङ्क्ते' इति संचिन्तयद्भिः-सुरभिपुष्प-फलानि प्राभृतमादाय राजगृहं नगरमागत्य श्रेणिकराजा नाम्ना महिपतिरदर्शि । तेनाऽपि सन्मानपुरस्सरमभिदधिरे-'भो! भो!तपस्थिनः ! किमागमनप्रयोजनमिह भवताम् ?' तैरुक्तं-'राजन् ! भवानेवाऽश्रमगुरुस्तावत् साक्षादीक्षणीय इति प्र. थम प्रयोजनं, तथा यदत्र जगति किञ्चिद्रत्नमुत्पद्यते तत्किलाश्रमगुरोर्भवतीति श्रूयते, अतोऽस्माभिरटव्यां प्रकरमहिमाऽभ्रशुभ्राम्रविभ्रमो भ्रमद्गन्धहस्ती समदर्शि, स च युष्मद्ग्रहाऽहों, यदि गृहीतुं शक्यते गृयतामि। ति द्वितीयप्रयोजनमिति ॥ तदाऽऽकर्ण्य प्रचुरतरप्रमदभरनिर्भरेणाऽभ्यधायि श्रेणिकनरपतिना-'भो ! भो महर्षयः ! चार्वनुष्ठितं भव GIRRORNSRSHASTRI स्ति Page #32 -------------------------------------------------------------------------- ________________ 1 चरित्रम् मणिपति द्भिर्यदागत्य रत्नोत्पत्तिरस्मभ्यं निवेदिता, तनुचित यूयं, वयं तु तडरणं प्रति यतेमहि' इत्यभिधानः समुदति 18ष्ठदाऽऽसनावनिपतिः, प्रगुणितं गन्धहस्तिग्रहण्यायोग्यं साधनं, ततो जगाम झटित्येव तं प्रदेश, विरचितो वा॥ 15 ॥ रिवन्धनप्रयोगः, किंबहुना ? गृहीतोऽतिनिपुणपतिसमन्वितः पुंभिरसो सेचनककरेणुः, आनिन्ये राजगृहपत्त नं, बबन्धे दृढतराऽऽलानस्तम्भे, तुतुदेऽतिशीतांकुशपहारैरविनीततामाचरन् । ते पुनस्तद्ग्रहणमुदितमानसाः प्रत्यहं तत्समीपमुपगम्य सोल्लण्ठं जजल्पुः-भो ! भोः !सेचनक! कीदृशी तवेदानीमीयमवस्थाऽस्मदाश्रमभंसनोद्भूतकटुकफलोपभोगिनो वर्तते ?किं न स्मरसि सरसिजनिजरमणीविलासितानाम् ? न ध्यायसि सिद्धसिन्धूपकण्ठतरुगहनस्वेच्छाविहाराणां न चिन्तयसे शुचिशिशिरजलपरिपूर्णसुरसरित्सलिलमज्जनानामिति ? ततस्तदाऽऽकर्णनसमुपजातकोपपटलान्तरितलोचनयुगलः सेचनको निहन्मि एतान् अशेषान्, अहमे भिः पापैशदृशीमवस्था प्रापितः' इति रौद्राध्यवसायः सहसा त्रोटयित्वा बन्धननिगडं, भक्त्वा चाऽऽलानस्तम्भ, चूर्णयनभ्यर्णचरं महर्षिवृन्द, प्रविवेश महाऽटवीम् । ततः पुनरप्यनुपदमेव प्रधावितो वसुधाधवस्तजिघृक्षया । सोऽपि सेचनकमतङ्गजः किल देवताऽष्ठितवपुरासीत्, ततस्तया देवतया हितबुद्धया तस्मै न्यवेदि-भद्र सेचनक ! त्वयाऽन्यजन्मन्येवेश कर्माऽकारियेनास्य श्रेणिकनर -04- ACAE3%A5 आ - CA Page #33 -------------------------------------------------------------------------- ________________ RECAREAna पतेर्वाहनेन भवितव्यम्, अतो पलान् मोटिकयाऽपि त्वामेष समाक्रम्य वाहयिष्यति, इति मत्वा स्वत एव गत्वाऽऽलानस्तम्भ भजस्व, येन सकलकरिवराणां मध्ये जयपताकाभाग भविष्यसीति । ततः सदुपदेशोऽयमिति कृतमतिः सेचनकस्तचनाऽनन्तरमेव जगाम पुनर्नगरं, स्वयमेवाऽऽगतमवलोक्य प्र. मुदित्व्द्नैलोकैनिवेदित्ण् भूभुजे-देव ! असी हस्ती स्वयमेवाऽऽगतो गेहमास्ते, तदिदं श्रुत्वा देवः प्रमाणम् । ततःगिकनरपतिना स देवाधिष्ठितोऽयमवश्यं मतङ्गजा, अन्यथा कथं स्वयमेवाऽऽगच्छेत् इति प्रमभरनिर्भरेणाऽऽग-य महामहिमाकरणपुरस्सरं स्थापितोऽसौ समस्तहस्तिस्तोमस्य मूर्नोति। तन्मुने ! यथाऽसौ सेचनकस्तैस्तापस रक्षितो वर्धितश्व, तथा तेषां महर्षीणामपकारं चकार, एवं भवानपि तथा मया इमशानमध्यदवदहनदग्धदेहः स्वगृहमानीय प्रगुणीकृतस्तथापि कृतघ्नतया मदीय एवार्थे लोभं गतः । इति हस्तिकथानकम् ॥ * तत्त्वा तत्त्ववित् प्राह महषिर्भद्र ! नेदृशं । वक्तुं युक्तं महापुंसां विशेषेण भवादृशाम् ॥ 291 ॥ किं नाऽश्रावि त्वया पूर्व सुस्थितो योनकस्तथा । धनदः सुव्रतश्चैव शिवाख्यः पञ्चमो मुनिः । / 292 ॥ येनैव कुश्चिकश्राद्ध ! ब्रूषे nishngkmaansH। तद्यजिनमताभिज्ञान ध्यातुमपि जानते ॥ 293 ॥ तथा हि-ख्यातं मगधदेशे पुरं राजगृहाऽभिधम् । तत्र श्रीश्रेणिको राजा जिनधर्मपरोऽभवत् ॥ 294 ॥ Page #34 -------------------------------------------------------------------------- ________________ मणिपति ॥ 16 ॥ RECASIA तस्यापि रूपसौन्दर्य-युक्त भार्ये ब्भूव्तुः। वर्ये वर्यकुलोत्पन्नसुनन्दा-चेल्लणाभिधे ॥ 295 ॥ नन्दायास्तत्र पुत्रोऽभूद् यथार्थाऽऽख्योऽभयः सुधीः। ज्ञात्वा तदाक्ष्यमीशेन स चक्रे स्चिवाऽग्र्न्नीः॥296॥ अथाऽन्यदा महावीर-स्तत्रैत्य समवासरत् । ज्ञातप्रवृत्तिर्वीशो वन्दनार्थ जगाम च ॥ 297H ॥ अभिवन्य भावतस्तं nisssaadaa'vniishvrH| संसारसागरतरी-मश्रौषीद्धर्मदेशनाम् ॥ 298 ॥ एका कुष्ठी तदा स्वामि-पादौ देहरसेन हि । व्यलिम्पत् मुहुरत्यर्थ पश्यतोऽपि क्षमा भुज्ः॥ 299 ॥ तथा क्षुते जिनेनौचै-म्रियस्वेत्यवदत्ततः । रुष्टेन राज्ञा वध्यश्चा-'ऽदिष्टो व्योमोत्पपात स्ः॥30॥ तचरित्रं ततः पृष्टो raajnyaa'vocnjineshvro| ददुराकस्य देवस्य कथां तत्र सविस्तराम् ॥ 301 ॥ नत्वा प्रभुं निवृत्तः सन् श्रेणिकोऽदृशदध्वनि । सत्साधुं धीवराऽऽकारं साध्वीमुदरिणी पुनः । / 302 ॥ तथापि जिनधर्मात्स यकम्पितमना नृपः । प्रत्यक्षाभूय देवेन ददुराकेन तुष्टुवे ॥ 303 / / धन्यस्त्वं यो मघोनाऽपि श्लाधितः सुरपर्षदि । बहुधार्मिकघरिच्या-मनुश्रेणिकमाहताः । 304 ॥ अतोऽहं त्वत्परीक्षार्थ-मागत्य कृतवानिदं । धर्म स्थैर्यातिमेरुस्त्वं युक्तमुक्तोऽसि भूपते ॥ 305 ॥ इत्युक्त्वाऽष्टादशवक्र-हारं वै गोलके तथा । समर्प्य श्रेणिकायाऽथो-वाचं वाचमिमा पुनः ॥ 306 ॥ योऽमुं संधास्यते.हारं त्रुटितं स मरिष्यते । इत्युदोर्य तिरोऽधत्त-स्वप्नदृष्ट इवाऽमरः ॥ 307 ॥ Page #35 -------------------------------------------------------------------------- ________________ आआआआआआआआआड Ka: श्रेणिकराज्ञाऽसौ दिव्यहारोऽन्यदा ददे । चेल्लनायै महादेव्यै स्नेहोत्कर्षपुरस्सरम् ॥ 308 ॥ कीटागोलकयुग्मं च भ्राजमान स्व्तेज्सा। दिव्यं देव्यै द्वितीयस्यै नन्दाख्याय व्यतीर्यत ॥ 309 ॥ तद्गृहीत्वा या सेज्य किमु योग्याशः । दानस्येति वदन्याऽग्रे स्तम्भे प्रस्फोटितं रुषा ॥ 310 ततो निर्यातमेकस्माद् दिव्यं कुण्डलयोयं । जोमयुग्मं द्वितीयात्तु महर्ष पयत्तत्तत् ॥ 11 ॥ सभिरीक्ष्याऽमरं क्षौम-कुण्डलद्वितयं वरं । बनाये गा देवी भूपैतन् मम दीयताम् ॥ 32 राज्ञोक्तं देवि ! यत्सारं तत्तेदायि मया किल । यत्तु बालोचितं वस्तु नन्दायै तदवज्ञया ॥ 13 ॥ सन युक्तं तवेक्ष-मपि चिन्तयितुं मिये ! / किमु वक्तुं विरुहार्थ ? न वदन्ति हि स्द्गुन्नाः॥314॥ चेल्लणा प्राह सासूयं किमेभिधूत्भास्सितैः। यद्येतन्मे न दास्ये त्वं ततोऽवश्यमहं म्रिये ॥ 15 ॥ ताछुत्वा भूभुजामर्षा-दभ्यधायि मनस्विनि ! / यत्तुभ्यं रोचते किञ्चित् तदहाय विधीयताम् ॥ 316 ॥ ततोऽतिकोपवेगेन वेपमानपयोघरा । देव्युत्थायाऽऽरुरोहोचैः प्रासादस्य गवाक्षकम् ॥ 317 ॥ क्षिपाम्याऽऽत्मानमित्येव-मध्यवस्य निरीक्स्सित्म्। अधस्ताद् भूतलं यावत् तावत् तत्र व्य्लोक्य्त्॥18॥ मिण्ठं तथा वरारोहं मन्त्रयन्तं शनैः शनैः । महासेनाख्यया साध वेश्ययाऽऽकु नेतसा ॥ 19 ॥ तभिरीक्ष्य तयाऽचिन्ति किमेतान्यत्र सांप्रतं ? / मन्त्रयन्त्यथवा ताव-च्छृणोम्यालापमादात् ॥ 320 ॥ Page #36 -------------------------------------------------------------------------- ________________ मणिपति SATABASI इत्याऽऽलोच्य गवाक्षस्था तेषां निभृतभाषितम् । आरेभे श्रोतुमेकाना मरणार्थ समुथता ॥ 321 ॥ वेश्ययाऽऽभाणि कान्ताऽय स्र्वाऽल्न्ग्कार्भूस्सिताः|दास्यो यास्यन्ति क्रीडार्थ-मुथानमिति गीय्ते॥32shkssaa तन्मे चम्पकमाला त्वं देद्यतो राजकुचराद् । उत्तार्य येन तां प्रात-रामुच्यान्यां जयाम्यहम् । / 323 ॥ पाहारोहः पिये ! राजा जानीते यदि मालिकां । दत्तां तुभ्यं ततः प्राणान् गृहात्यारटतो मम ॥ 324 ॥ सा प्राह दासीनां महे मयं प्रदास्यसि । यदि चम्पकमालां त्वं ततस्त्यक्ष्यामि जीवितम् ॥ 325 ॥ मिण्ठेनोक्तं वरारोह मादन न गृयते योऽसौ कार्कश्यतो पायो पाह्मणेनेव किंशुकः ॥ 329 ॥ उत्तरापथजातेन किलैकेन विजन्मना । देशान्तरगतेनेक्षा-चक्रे पुष्पितकिंशुकः ॥ 327 ॥ दृष्टवा मुग्धबुद्धित्वात् पयचिन्ति द्विजन्मना । अहो!! चारूणि पुष्पाणि दृश्यन्तेऽस्य त्रोस्त्रान्॥2॥ मम देशे च नास्त्यस्य संभवः पादपस्य च । अतोऽस्य बीजमादाय स्वकं देशं ब्रजाम्यहम् ॥ 329 ॥ इति संचिन्त्य तद्वीजं नीतवान विषयं निजं । गतमात्रो बिजस्तत्र वाटिकायां मुदाऽवपत् ॥ 13 ॥ प्रत्यहं च सिषेचाऽसौ परित्यक्ताऽपराक्रियः । वर्णात्यप्रसवोत्पति-कांक्षया tdgtshrmH॥1॥ क्रमेण निर्गता रक्त-प्रवालाकुलितस्तरुः । बभूव भूषयन् सर्वी वाटिकां विप्रहर्षकृत् ॥ 332 ॥ ततोऽत्य पुनः सेक्तुं प्रसवाऽऽशावशीकृतः । आरेभेतं तरं किं हि नाऽऽशया कार्यत जनः ॥ 25 ॥ Page #37 -------------------------------------------------------------------------- ________________ आ सथापि सोऽधिपः सेकात् स्निग्धमूलो न पुष्यते । प्रायशः सुमना नैव जहात्मा स्नेहतो भवेत् ॥ 334 ॥ ततोऽतिरोषतस्तना-'धस्तात् प्रज्वलितः shikhii। तबशाद्रूक्षतां प्राप्यस शाखी पुष्पितों द्रुतम् ॥ 35 ॥ 4 एवं पथ्यमपि प्रोक्ता यथेषा न निवर्तते । असद्ग्रहात् ततः पथ्यं स्वस्य कार्य किमेतया ? - ॥ 336 ॥ किंच-यः स्वस्य कुरुते पथ्यं परैरपि स पूज्यते । यथेह ब्रह्मदत्तेन वस्तः कनकमालया ॥ 337 ॥ वरारोहोऽभ्यधास्कोऽयं ब्रह्मदत्तोऽभिधीयतां । स प्राहाऽऽकर्णयकामा यदि तेऽस्ति कुतूहलम् ॥ 338 ॥ पश्चालदेशमध्यस्थः काम्पिल्यनगराश्रयः । श्रीब्रह्मदत्तनामाऽसीद् भारतक्षेत्रनायकः ॥ 339 ॥ सोऽन्यदाऽऽरुह्य चार्वश्वं प्राभृतागतमुखहन् । निर्ययावन्वितो भूपै-रश्ववाहनिको प्रति ॥ 340 ॥ ततोऽज्ञातस्वभावत्वाद् दुन्तित्वाच भूप्तिः। अश्वेनाऽऽनीयत वेगाद् अव्याहृत्य महाटवीम् ॥ 341 ॥ आगत्य पृष्ठतः सैन्यैरानीतः स्वं पुरं पुनः । ततो देव्या रजन्यां स पपृच्छे शयनस्थितः । / 342 ॥ राजन् अश्वहृतेरद्य किं दृष्टं किंचिद्भुतम् । भवद्भिरटवीमध्ये किं वा नेति निवेद्यताम् ॥ 343 ॥ तेनोचे दर्शि साऽवोचत् किं तेनोक्तं निशम्यताम् । अद्यातो देव्यहं नीतो दुष्टाश्वेन महाटवीम् ॥ 2444 यस्यां हि-क्वचिद्गुञ्जन्ति जन्तुकर्णकोटरपाटनपटुना निनादेन तरलतरलागूलतलदलितभूतला हरिणाऽधिपतयः, क्वचिद् गर्जन्ति जर्जरिततरमतियहलमदजलमलिनकपोलतलाः करिनिकराः, क्वचिद्युध्यन्ते परस्पर नगराश्रयः । श्रीस माहाऽऽकर्णका क्न्क्माल्या। AAAAE% आमान Page #38 -------------------------------------------------------------------------- ________________ चरित्रम् मणिपति ॥ 18 ॥ करनाल SAXAAAAAAA मिलद्गवलयुगलोज्वलत्स्फुलिङ्गभीषणा महिषविसराः, क्वचित खनन्ति खरतरचण्डतुण्डविदारितधरणितला मुस्तास्तोमं वराहसमूहाः, ववचित्तिष्टन्ति कीचकवनस्खलितबालविच्छेदकातरा निश्चलाङ्गाश्चमर्यः, क्वचिदासते सततगतिवशचलिततरुकिसलयादपि वेपमानशरीरका रोमन्थयन्त्यः कुरङ्गनिवहाः । तस्यामहं महाटव्यां देवि tenaa''shuvaajinaa| नीत्वैकाकी निनिक्षिप्तः कुमार्गणेव देशिकः ॥ 345 / / ततः श्रान्तस्ततस्तत्र समुतीर्य पिपासित्ः। दिनु चक्षुः क्षिपन् क्षिप्रं दृष्टवान् सजलं सरः ॥ 346 ॥ तच कीरशं? विपैकपकजाननं तदाऽऽश्रितालिलोचनं । रथाङनामसत्कुचं lasattaragayATuka.m // 347 // सुशस्यरोमराजिकं सुहंसनूपुराऽरवं । तरङ्गशैवलांशुकं जलावपूरमाश्रयम् । / 348 ॥ विशिष्टदृष्टिलोभनं मनोरहराङ्गसङ्गमं । प्रसमचारुदर्शनं वरागनीघसंनिमम् ॥ 349 ॥ ततस्तत्र सरस्यश्वं पाययित्वा पयः पुन्ः। तत्तटस्थे वटे बद्ध्वा स्नानार्थ देव्यवातरम् । / 350 ॥ हृदयं सञ्जनस्येव तज्जलं निर्मलं प्रिये । गुरोरिव वचः शीतं पथ्यं जिनवचो यथा ॥ 351 ॥ स्पर्शमात्रत एवोच्चै-रखिलानीन्द्रियाणि नः । प्राजिहदचकोराक्षि ! क्षणादेव मनस्तथा ॥ 352 ॥ ततः कृत्वा जलक्रीडा-मुत्तरीतुं कृता मतिः । यावत्ताव' या तत्र नागकन्याऽदृश्यत ॥ 53 ॥ तां विलोक्य मयाऽचिम्ति धौतान्धः praaysho'bhvd(?)| एननिर्माप्यतेनाऽसौ न के स्वविलासिनीम् ॥ Page #39 -------------------------------------------------------------------------- ________________ हारकथा नकम्. CINERIEGISTEREST एवं संचिन्तयत्येव मयि सा स्र्स्स्त्तो। निर्याता तत्तटस्थस्य वटस्याऽयो व्यवस्थिता ॥ 355 ॥ ततश्च तत्क्षणादेव तस्मान् न्यग्रोधपादपाद् । उत्तीर्य गोनसः सर्प-स्तत्समीपमुपागमत् ॥ 356 ॥ कन्यारूपं परित्यज्य नागिनीरूपधारिणी । तेन साधं ततो भोगानसौ भुक्तवती मुदा ॥ 357 ॥ तत्ताहक चेष्टितं दृष्ट्वा पर्यचिन्ति पुन्र्म्या। धिक् स्त्रीणां चेष्टितं येन प्रसक्तैदृशीदृशि ॥ 358 ॥ अयुक्तं कार्यमेताभ्या-मारल्धं पुरतो मम । यतोऽतो निग्रहं कर्तु-मेतयोयुज्यते मम ॥ 359 ॥ धर्मश्चाऽयं नरेन्द्राणां यदुष्टानां विधीयते । निग्रहोऽत्युप्रदण्डेन शिष्टानां प्रतिपालनम् । / 360 ॥ इति ध्यात्वा सरोमध्यान् निर्गत्य दयिते मया । तत्कशैस्ताडितं बन्दं तावद् यावत् प्रमूर्छितम् ॥ 36 ॥ प्रस्तावेऽत्राऽतिवेगेन मां mdshvpdaa'nugaa| पताकिन्याऽऽपतत्तत्र श्रीरिव न्यायशालिनम् ॥ 362 ॥ तत्राऽऽकुले मयि क्षिप्रं मनाक तल्लन्धचेतनम् । उत्थाय मिथुनं क्वापि गतं न ज्ञायते प्रिये ! ॥ 36 ॥ ततोऽहमपि वाहिन्या सार्धमागतवान् निज । पुरमेतन् मया कान्ते । वने दृष्टमहोऽद्भुतम् ॥ 364 ॥ श्रा एवं वृत्तान्तमावेद्य प्रियायै वासवेश्मनः । शरीरचिन्तया भूपो bahirnigatavA~stadA // 365 // तस्मिन् शरहिवा-सहक्कान्त्या दिशो दश । द्योतयन् ददृशे राज्ञा पुरो नागकुमारकः ॥ 366 ॥ प्रणामपूर्वकं तेन राजन् ! विजयतामिति । ब्रुवतोक्तं भूपते ! वः समीपे वयमागताः ॥ 367 ॥ Page #40 -------------------------------------------------------------------------- ________________ मणिपति ॥ 19 ॥ मकम् राज्ञा कोऽयमायातः कस्मादेवेह केन च । कार्येणेत्येवमालोच्य प्रोचे ब्रूहि प्रयोजनम् ? ॥ 368 ॥ स प्राह भूप ! युष्माभि-र्याऽसावध सरस्तटे । नागिनी ताडिता तस्याः bhrtaa'smiityvdhaarytaam|369|| critrm| तयाऽऽगत्य रुदत्योक्तं नाथाऽहं त्ययि भर्तरि । ब्रह्मदत्तेन नीतोचइ-रवस्थामीहशीं किमु ? ॥ 370 ॥ धारकथामयाऽभाणि किमर्थस्त्वं दयिते ! तेन ताडिता कथ्यतां येन तस्याऽहं दर्पशान्ति करोम्यलम् ॥ 371 ॥ तयोक्तं श्रूयतामद्य त्वत्पादिगमं सरः । क्रीडाथै तत्र दृष्टाऽहं तेनाऽश्वापहृतेन भोः ॥ 372 ॥ ततो मद्दर्शनादेव विडोऽसौ मन्मथेषुभिः । हृदये सज्जनो यह वचोभिदुर्जनोदितः ॥ 373 ॥ ततोऽतिव्यथमानेन तेनाऽवाचीच्छ मा प्रिये ! भर्तृत्वेनाऽन्यथा प्राणान् गृहीष्याम्यधुना तव ॥ 374 ॥ मयोक्तं पाप दुर्बुडे ! किमेवमसमञ्जसं । भाषसे किं न जानीषे स्वां जाति कुलमाऽऽकृतिम् ॥ 375 ॥ इत्यादिवचनैर्गादं प्रत्युक्तेन रुषा kshH। चेटीव ताडिता तेन निदयं त्वय्यपि प्र्भो!॥ 376 / / इत्येतद्वचनं श्रुत्वा क्रोधान्धीकृत्लोच्न्ः|ह्न्म्य्द्य् तमहं गत्वा दपिणं भूमिगोचरम् ॥ 377 ॥ इति ध्यात्वाऽऽगतो यावत् त्वत्पावं ह्न्तुमान्स्ः। तावत्कथयितुं देव्यै त्ययारी भतदीहितम् ॥ 37 ॥ ततोऽश्रावि मया सर्व बहिःस्थेनैव चेष्टितं । यावत् तस्यास्त्वया राजन् कथ्यमानं यथास्थितम् ॥ 379 ॥ यावत् क्षणात् क्षयं यातः कोपवहिर्मदाशये । तस्या वचनसंदर्भ-संधुक्षणविवर्धितः ॥ 380 ॥ ॥ 19 // SEKECESSAGESAR Page #41 -------------------------------------------------------------------------- ________________ RECENER तदिदानी क्षमस्व त्वं यन्मया भूप ! चिन्तितम् । अपापेऽपि महापापं त्वयि तदाक्यविभ्रमात् ॥ 38 ॥ अमोघं किल देवानां दर्शनं श्रूयते नृपः । यतोऽतश्चेतसोऽभीष्टं वरं याचस्व सांप्रतम् ॥ 382 ॥ राज्ञाऽभ्यधायि यद्येवं दीयतां तादृशो व्र्ः। सर्वेषां मंज्ञिना वाचो विजाने यादृशादहम् ॥ 383 ॥ तेनोक्तं ज्ञास्यते किन्तु यद्यन्यस्मै कथश्चन । आख्यास्यते तदा मूर्धा सप्तधा ते स्फुटिष्यति ॥ 384 ॥ महारकथा इत्युक्त्वा हि कुमारेण । क्षणादन्तरधीयत । भूपेनापि गृहस्याऽन्तः प्राविश्यत ससंमदम् ॥ 385 ॥ अन्यदाऽन्तःपुरस्यान्तः कारयन् मण्डनक्रियां । कस्तुरिकादिभिद्रव्ये-रास्तेस्माऽसो म्हीप्तिः॥ 38 ॥ तत्रैकया निजः कान्तो गृहकोकिलया किल । प्रोक्तः समानयैतस्मात् स्तोकं राजविलेपनम् ॥ 387 ॥ येनाऽनेन विलिप्याऽस्मि स्वं वपुः पूर्णदोहदा |s प्राह किमहं स्वस्मिन् ! निविण्णो जीविते प्रिये॥38॥4/ ततो राज्ञा परिवाय तयोरालापमीदृशं । वरप्रसादतः किञ्चि-जहसे जातविस्मयम् । / 389 ॥ सदृष्ट्वाऽभाणि देव्याऽसौराजन् ! किंहसितं त्वया राज्ञोक्तं देवि!नो किश्चिद्देव्याऽवाचि कथं न किम् । राज्ञोक्तं देवि ! मूढाऽसि न किश्चिद्धसितं मया । देव्योक्तंकान्त निहोतुं किमेवमभिवाञ्छसि ॥ 39 ॥ 6] अवश्यं यदि नो मह्य-मेतत् कथयसि स्फुटं । तत्तेऽस्मादाऽऽगसःप्राणा-सयामीस्यवधार्यताम् ॥ 39 ॥ राज्ञोक्तं त्वं सरोजाक्षि ! प्राणांस्त्यक्ष्यसि वा नवा ? | अहं तु यदि वक्ष्यामि म्रियेऽवश्यं तदा ttH393॥ CIENCE Page #42 -------------------------------------------------------------------------- ________________ मणिपति ।20॥मा RECAAAAAAA सा प्राह किं प्रभोऽलिकैः प्रतारयितुमिच्छसि । यदि स्यादेकदैव स्या-दाऽऽवयोमत्युरुच्यताम् ॥ 394 ॥ ततोऽतिस्नेहपाशेन बद्धो देवीवचोऽन्यथा । अशक्तः कर्तुमुर्वीशः श्मशानेऽचीकरचिताम् ॥ 395 ॥ तत्रैव कथयिष्यामि ब्रुवन्नेवं महीपतिः देव्या सार्य कृतस्नानो निर्ययौ नगराइहिः ॥ 396 ॥ तत्रैकयाऽजया मार्गे बस्तोऽभाणि यवोत्कराद् । मदर्थ पूलिकामेका-मेतस्मादानय प्रिय ! / / 397 ॥ बस्तेनाक्तं यवानतान् ब्रह्मदत्तस्य वाजिन्ः। चरन्त्यतो न लास्यामि रक्षकेभ्यो विभेम्यहम् ॥ 398 ॥ सा प्राह दास्यसे मह्यं न चेत् त्यक्ष्यामि जीवितं । यस्तोऽवोचन म्रियस्वाऽन्या भविष्यति मम प्रिया350 सा प्राह पश्य मार्यार्थ-मेष राजा मुमूर्षति । सांप्रतं त्वं तु निस्स्नेहो मदुक्तं न चिकीर्षसि ॥ 40 ॥ यस्तोऽब्रवीदयं भद्रे ! मूओत्यर्थ स्वजन्मनो । यो विधित्सति वैफल्यं नाह्माद्क्स्स्ल्क्स्स्न्न्ः॥401॥ इहैव जन्मनि स्त्रीभिः कार्य किचित् परं यदि । मृतस्य तु किमेताभिः श्मशाने क्रन्दनाहते ॥ 402 / / ततस्तादृशमालाप तयोराकर्ण्य भूभुजा । पर्यचिन्ति वरं मत्तो यस्तो यस्येदृशी म्तिः॥403॥ अहं स्वस्या स्त्रियो वाचा मानुष्यं दुर्लभं वृथा। कर्तुमारब्धवान् बाढ-महो!! रागस्य जृम्भित्म्॥14॥ इति संचिन्त्य तत्रैव ददे बस्ताय भूभुजा । स्वाङ्गात् कनकमालाख्या पारितोषिकमुन्मुदा ॥ 405 ॥ झटित्येव ततस्स्थानान् निवृत्तो भूपतिस्ततो । देवीमुवाच यत्तुभ्यं रोचते तत्कुरु द्रुतम् । / 406 / / Page #43 -------------------------------------------------------------------------- ________________ हारकथा PATAkara तमो यथाऽभव भूपः स भोगामा मुभाजमम् । स्वार्थ कुर्षस्तथान्त त्वं कुष्य किमेतया?407॥ यथेषा तु यं लातुं वरारोह ! न पाम्छति । नियतां तहि ते त्वन्या भवितारो प्र्खिय्ः॥ 408 ॥ इति तेषां समाकर्ण्य समालापं परस्परम् । वातायनस्थिता देवी चेल्लगाऽचिन्तपसदा ॥ 109 ॥ अहो मिण्टेन कीरज्ञ युक्तियुक्तमुदाहृतम् । मरिष्ये यद्यहं राज्ञः ततः किं हास्यते किल ॥ 10 ॥ प्रत्युतवं मृता रौद्रध्यानमध्यास्य संमृतौ । भीमायां पर्यटिष्यामि daanshiilvivrjitaa| 411 // इति संचिन्त्य सा देवी मरणाध्यवसायतः । निवृत्त्य हारसंतुष्टा भूयोऽपि बुभुजे श्रियम् ॥ 412 ॥ अन्यदा दिव्यहारोऽसौ त्रुटितो दैवयोगतः । संघातुं न च तं कश्चिद् बहुवकत्वतः क्षमः ॥ 413 ॥ स्यादा कश्चित्तथापीदं किल देवेन भाषितम् । य इमं संधास्यते हारं तस्य मूर्धा स्फुटिष्यति ॥ 414 ॥ ततोऽन्यस्मिन् दिने राज्ञा दापितः पटहः पुरा । हारं यः संघास्यत्येनं तस्मै लक्ष प्रदीयते ॥ 415 ॥ तपुत्वा मणिकारेण-केन हारः स आददे । संघातुं तस्य मूल्याध लात्वाङ्गीकृतकृत्युना ॥ 416 ॥ ततो निराकुले स्थाने स्थित्वा तेन यथाक्रमं । मौक्तिकानि समावन्यां प्राग्न्यस्तानि शनैः shnaiH॥427॥ ततो बुषिप्रयोगेण गुणान् तान् माक्षिकोक्षितान् । कृत्वा मौक्तिकरन्ध्राणां पुरतोऽमुश्चदेकतः ॥ 41 ॥ ततो माक्षिकगन्धेन समाजग्मुः पिपीलिकाः । सूक्ष्मास्तान् गुणमान्तान् गृहीत्वा tunnddshcibhiH॥419|| Page #44 -------------------------------------------------------------------------- ________________ मणिपति चरित्रतम् हारकथा जातिस्म नकम्. ख्यन्त भयोमानाऽथ सता OMERECOECERSITENCE मौक्तिकच्छिद्रमध्येन द्वितीयान्तेन निर्य्युः। तथा यदा बभूवाऽसौ हारः पूर्ववदेव हि ॥ 420 ॥ तदेव मणिकारस्य शिरः प्रस्फुटितं तथा । राज्ञेऽपितः सुतः हार शेषं मूल्यं न चापि तु ॥ 421 ॥ मणिकारोप्यसौ मृत्वा तत्रैव नगरे पुनः । वानरोऽभूत् कर्मदोषाद् भ्राम्यंश्च स्वगृहं ययौ ॥ 422 ॥ तद्गृहं तान् पुत्रादीन् पश्यन्नेव क्षणादसो । जातिस्मरणतोऽत्यर्थ मूर्छया न्यपतद् भुवि ॥ 423 ॥ स्वस्थीभूय ततस्तेन स्वज्ञानाऽथ सुताग्रतः । आलिख्यन्ताऽक्षराण्येता-न्यहं स भवतां पिता ॥ 424 ॥ तथाऽलिख्यन्त भूयोऽपि वर्णा:वः पुत्रकाः किमु ? हारसन्धानमूल्यं त-पछेषं भूभुगदानवा? ॥ 425 ॥ तैरूचे दत्तवान्नैष भूपोऽस्मभ्यं विना त्वया । तच्छुत्वा स कपी रोषात् तं हारं हर्तुमुद्यतः ॥ 426 / / अन्यदा चेल्लणा देवी, वनान्तः सर आविशत् । चेटीपटलके न्यस्य हाराघा'' भरणोचयम् ॥ 427 ॥ चेट्यप्यशोकवृक्षाऽधः पटलं मूनि निधाय तत् । स्थिताऽधः कपिना हारं तं वीक्ष्येति व्य्चिन्त्य्त्428॥ गृहीत्वा त्रोटयाम्येन-माहोश्वित् पुनवेश्मनि । क्षिपाम्युताष्टवीमध्ये नीत्वाऽदृश्यं करोम्यहम् ॥ 429 ॥ किमेभिरथवाऽलीकै-श्चिन्तितम प्रयोजन ? / पुत्रेभ्य एव नीरवाह-मर्पयाम्येष आदराव ॥ 430 ॥ इति संचिन्त्यकपिना शाखया एत्य पाणिना । जगृहेऽसौ तथा चेट्या यथा जज्ञे न शून्यया ॥ 431 / / गृहीत्वा तं ततोऽलक्ष्यो लोकैरपि शनैः शनैः । ज्येष्ठायाऽर्पितवांस्तूण हारं पुत्राय वानरः ॥ 432 ॥ ॥ र । Page #45 -------------------------------------------------------------------------- ________________ हारकथा नकम्. ACCAECEOkAjala स्नानं कृत्वाऽथ सा देवी यावद् भूषयितुं वपुः । उपचक्रमे तावत्तं दिव्यहारं स्म नेक्षते ॥ 433 ॥ पप्रच्छ चेटिकां भद्रे ! क्व हारः पटलाद् गतः । को वेह मम मज्जन्त्याः समागाद्यस्तमग्रहीत् ? ॥ 434 ॥ सा प्राह देव्यहं कश्चि-न्न जाने कोऽपि चाऽहरत् । कस्य वा त्वयि ननु स्नान्त्या मिहाऽऽग्म्न्स्ण्भ्व्॥43॥ ततश्चिरं निभाल्याऽसौ यदा त्वाप्तवती न तत् । तदा समेत्य भूपाय दीनचंता न्यवेदयत् ॥ 436 ॥ - तस्य शुद्ध्यर्थमुर्वीशे-नाऽऽकुलेनाऽऽत्मनः पुरे । पटहो दापयांचक्रे महच्छन्दन सत्वरम् ॥ 437 / / - येनाऽदर्शि महीनाथदिव्यहारः क्वचित् स्थित आख्यातु सोऽन्यथा दण्ड-स्तस्याऽकाण्डे प्तिस्स्य्ति438॥ एवमुधाषितेप्युच्चै-यंदा कश्चिन्न किञ्चन । आचचक्षे तदा राज्ञा smaadeshybhyo'bhyH|| 439 // सप्ताऽहोरात्रमध्ये त्वं यदि हारं न लप्स्यते । ततस्ते जीवितं नास्ति मत्वेदं स्वं हितं कुरु ॥ 440 ॥ तत्वा त्रिचतुष्कादि-स्थानेष्वन्वेष्टमु यमं । चक्रेभयकुमारोऽपि पित्राऽऽज्ञाभारभारितः ॥ 441 ॥ तदा च सुस्थिताऽऽचार्यो-न्वितस्तत्रागमत् पुरिं । शिव-सुव्रत-धनद-पोनकाख्यश्च साधुभिः॥ 442 ॥ तदा च सूरिणा तेने जिनकल्पं जिघृक्षुणा । पञ्चभिर्भावनाभिः स्वं येते भावयितुंतराम् ॥ 443 ॥ - कुञ्चिकोऽवोचन भगवन् भवन्ति कति भावनाः । तत्स्वरूपं च कीदृक् स्यादथो मणिपतिराख्यत् ॥ 444 ॥ तपसा सव-सूत्राभ्या-मेकत्वेन बलेन च । तुलना पञ्चधा प्रोक्ता जिनकल्पं जिघृक्षतः । / 445 ॥ . CCCCCE%ब Page #46 -------------------------------------------------------------------------- ________________ मणिपति ॥ 22 ॥ नकम्. तत्र च- बुभुक्षासहनायाऽऽया स्थैर्यार्य तदन्तरा । तृतीया कालबोधार्थ निस्सङ्गार्थ चतुर्थिका ॥ 446 ॥ शरीरबलनाशेऽपि चित्तवृत्यर्थमादरात् । पचमाऽभ्यस्यते पाह-जिनकल्पं विधित्सुभिः॥447॥ चरित्रतम ततोऽसौ सुस्थिताऽऽचार्यों भावयन सस्वभावनां । तस्यावभयशालायां sNsaarobignmaansH|| 448 // हारकथाताबाऽभ्यस्पनिरभ्यस्याः प्रतिमाः पञ्च साधुभिः । जाते महत्यपि त्रासे फिलाक्षोभ्यत्वकांक्षया ॥ 449 ॥ प्रथमोपाश्रयस्याऽन्ते वितीया तबहिः स्मृताः। तृतीया चत्वरे ज्ञेया चतुर्थी शून्यवेश्मनि ॥ 450 ॥ पश्चमी पितृषने भीमे bhysNbhrmvrjitH| vidheyeti महात्मानः प्राहुः सिद्धान्तवेदिनः ॥ 451 / / तत्र सत्त्वाच्यतुलनां द्वितीयमतिमामसौ । उपाश्रयाद् पहिः स्थित्वा सन्ध्याया प्रत्यपद्यत ॥ 452 ॥ अभयस्तु सर्वतो भान्त्वा हारवार्ता कथञ्चन । नोपलेभे यदा श्रान्त-स्तदेदं समचिन्तयत् । / 453 ॥ अहो !! नालम्भि वार्ताऽपि मया हारस्य वासराः । परिपूर्णाश्च न जाने किं विधाता shvHprmurmmaa।454|| अथवा निशि शान्ताऽऽत्मा पर्युपासे मुनीश्वरान् । प्रातस्तु भविता यत्तद् द्रक्ष्यामः किं विचिन्तितः ॥ इति ध्यात्वा जगामाऽसौ सन्ध्यायां यत्युपाश्रयम् । त्यक्ताऽलङ्कारसम्बन्धः पौषधनतमग्रहीद् ॥ 456 ॥ अत्रान्तरे झटित्येव हारस्याऽप्राप्तिखेदितम् । अभयं चन्द्रिकाम्भोभिः सेक्तुं चन्द्रः समुथयो । 457 ॥ ॥ 22 // इतश्च मणिकारस्य ज्येष्ठपुत्रेण चिन्तितं । यद्ययं ज्ञास्यते हार-स्ततोऽनर्थों भविष्यति ॥ 458 ॥ Page #47 -------------------------------------------------------------------------- ________________ हारकथा नकम् BAESAR अतस्समर्पयाम्येनं वानरायैव सत्वरम् । विचार्येति तथा चके विचारोऽन्ते शुभाय हि ॥ 459 ॥ ततोहरिस्तमादाय चिन्तयामाम तरक्षणाद् । यस्यैव स्थापयिष्यामि गेहे वध्यः स भूभुजः ॥ 10 ॥ ततश्च किंतयाऽनर्य-प्राणहत्या प्रयोजनं कृतया मे महापाप-कारिण्या पापकर्मणः ॥ 461 ॥ एष राजा किलात्यर्थ मुनिभक्तः प्रगीयते । अतः क्षिपामि तत्पाधं विचिन्त्येति स वान्र्ः॥ 42 ॥ प्रतिमासंस्थमुस्थित-सूरेयस्य गले ययौ । अथाऽगात् प्रथमे यामे प्रतिजागरितुं शिवः । 463 ॥ तसूरि दिव्यहारेण कण्ठस्थेन विभूषितं । दृष्ट्वाऽचिन्ति स हारोऽयं यदर्थ व्याकुलोऽभयः ॥ 464 ॥ अहो!! केनाऽप्यनार्येण कीटक पापमनुष्ठितं । किं कार्यमधुनेत्युर-र्याकु.लोऽगादुपाश्रयम् ॥ 465 ॥ तत्र प्रविशता तेन शिवेन भयसंभ्रमाद् । नैषेधिकीमकृत्वैव मोचेऽभयमुपस्थितम् ॥ 466 ॥ तं निशम्याऽभयेनोचे मुने ! कस्माद् भयं तव । स प्राह संस्मृतं पूर्व-मनुभूतं भयं शृणु ॥ 467 ॥ उज्जयिन्यां वणिक्पुत्रो बभुवतुः सहोदरौ । शिवारव्य-शिवदत्ताख्या-वावा परमनिर्धनो ॥ 468 ॥ ततो द्रविणकाक्षाभ्यां गत्वा सौराष्ट्रमण्डलम् । आवाभ्यामर्जितं द्रव्य-मायासैहुभिर्वहु ॥ 469 ॥ तद् दो नकुसके कृत्वा कटयां बद्ध्वा ततः पुन्ः। प्रत्यागतौ गृहं वुद्धि-र्या जाता to nishaamy॥4 // यदाऽसो मम हस्तस्थ-स्तदाऽहं समचिन्तयं । भ्रातरं हन्मि येनाऽयं स्यान् ममैव हि केवलम् ॥ 471 ॥ AEHENERAbara Page #48 -------------------------------------------------------------------------- ________________ मणिपति UraIENCE तस्याऽप्ययं यदा पाणौ तदा सोऽपीदमेव हि । ध्यातवान् पश्य पापावं कीगर्थस्य निन्दितम् ॥ 472 ॥ एवं बुद्ध्या क्रमेणाऽऽवां प्राप्तो स्वस्याः पुरो भिः। गन्धमत्याख्यवाहिन्या इदं भ्राम्य्न्म्हातिमिम्॥ तत्र क्षालयतः पादौ मम बुद्धिरभूदियम् । अहो ! पापेन कीदृशं मया पापमचिन्त्यत 474 ॥ अनर्थ ह्यर्थशब्दस्य प्रवृत्तिरिति मे मतिः । अथवा कथमीक्ष-मेतदर्थ विचिन्त्यते ॥ 475 ॥ अतोऽत्रैव महाऽनर्थ-भूतं नकुलकं इदे । क्षिपाम्येन मिति ध्यात्वा प्रक्षिप्तोऽसौ मया क्षणात् ॥ 476 ॥ तप्तो हा !! किमयं क्षिप्त-स्त्वया भात्राऽभ्यधाय्यदो । मयोक्तमस्य लोभेन त्वां हन्तुं मेऽभवन् म्तिः॥ तेनाऽनों महानेष इति क्षिप्तो महाहदे । स प्राहाऽऽसीन् ममाऽपीहा-मतिभ्रातस्तवोपरि ॥ 478 ॥ सच्चार्यकारि यत्क्षिप्त-स्त्वयाऽयं पापवर्धनः । इत्येकमानसावावा प्राविशाव मुदा गृहम् ॥ 479 ॥ ततो मात्रांहिशौचादि कृत्वाऽस्मद्भगिनी द्रुतं । मत्स्यार्थ प्रेषिता हट्टे प्राघूर्णकविधित्सया । / 480 ॥ इतश्च तिमिना देवाद् इदे नकुलकः स हि । कथञ्चिरकृत् (कथश्चन) महावेगात् तदवस्थो न्यगिल्यत । / ततोऽनन्तरमेवाऽसौ मत्स्योऽगृह्यत जालिना। विक्रतुं च समारब्ध-स्तेन हहस्य वर्मनि ॥ 482 ॥ तया च दैवयोगेन मद्भगिन्या तमेव हि । मत्स्यं कपर्दकैः क्रीत्वा गृहे तूर्ण समायये । / 483 ॥ संस्कर्तु दारयात्याऽथ तया न्कुल्कोऽक्स्स्तो। अदृश्यत निभाल्याऽसौ अकार्यके च सत्वरम् । / 484 ॥ MORNING Page #49 -------------------------------------------------------------------------- ________________ नका . ACAR तं दृष्ट्वा कुर्वतीमरू कथञ्चिज्जननी मम । अप्राक्षीत् किमिदं भद्रे ! साप्राहाऽम्ब ! न किञ्चन ॥ 485 ॥ ततोऽप्रतीत्या मन्माता यावदाऽगात्तदन्तिकं । तावत्तयाऽसिपत्रेण हत्वा मर्मणि पातिता ॥ 486 ॥ तां पतन्तों समालोक्य मातरं भुवि संभ्रमाद् । आवामपि गतौ तस्याः समीपं तूर्णमेव हि ॥ 487 / / ततोऽस्मासंभ्रमात्तस्याः सोऽकानकुलकोऽपतत् । तं दृष्ट्वा हा ! स एवाय्-मावाभ्यामित्य्चिन्त्य्त्॥488॥ यस्माद् दूरेण नश्यन्ति जन्तवः पापभीरवः । तदेव सुतरां तेषा-मग्रे गत्वाऽवतिष्ठते । / 489 ॥ अनर्थपुञ्ज इत्येवं इदे क्षिप्त्वा किलाऽऽग्ती। आवां यावन्महाऽनर्थ-कार्यभूत् सुतरामयम् । / 490 ॥ तत्क्रुध्यावोऽधुना कस्मै दृष्ट्वेक्चेष्टितं विधेः । धर्म एव परं कर्तु-मावयोयुक्तिसङ्गतः ॥ 491 ॥ इत्याऽऽक्रन्य चिरं-मर्मप्रहारगतजीवितां । दग्ध्वा च मातरं दवा भगिन्यै निजसंपदम् ॥ 492 ॥ प्रत्यपद्यत धर्मोऽय-मावाभ्यामित्थमीदृशं । सौम्य ! पूर्वानुभूतं मे तद्भयं स्मृतिमागतम् ॥ 493 ॥ तभिशम्याऽभयेनोच्चै-विस्मयाऽऽकुलचेतसा । अभाणि भगवन्नेवं प्रायोऽर्थोऽनर्थकारणम् ॥ 494 ॥ यथप्यतिप्रियो लोकै-विभवः परिभाब्यते । तथाप्यनर्थ एवाऽय-मनर्थोत्पादकत्थतः ॥ 495 ॥ निर्ययावन्ययामेऽथ प्रतिजागरितुं मुनिः । सुव्रतः सोऽपि तं दृष्ट्वा हार त्रासादकम्पत ॥ 406 ॥ महो!! महाभयं कीग ब्याण इत्यवीविशद् । ऊचेऽभयेन तन्त्वा कुत्ता साधो ! महाभयम् ॥ 417 ॥ Page #50 -------------------------------------------------------------------------- ________________ मणिपति ॥ 24 ॥ तेनोक्तं श्रूयतामङ्ग-जनपद श्रावको भवं । कुटुम्बी ग्राम एकत्र सूर्यवानहमादितः (1) ॥ 498 ॥ अन्यदा कान्तया सार्ध भुञानस्य गृहश्रियं । मम तत्राऽपतत् सेना चौराणामतिभीषणा ॥ 499 ॥ चरित्रतम तयाऽऽगत्याऽखिले ग्रामे कान्दिशीकीकृते क्षणात् । एकदेशे गृहस्याऽहं निलीय smvsthitH॥5..॥ हारकथा ततो ग्रामजने नष्टे माऽपि गतं क्वचिद् । इति बुद्ध्या तया मोक्ता-औरा मत्कान्तयेदृशम् ॥ 50 ॥ भो भो मलिम्लुचाः किं मां न यूयं नयत स्व्कां। पल्ली येनाऽस्मि युष्माकं वर्या मार्या यथेप्सितम् ॥ सगुत्वा चिन्तितं चौर-रहो!! चार्षीयमाना । बादं पूत्कुर्वती काचिद-नुरक्तव लक्ष्यते ॥ 5.3 ॥ अतः किमनयाऽस्माकं मुक्तया स्यात् प्रयोजनम् । इति बुद्ध्या गृहीता तैः प्रमदोत्फुल्ललोचनैः ॥ 504 ॥ नीस्वा समर्पिता राक्षे'-तापुरे सोऽपितां न्यधात् । नतः समागते ग्रामे निर्गतोऽहमपि गृहात् । / 505 ॥ 4 एवं सर्वेषु लोकेषु तत्राऽयातेषु तां विना । मद्भार्या पूषवग्रामः समस्तः समपद्यत ॥ 506 ॥ अन्यदा स्वजनस्तस्या बंदीनीतेति चेतसा । प्रोक्तोऽहं मोचयित्वा किं स्वमार्यो नानयस्यहो ! ॥ 507 ॥ जीवतोऽपि हि यस्योच्चै-विटैर्भार्या प्रमुज्यते । किं तस्य सति सामर्थ्य युक्तमेवं समासितु 208 ॥ H ॥ 24 / इत्यादि बहुशो यावद् गदितोऽहं तकैरलं । तावत्पतिप्रवेशेन तां पलिं गतवानहम् ॥ 50 ॥ तत्राऽकार्षमहं स वृद्धया सार्धमेकया । अवोचत्सा ततः प्रेम्णा ब्रूहि किं करवाणि ते ॥ 51 ॥ व Page #51 -------------------------------------------------------------------------- ________________ - -- ACIA मयोक्तमम्ब ! मे भार्या चौरैरानीय बन्दिका । न्यवेदि स्वामिने तेना'-प्यकारि सा स्व्प्त्निका॥511॥ तत्तस्यै मां कथञ्चित्वमम्बालक्ष्यं निवेदय । किमत्र पुत्रावक्तव्य-मित्युक्त्वा साऽगमद्रुतम् । / 512 ॥ ततो निवेदिते प्रोक्तं तया मद्भार्यया दराद् । यियासुश्चौरसेनेशः क्वचिदास्तेऽद्य सत्वरम् ॥ 513 ॥ ततश्च प्रोषिते तत्र त्वमत्राऽऽगन्तुमर्हसि । इति गत्वाऽभिधत्स्वाम्ब !तं मद्भर्तारमाहता ॥ 14 ॥ ततस्तया समागत्य कथिते सत्यहं ग्तो। विकाले तद्गृहं याते चौरसेनापतौ क्वचित् ॥ 515 ॥ मां दृष्ट्वा साऽऽह दृष्टथैव चार्वकारि त्वया प्रिय ! / यदागतोसि निस्स्नेहं सस्नेहं स्वं वदभिव ॥ 516 ॥ कृतेऽथ पादयोः शौचे तया मे पुनरागमत् । स्वगृहं चौरसेनेशो vegenaa'pshkunitH|| 517 // तं दृष्ट्वा भीतयाऽधस्तात् तच्छय्याया निवेश्य मां। तया तस्यापि पाधाद्याः क्रियाः सर्वा व्य्धीय्त्॥ ततस्तत्रैव शय्यापां निविष्टे तत्र चौरपे । तयोक्तं नाथ ! मद्भता यद्यति कयशन ॥ 519 / / ततः किं कुरुषे तस्य त्वमसावाह भामिमी। पूजापुरस्सरं तस्मै त्वामेवाहं समर्पये ॥ 520 / / नमुत्वा साऽकरोद् भीमां भृकुटी कुटिलाऽशपा । किमेवमनभिप्रेतं ब्रुष इत्यर्थसूचिकाम् ॥ 521 ॥ भाकारेणैव तद्भावं पुनरालक्ष्य भाषितं । तेन भद्रे ! मया नर्म-कृतमेतत्वदग्रतः ॥ 522 ॥ सभाबेन तु पपेन-मिह प्राप्नोमि सांप्रतं । वोमुत्कर्तयाम्यूषं धृत्वा तस्याहमग्रतः ॥ 511 ॥ -- Page #52 -------------------------------------------------------------------------- ________________ मणिपति S ॥ 25 ॥ AECCALCREALA ततस्ताहग् वचः श्रुत्वा तया मुदितचेतसा । तस्मै ध्रुसंशयालक्ष्यं दशितोऽहमधा स्थितः ॥ 524 ॥ केशैस्ततोऽहमादाय समाकृष्टोऽतिपाप्मना । ताडितश्च कशाघात-निर्दयं तेन त्त्पुर्ः॥525 ॥ स्थूणायामावण पुनर्बहोऽतिनिष्ठुरं । तनास्ति निर्दयः प्रायो यन्त्र रोषात् प्रकुर्वते ॥ 526 ॥ मदभाग्यैरेव तत्राऽथ शुनाऽऽगत्य कुतोऽपि तत् । सुप्ते सेनापतौ क्षिप्रं भक्षितं वर्धबन्धनम् ॥ 527 ॥ 12 ततोऽहं मुत्कलीभूतोऽचिन्तयं पश्य कर्मणां । वैचित्र्यं कीदृशं लोके दृश्यते विस्मयं दधत् ॥ 528 ॥ क्वाऽहमीगवस्थोऽत्र क्व वा श्वागमनं क्षणात् ? / क्व वा जीवत एवैवं वर्घषन्धस्य भक्षणम् ॥ 529 ॥ तदिदानी किमु प्राणान् लात्वा याम्येकया दिशा । आहोश्विदेनमाहत्य गृहीत्वनां प्रयाम्यतः ॥ 530 ॥ अथवा किं ममाऽनेन घातितेन प्रयोजनम् । एनामेव गृहीत्वैकां निजग्रामं ब्रजाम्यहम् ॥ 531 ॥ इति संचिन्त्य तस्यैव खड्गमाकृष्य सा मया । यथा नोत्तिष्ठते क्षुद्रश्चौराऽधीशस्तथोदिता ॥ 532 ॥ पापे ! यद्यत्र किश्चित्त्वं पूत्करोषि मनागपि । ततः शिरस्ते छेत्स्यामि तुम्बीफलमिव द्रुतम् ॥ 533 ॥ 1 इत्युक्ता सा मया त्रासात् तूष्णीभावमुपेयुषी । आरब्धा नेतुमात्मीयं देशं पल्ल्यास्ततो द्रुतम् । / 534 ॥ तयाऽपि पापया यास्त्राः पातयन्त्या शनैर्दशाः । अहमनुगतो ध्वान्ते ज्ञापनार्थ निजाध्वनः । / 535 ॥ एवं रात्रौ मया नीता यावत्सा दरमङ्गना । तावत् पाप क्षयं क्षिप्रं निशा भीतेव चौरपात् ॥ 536 ॥ , Page #53 -------------------------------------------------------------------------- ________________ K रकबा ततो मां कश्चिदैक्षिष्ट प्रातरित्याशयाऽध्वनः । उदधृत्य बंशजाल्यन्न-स्तयाऽहं प्राविशं सह ॥ 537 ॥ तत्रान्तरेऽनुपदिक-शामार्गेण सत्वरम् । आगत्य तैरहं खा-प्रहारजर्जरीकृतः ॥ 538 ॥ भूमौ च पातयित्वा तैः पादयोः मूनि ह्स्त्योः। कीलकैः कीलितोऽत्यर्थ दुःखमृत्युविधित्सया ॥ 539 ॥ ततस्ता महिलां लात्वा तेऽगुः पल्लिं निजां मुदा । अहं तु वेदनाग्रस्त-स्तत्रैव पतितः स्थितः ॥ 540 ॥ इतश्चैकः कापर्धाम्य-स्तं प्रदेश समागमत् । स मां वीक्ष्य क्षणान् मूर्छा-चशेन न्यपतद् भुवि ॥ 541 ॥ चिरात् संज्ञा समासाद्य ततोपक्रम्य सत्वरं । शल्यसंरोहिणी-शल्यो-हरणाख्योषधीद्वयम् ॥ 542 ॥ तथा जलं दलब्जिन्याः कुतोऽप्यादाय वानरः । समागमत् स मे पाच कृपया परवानलम् । / 543 ॥ घृष्ट्वा शिलातले शल्योद्धरणीमौषधीं ततः । पयसाऽनेन हि गात्रा-ण्यलिप्यन्त व्रणानि मे ॥ 544 ॥ ततस्ते कीलकाः सद्य त्रुटित्वोत्पद्य तद्वशात् । एकदेशेऽपतन्नङ्ग-पञ्चकादपि मामकात् ॥ 545 ॥ भूयः संरोहिणी पिष्टवा यावदलिम्पदाहतः । तान् व्रणांस्तावदाऽऽपन्नं पूर्ववन्निव्रणं वपुः ॥ 546 ॥ सुस्निग्धबान्धवेनेव तेनाऽहं मरणाऽऽपदः । अमोच्यत तिरश्चापि सता कान्तारसंस्थितः ॥ 547 ॥ तेनाऽलेख्यक्षराण्युयों यथाऽहं समभवबजे । मिडकर्माऽभिधो वैद्यो-अभुवं पूर्वजन्मनि ॥ 548 ॥ ततो मृत्वा महाऽटव्या-मस्यां कपितयाऽभवम् उदानों यूथनाथोऽहं मथिताऽशेषवानरः । / 549 ॥ REC ARECHAR %-2 Page #54 -------------------------------------------------------------------------- ________________ मणिपवि ॥ 26 ॥ मकम्. अन्यदाऽन्येन हरिणा समागत्य बलीयसा । यूथान्निर्घाटितो भक्त्वा संयुगे पापकर्मणा ॥ 55 ॥ ततो यथात परिभ्रष्टो भ्राम्य्न्नुच्चार्त्स्त्तो। अद्राक्षं स्वामिह स्थाने शङ्कभिः कीलिताकम ॥ 51 ॥ स्वां दृष्टया क्वैष दृष्टस्स्यात पुमान् पूर्व मयेदृशं । ध्यायता संस्मृता जाति-स्त्वद्भाग्यरेव पर्विका ॥ 52 ॥ पर्वमानत एवेमे परिज्ञायौषधी पुनः । चिकीत्सा ते मयाऽकारि प्रागभ्यासवशादिति ॥ 553 ॥ संदिदानीं पेस्तस्माद् यथोद्दालयितुं क्षमः । यूथं भवामि तद् भद्र ! तथेदानी विधीयताम् ॥ 54 ॥ मयोक्तं सांप्रतं भद्र ! त्वय्यकारणवत्सले । इंदृश्यप्युपकताऽस्मिन चेद् धिग्मां ततः खलम् ॥ 565 ॥ आत्मानं संयतं सन्तो मन्यन्ते तावदुत्सुकाः । उपकर्तर्युपकारं न यावत् कुर्वतेऽधिकम् ॥ 56 ॥ तदेहि यन्मम प्राणः कार्य किश्चित प्रसिध्यति । साधयाम्यधुना तत्ते-'वश्यं जीवितदायिनः ॥ 557 ॥ न्यवासि गतस्तेन साधं तत्र prdeshto। यत्राऽऽस्ते तद्रिपुः शाखा-मृगो यूथस्य मध्यगः ॥ 558 सतो मामेकवृक्षस्य मूले संस्थाप्य वानरः । तेन साध समारब्धो योधु सबीर्यशालिना ॥ 559 ॥ तयोश्च कुर्वतो युद्धं सादृश्यान्न मया कपिः । समलक्ष्यत संभ्रान्त्या यस्य pkssshcikiirpitH||56|| ततोऽसौ वीक्ष्यमाणेऽपि मयि तेन विदारितः । नखे-दन्तैस्तथाऽत्ययं प्राणशेषो यथाऽभवत ॥ आगतश्च कथश्चित्स नश्यन् नश्यन् मदन्तिकं । गलद्रुधिरसेकाई-वपुरुत्रस्तलोचनः ॥ 562 ॥ ॥ 26 // Page #55 -------------------------------------------------------------------------- ________________ हारकथा नकम्. नवाचायकालमा ततोऽलेखि पुरस्तान्मे त्वयि सत्यहमीदृशीम् । अवस्थाप्रापित्तस्तेन त्वमुपेक्षां कृतवान् किम् ? ॥ 563 ॥ मयोक्तं भद्र न ज्ञातो युवयोर्युध्यमानयोः । मनागपि विशेषोऽतो माध्यस्थमवलम्बितम् ॥ 564 ॥ त्वत्संशयात् प्रवृत्तस्य त्वद्योग्यं तस्य कुर्वतः । भ्रान्त्या संभाव्यतेऽनर्थों मत्कृतोऽपि त्वयि स्फुत्त्ः॥56॥ तदिदानी विशेषार्थ ग्रीवायर्या बनमालिका । बद्ध्वा युध्यस्व येनाऽहं वर्ते साहाय्यकर्मणि ॥ 566 ॥ एवमस्त्विति मद्वाक्यं प्रमाणीकुर्वता पुनः । तेन माला गले बद्ध्वा योद्धं प्रावेशि तद्रणे ॥ 567 ॥ तयोरत्यन्तदर्पण वालिसुग्रीवयोरिव । ज्ञाप्तः प्रहरतो रक्ष्यो मयाऽसौ वनमालया ॥ 568 ॥ ततः पाषाणखण्डेन मया लक्ष्येण मर्मणि । तद्रिपुस्ताडितः कोपात् तथाऽपतद्यथाऽबनौ ॥ 569 / / प्रतिपन्नं ततस्तेन तयूथं निहते रिपो । सुग्रीवेणेव वाल्याख्ये रघुणेव मया क्षणात् ॥ 570 ॥ आपृच्छय तं कपि भूय-स्तां पहिं गतवान् क्रुधा । खात्वा खातं प्रविष्टश्च रात्रौ सेनाप्तेह्म्। 57 ॥ अद्राक्षं तत्र सुप्तं तं तया सार्ध मम स्त्रिया। पर्यड्के सितपटच्छम निद्राऽवष्टब्धलोचनम् ॥ 572 ॥ ततः कोपान् मया खड्ग-चक्रमादाय निर्दयम् । अकारि मूर्धविकलः स राहुरिव विष्णुना ॥ 573 ॥ सा तु दुश्वारिणी केश-राकृष्याऽभिहिता मया । यद्याऽऽक्रोशसि पापिष्ठे ततस्तेऽपि न जीवितम् ॥ 575 ॥ मूर्षरछेदभीता ता गृहीत्वा निर्गतस्ततः । प्राप्तश्च ग्राममात्मीय क्षेमेणैवं विचिन्तयन् । / 576 ॥ Page #56 -------------------------------------------------------------------------- ________________ मणिपति 27 ॥ II-IALORECA2-% समिनारभ्यते कार्य तत्समानीयतेन पद् । आरब्धे तु तदाऽऽत्मा वा समानीयोपरम्यते ॥ 577 ॥ ततो मया प्र्तिज्ञ्यात्-पूर्न्नाऽऽह्स्स्त्त्चेत्सा। तां समर्प्य स्वबन्धुभ्यो'-चिन्तीदं भवभीरुणा ॥ 548 ॥ अहो !! ईगपि स्त्रीणां स्पष्टं दृष्ट्वा विचेष्टितं । येषां ताभ्यो विरक्तिर्न पशुभ्यस्ते कथं पृथक? ॥ 579 ॥ सा कस्यचित्कुले नारी जायतां शीलवत्यपि । सर्वाऽवस्थास्वविश्वास्या किं पुनः शीलवर्जिता ? ॥ 580 यत्तु केनाऽप्यनार्येण मन्मथोन्मथितेन वा । वर्ण्यते साऽपि हा !! कष्ट-मज्ञानं तदिदं यथा ॥ 581 ॥ मम तावन्मतमेतदिति किमपि यदस्ति तदस्तु । रमणीभ्योऽरमणीयवरमन्यत् किमपि न वस्तु ॥ 582 ॥ प्रियादर्शनमेवाऽस्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ 583 ॥ इति स्त्रीचेष्टितत्रासाद् मया भीतेन संसृतेः । अगृह्यत व्रतं सूरे-रन्ते त्यक्त्वा गृहादिकम् ॥ 584 ॥ एतस्मृत्वा मया प्रोक्तं महाभयमुपासक । अन्यस्य संभवोऽस्माकं न कुतश्चिद् भवाहते ॥ 585 ॥ अथ तृतीयके यामे निरगाद् धनदो मुनिः। प्रतिजागरितुं सूरि गिरीन्द्रमिव निश्चलम् ॥ 586 / / ततस्तेनापि तं दृष्ट्वा भयात् प्रविशतोदितम् । अहो !! अतिभयं कीदृक् चमत्कृतिकरं परम् ॥ 587 ॥ तदाऽऽकाभयेनोक्तं त्यक्तससभयस्य ते । भगवनतिम कस्माद् अकस्मादभिधीयते ॥ 588 ॥ स प्राह श्रूयतामादा-वहं नातिदवीयसि । उज्जयिन्या वाहनामे वास्तव्यः क्षत्रियोऽभवम् ॥ 589 ॥ BAmakarunakara IR 27 // Page #57 -------------------------------------------------------------------------- ________________ श्मशानं तरसंभृतम् तारकाकी खड्गमादाय वृषायामापुरि ॥ 590 ॥ pAurakaRES ततः कुलाऽभिधानेन मया चारुकुलोद्भवा । पर्यणीयत सद्योषिद् उज्जयिन्या महापुरि ॥ 59 ॥ अन्यदाऽहं निजग्रामात् प्रस्थितः श्वसुरौकसि । एकाकी खड्गमादाय वृषन्यस्ताऽभिलाषिणी ॥ 591 ॥ यावत्प्राप्तो महाकालं श्मशानं तसंभृतम् । तावत्सन्ध्याऽभवद् भूत-संघातप्रीतिकारिणी ॥ 592 ॥ तन्महाकालश्मशानं कीदृशम्क्वचिज्ज्वलचिताऽऽविलं क्वचित्कलेबराऽऽकुलं । क्वचित्करोटिसंकुल क्वचिबसाऽऽन्त्रकश्मलम् ॥ 593 ॥ क्वचिद् भवच्छिवाऽऽरावं क्वचित्पिशाचभीषणं । क्वचित्पभूतकं चैव क्वचित्प्रचण्डडाकिनम् ॥ 594 ॥ क्वचित्सशब्दकौशिकं क्वचिनिखातशूलिक । क्वचित्यनान्धकाराडकं क्वचिञ्चिताऽस्ततिमिरम् ॥ 595 ॥ सत्राऽद्राक्षमहं दोनां रुदन्तीमवलामलं । गृहीतभाजनां वस्त्र-प्रान्तेनाऽर्धाऽऽवृत्ताऽऽननाम् ॥ 596 ॥ ततो मयाऽतिकारुण्याद् औध्यताऽसौ महेलिका । भद्रे ! कि रुद्यतेऽने-दृश्यकाकिन्या त्वया वने ॥ 597 ॥ किं त्वं त्यक्ताऽसि केनाऽपि? किं वा निर्भत्सितागृहे ? / किं वा कश्चिन्मृतो बन्धु-नैवमिह रोदिषि ? - तयोक्तं यो न दुःखस्य समर्थों निग्र्हे.ज्ञो|यो वा न दुःखिते दुःखी तस्मै किं दुःस्वमुच्यते ? ॥ 699 ॥ मयोच्यत समर्थोऽहं भद्रे ! दुःखस्य निग्र्हे। दुःखी च दुःखितेऽत्यर्थ-मतो मह्य निवेयताम् ॥ 6.0 ॥ नयाऽवाचि महाभाग ? यद्येवं श्रूयतामिमम् । अयमीक्षसे पुमांम त्वं पुरतः शूलिकागतम् ॥ 601 ॥ -RECura Page #58 -------------------------------------------------------------------------- ________________ पणिपति ॥ 28 ॥ SACREENA एष भर्ता ममाऽवस्था--मीदृशीं कारणं विना । प्राप्रितोऽद्य रटन् पापैः श्मशाने दण्डपाशकः ॥ 602 ॥ ततोऽहं तेभ्य एषाऽस्मि विभ्यती पानभोजने । गृहीत्वा सांप्रतं प्राप्ता भोजयिष्ये इतीच्छया ॥ 603 ॥ 4 चरित्रम यावबुच्चैः स्थितं नैन शक्नोम्याऽऽशयितुं प्रियं । तेन व्यर्थप्रयासत्वाद् इदानीमिह रोदिमि ॥ 604 ॥ दारकथ ततोऽतिकरुणं वीक्ष्य क्रोशन्तीं तां मयोदितं । भद्रे ? मत्पृष्ठमारुह्य यद्येवं भोजय प्रियम् । / 605 ॥ नकम्. अथाऽतिमुदिता केशान संयम्य वसनं तथा । गृहीतभाजनमारूढा मत्पृष्ठं सा महेलिका । / 606 / / न्यगादीच त्वया नाऽहं प्रेक्षणीयेहसंस्थिता । लज्जया येन मे हस्ताद् भाजनं निपतत्यदः ॥ 607 ॥ भोरं भोजयामीति छद्मना सा ममोपरि । मुहूर्तमेकमारूढा निश्चलाऽऽत्मा समस्थित ॥ 608 ॥ ततोऽतिमहती वारा वर्ततेऽस्या ममोपरि । स्थितायाः किं करोत्येषा ? पश्यामीति मयेक्षितम् । / 689 ॥ याबद् दृष्टा मया साऽङ्गाद् उत्कृत्त्योत्कृत्य भाजने । क्षिपन्ती पिशितं तस्य तीक्ष्णकर्तिकया निजे ॥ 610 ॥ तावक्षिप्त्वा स्वपृष्ठात्तां भयोभ्रान्तेन सत्वरं । मया पलायितुं वाक्यं स्मरतेदमसिं विना । / 611 / / सत्या लोकश्रुतिरियं जीवन भद्राणि पश्यति । वासुदेवसहायोऽपि यो हतो हत एव सः ॥ 612 ॥ ततोऽसौ शाकिनी खड्गं तदेवाऽऽदाय मामकं । वगेन चालता हन्तुं मा ज्ञासीदेष मामिति ॥ 613 ॥ ॥ 28 वेगादप्राप्यमाणोऽहं तया तावत् प्रयातवान यावदेकः क्रमः पुर्याः बहि-रन्तदितीयकः ॥ 614 ॥ Page #59 -------------------------------------------------------------------------- ________________ MEDIA% RECunakA पालन अत्रान्तरे तयाऽछेदि छेकर्यका ममोरुकः । बहिः स्थितोऽसिघातेन ध्यायतः कुलदेवताम् ॥ 616 ॥ ततोऽहं दारि यक्षिण्याः पतितोऽग्रेऽतिपीडया । मुमूर्षुरिष मुक्ताङ्गः पृथिव्यां प्रलपनिदम् ॥ 610 ॥ हा माती पितातः ! देवि यक्षिणि ! रक्ष मां । अनाथं शाकिनीग्रस्तं रटन्तं करुणाऽऽस्पदम् ॥ 18 ॥ अथैवं प्रलपन्तं मां विज्ञायाऽग्रे व्यवस्थितं । प्रत्यक्षीभूय कृपया न्यगादीत् कुलदेवता ॥ 619 ॥ भद्राऽस्ति मे व्यवस्थेह शाकिनीभिः shedRshii। यत्पतोल्या बहिर्वस्तु तत्तासामपरं मम ॥ 620 ॥ तेन ते रक्षितो नोरुः कुलदेवतयाऽपि हि । मयाऽत्र किन्तु मा रोदीः करोमि स्वस्थमञ्जसा । / 621 / / इत्युक्त्वा दिव्यया शक्त्या सा तूरुमै पुनर्नवः । कुलदेवतयाऽकारि तत्क्षणादेव हेलया । / 622 ॥ उत्थायाऽहं ततस्तस्मात् प्रणम्य कुलदेवतां ! प्रयातः श्वसुरागारं दत्तार्णलकपाटकम् ॥ 623 ॥ द्वारमुद्घाटयामीति बुद्ध्या यावभिरीक्षितं । कुश्चिकाविवरेणान्त-मया दीपप्रभावशात् ॥ 624 ॥ | तावत्तां महिला श्वश्र्वा सार्ध विश्रम्धमानसम् । अद्राक्ष पिवती मद्यमभन्तीं पिशितं तथा ॥ 625 ॥ ततोऽचिन्ति मया चित्रं मत्मियेयं विनाऽपि मां। पिवती दृश्यते मयं न प्रायः शीलशालिनी ॥ 626 ॥ तथा च नीतावप्युक्तम्बठरश्च तपस्वी च शूरवाऽप्यकृतवणः । मद्यपा स्त्री सतीत्वं च राजन् ! न श्रद्दधाम्यहम् ॥ 627 ॥ CE %-5 Page #60 -------------------------------------------------------------------------- ________________ मणिपति । 29 ॥ नका . बहिःस्थ एव पश्यामि चेष्टा जल्पं शृणोमि च । एतयोस्तावभ्रान्तं येन स्यान्मे बितर्कितम् ॥ 628 ॥ साऽथ श्वश्रूवाऽभ्यधाय्या सुस्वादुपिशितं त्वया । कुतोऽद्याऽऽसादितं सब ईगत्यम्तमेदरम् ॥ 629 ॥ 2 पारकचासाऽवोचदम्ब ! जामातु-स्तवेवेदं महारसं । श्वश्र्वाऽभाणि कथं सर्व ततोऽभाणि तयाऽऽदितः ॥ 630 ॥ तत्वाऽभिहितं श्वश्र्वा न सुते चार्वनुष्ठितम् । घ्नन्त्या स्वदयितं मुग्धे यस्तव प्राणनायकः ॥ 61 तयोक्तमम्ब ! स प्रोक्तो मया प्रथममेव हि । न त्वयोर्ध्व महाभाग ! प्रेक्षितव्यं मनागपि ॥ 622 ॥ चिन्तितं च गृहीत्वाह-मस्यैव पिशितं बहु । शूलाभिन्नस्य यास्यामि न विधास्येऽस्य किञ्चन ॥ 633 ॥ वारितेनाऽपि तेनोव विलोक्याऽऽशु पलायितम् । यदा तदा मया कोपाद् एतदीगनुष्ठितम् ॥ 634 ॥ ततस्तदेशं श्रुत्वा तयोरन्योन्यभाषितं । रोमाञ्चितवपु त्या तत्स्थ एवं व्यचिन्तयम् ॥ 635 ॥ अहो ! ! मे प्राणतुल्यायाः विस्मयाऽऽधायि चेष्टितं । यजन्तोः श्रृण्वतोऽपि स्यात् पश्यतः किं पुन्र्भ्य्म्॥ हसन्ति सार्धमन्येन पश्यत्यन्यं स्वचक्षुषा । सार्धमन्येन भाषन्ते धिक चेष्टां योषितामिति ॥ 637 ॥ तथा- दुझिं हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वतदुर्गमार्गविषमः स्त्रीणां न विज्ञ्याय्ते। चित्रं पुष्करपनतोयचपलं नैकत्र संतिष्ठते, नार्यों नाम विषाङ्कुरैरिव लता दोषैः समं वर्धते । 638 ॥ ॥ 29 // इति संचिन्तयन्नैव ततः स्थानात् punrgtH। प्रत्यक्पदैर्भयोभ्रान्तः प्रतोल्यां यक्षिणीगृहम् । / 639 ॥ वर Page #61 -------------------------------------------------------------------------- ________________ वारु तत्रातिवाद्य रजनीं त्च्चेस्स्त्ताऽऽहित्विस्म्य्ः। प्रातरुत्थाय वैराग्यात् प्राबाज जिनशासने ॥ 640 ॥ तद् भो इदं मया स्मृत्वा-'भाणि भद्राऽतिसाध्वसं । अभ्यधाभयः कष्ट-मन्वभावि मुनेतराम् ॥ 642 / / ततश्चतुर्थके यामे योनजो नाम स्न्मुनिः। तदर्थमेव निरगाद् उपाश्रयवहिर्विभीः ॥ 641 ॥ सोऽपि तं हारमुदीक्ष्याऽऽचार्यकण्ठावलम्बितंही! भयातिभयं कीदृग् अवनित्यन्तराविशत् ॥ 643 ॥ तं निशम्याऽभयोऽवोचद् bhyaatibhysNbhvH| कुतोऽभूद् भगवन्नेवं येन भीत इवावदः ॥ 644 ॥ 5 मुनिनाऽवाचि गार्हस्थ्ये यद्भयातिभयं मया । अन्वभाव्यधुना तद् भोः ! स्मृतिगोचरमागतम् ॥ 645 ॥ तेनोदितं कथं साधु-रभ्यधारयतामहो! / अन्वभावि यथैवेह मया जन्मनि साध्वसम् ॥ 646 ॥ उज्जयिन्यां पुरि श्रेष्ठी घनदत्ताऽभिधोऽभवत् । सुभद्रा तस्य भार्याऽऽसीत् पुत्रोऽहमभवं तयोः ॥ 647 ॥ भार्या च श्रीमती नाम्ना ममाऽऽसीच्छ्रीहरेरिव । प्रेम्णा रक्ता च भक्ता च प्राणेभ्योऽप्यतिवल्लभा 648 बहुना ?- या क्रमौ क्षालयित्वाऽम्भः श्रद्धयाऽपात्पतिव्रता । नित्यशो नास्ति भक्ते हि kishcidtraa'tidusskrm| अन्यदाऽहं तयावाचि श्रद्धा मे मृगपुच्छजे । मांसे योनय(?)तछीघ्रं कुतोऽप्यानीय दीयताम् ॥ 650 ॥ मयोक्तं किं पुनस्ते स्युः साऽऽह राजगृहे पुरे । श्रेणिकस्य गृहे सन्ती-त्येतटाकर्ण्यते किल ॥ 651 ॥ ततोऽहं स्नेहवशतो गतो राजगृहं पुर्ण्। तदीये बहिरुधाने द्रुमच्छायामशिश्रियम् ॥ 652 / / SARAL ECLEARN Page #62 -------------------------------------------------------------------------- ________________ मणिपति चरित्रम्. तासामाधाः कृत्वा बने वेश्या विसावश्याजनो बहिर्या निर्यात म्हा। हारकथ कम. अत्रान्तरे क्वचित्पर्व-ण्युद्यानक्रीडया मुदा। वश्याजनो बहिपुर्या निर्यातः सर्वसंपदा ॥ 653 ॥ क्रीडा नानाविधाः कृत्वा वने वेश्या विटैः समं । तत्रैत्यामजन् सरस्या-महं स्थानेऽस्मि यत्र च । / 654 ॥ तासां मध्येऽतिरूपाढ्यां स्नान्तीं दृष्ट्वा सरोजले । मगधोपपदां सेनां वेश्यां सर्वाङ्गनाऽतिगाम् ॥ 655 ॥ विद्याधरयुवा कश्चित् तद्रूपाऽऽक्षिप्तचेतसा । अपाहरहिवा वेगात् प्रत्यक्षं सर्वकामिनाम् ॥ 656 ॥ पूत्कृतं सर्व लोकंन पार्श्वस्थेन महारवैः । हा हा ! ! केनापि देवेन नीयते त्रायतामियम् । / 657 ॥ तन्मयाऽऽकर्ण्य कर्णान्तं बाणमाकृष्य सत्वरं । विडो विद्याधरः पाणी विद्या हि फलति युनः ॥ 658 ॥ ततस्तद्धस्ततः पीडा-विधुरात् साऽपतत् क्षणात् । सरोमध्ये तथा नाऽभूत् मनागपि यथा व्यथा ॥ 659 ॥ उत्तीर्य सरसो हृष्टा ममान्तिकमुपागता । युक्तहस्ताऽवदचार्य-पुत्राऽहं रक्षिता यमात् ॥ 660 ॥ तदिदानों महाभाग ! मय्यनुग्रहकाम्यया । कदलीगृहमिदं यावत् प्रसीदाऽऽगम्यतामिति ॥ 661 ॥ सतोऽहं तदनुवृत्या प्रयातः कदलीगृहं । अनेकचेटिकासार्थ-युक्तं च सुखसंपदा ॥ 662 ॥ तत्रासने निषण्णस्य ममाऽभ्यङ्गादिकां क्रियां । विधाय षडरसोपेतं भोजनं दौकितं पुरः ॥ 663 ॥ ततश्च विधिना भुक्तं भूयः शय्याव्यवस्थितं । चटीभिः मृद्यमानं मां साऽवोचन मगधाऽभिधा । / 664 ॥ आर्यपुत्र ! कुतो यय-मिह प्राप्तो ? मयोदितम् । उञ्जयिन्यास्तयाऽभाणि किं प्रतीत्य प्रयोजनम् ॥ 66 ॥ - वार Page #63 -------------------------------------------------------------------------- ________________ BABIERESna मयोक्तमतिरक्ता मे भार्याऽस्ति प्रेषितस्तया । संजातमृगपुच्छा-मांसदौर्हदया परम् ॥ 666 ॥ तयोच्यताऽऽर्यपुत्रालमृजिम्ना त्वं हि वञ्चितः । भार्ययाऽवश्यमेवाऽसौ दुःशीलेति विभाव्य्ताम्॥667॥ मयाऽभ्यधायि मा मैवं वक्षि तस्याः सुशीलतां । विनीततैव वक्त्युच्चै-विद्वज्जनमनोहरा ॥ 668 ॥ ततस्तयाऽतिरक्तं मां तस्यां ज्ञात्वा वचःक्रमात् । तूष्णीभावं समालम्ब्य वेश्ययाऽस्थाग्यलक्षया ॥ 669 ॥ इत्याऽऽलापैश्चिरं स्थित्वा तया चूडामणिनिजाद् । मूर्ध्न उत्तार्य मन्मूर्ध्नि बद्धः प्रेमरीचिकः ॥ 670 ॥ अभाणीचैहि गच्छावो निजवेश्माऽर्यमाऽपि हि । पश्यापराङ्गनावेश्म यियासुरिव लक्ष्यते ॥ 671 ॥ तया सार्धमहं यान-मारुह्य नगरं त्त्ः। शंख-तूर्यनिनादेन यावत् संप्रस्थितो मुदा ॥ 672 ॥ श्रुत्वा कलकलं तावद् राजहस्ती स्वबन्धनं । त्रोटयित्वाऽऽगमल्लोकान् मर्दयन् संमुत्रं मम ॥ 673 / / युग्यं bhavatuM'karo यावत् तेनाऽक्षिप्यत स्ण्मुख्ः। तावदुत्तीर्य वेगेन तत्पुरोऽहं व्यवस्थितः । / 674 ॥ लोकश्च मम दक्षत्वमपश्यमिव पूत्कृति । करोति हा!! हतः कश्चिन् महात्माऽनेन हस्तिना ॥ 675 / / अहं तु लाघवात्तस्य कदाचित् पादयोरधः । कदाचिदन्तयोरन्तः कदाचिद् वपुषः पुरः ॥ 676 ॥ कदाचित् पृष्ठतस्तस्य कदाचिदुपरि क्षणात् । कदाचिद् दूरगोऽत्यर्थ कदाचिदतिसंनिधौ ॥ 677 ॥ हस्तिशिक्षावशादेव नीत्वा निषीदतां (विवशतां ?) गजं । मयाऽऽरुह्यत तस्यैव स्कन्धे जयरवोद्भटम् । / Page #64 -------------------------------------------------------------------------- ________________ मणिपति अपेयित्वेभपालस्य तं ततः सह वेश्यया । प्राविशं तगृहं सन्ध्या-समयेऽहं कृतोचित्ः॥679 ॥ अत्रान्तरे तया प्रोक्तं आर्यपुत्राऽच वर्तते । राजवेश्मनि पर्यायो रजन्यां नतितुं मम ॥ 680 ॥ तदेहि तत्र मां पश्य नृत्यन्तीं भूपतेः पुरः: मयोक्तं त्वं प्रिये गच्छ स्थास्याम्यहमिहेव हि ॥ 181 ॥ राजाऽऽदेशात् ततः साऽगान् महाजनसमाकुला । उपविष्टभूपर्ति रङ्ग-भूमिकामतिसज्जिताम् ॥ 682 ॥ प्रणामं भूपतेः कृत्वा प्रार्षद्यस्य यथाक्रमं । प्रारन्धा नर्तितुं साऽलं-कारहारोपशोभिता । / 683 ॥ हाव-भाव-क्रियाचारु-नृत्ते गणिकया त्या। तथा यथा कृताऽऽक्षेपा अभवन् श्रेणिकादयः ॥ 684 ॥ प्रस्तावेन मया ज्ञात्वा व्याकुलान् रक्षपालकान् । प्राविश्यताऽऽसने यन्त्र प्रदेशे मृग्पुच्छ्काः॥685॥ कर्तयित्वा तले मांस-मेकस्मान् मृगपुच्छकाद् । यावनिरेमि तापत्तै-विज्ञायाधिकृतैनरैः ॥ 686 ॥ झटित्येव ततःप्रोच्चैः पूत्कर्षभियंवेद्यत । महीपालाय तेनाऽपि मा पेक्षा भज्यतामिति ॥ 687 ॥ मौनेनाऽस्थायि निःशकं मयाऽपि परिचिन्तितं । रागान् मगधसेनायां बडलक्षेण तत्क्षणे ॥ 688 ॥ गत्वा मगधसेनाया लास्यं ताबभिभालये । इदानीं रङ्गमध्यस्थः प्रातर्यास्यामि निर्भयः ॥ 689 ॥ नृत्यन्त्याऽथ तया तत्र रम्भयेवाऽमराधिपः । विज्ञानात्तोषितो भूप-स्तथाऽभाणीदिदं यथा ॥ 690 ॥ साधु नृत्यमहो ! ! साधु नर्तकि । प्रार्थयाऽधुना । यदृच्छया वरं येन ददामि प्रीतमानसः ॥ 691 ॥ ज्ञानात्तोषित मातास्यामि निक्षणे ॥ 6 ॥ Page #65 -------------------------------------------------------------------------- ________________ हारकथा नकम साऽवोचत्तिष्ठतां तावद् भूप पा तवैव हि । याचिष्येऽहं तदैवाऽमुं यदा कार्य भविष्यति ॥ 692 ॥ एवं वारनय यावत् तोषितेन महिभुजा । वरत्रयमदाय्यस्यै तावदित्याह साऽपि तम् ॥ 693 ॥ ततो वरप्रदानेन प्रसेदुष्या तया मम । गवेषणार्थमुद्गीत-मिदं रूपकमुच्चकैः ॥ 694 ॥ मृगपुच्छमांसहारी क्व वर्तते जीवितस्य मे दाता । मच्चूडामणिहर्ता यशाज्जीवितं मे स्यात् ॥ भयोक्तमीदृशो भद्रे ! रङ्गमध्येऽस्म्यहं त्त्ः। तया विज्ञापितो भूपः प्राणदातैष मे पुमान् ॥ 696 ॥ अतोऽस्मै मृगपुच्छ-मांसहत्रे व्यतीर्यतां । प्रथमेन वरेणेश! भयाऽभावः प्रसादतः ॥ 697 ॥ द्वितीयेनाऽयमेवाऽस्तु मम भर्ती परेण च । अवन्त्याममुना सार्ध-मद्यैव विसृज प्रभो! ॥ 698 ॥ गच्छेत्यनुज्ञया राज्ञ-स्ततोऽसौ सपरिच्छदा । सहर्ष चलिता सार्ध मया विविधवाहनः ॥ 699 ॥ उज्जयिन्यां क्रमेणाऽहं प्राप्तो मगधसेनया । भुञ्जानः सहजान भोगान पृथ्वी पृथ्वीं निभालयन् ॥ 700 ॥ ततो वेश्यावचोजात-शङ्कः संस्थाप्य तां बहिः । एकाकी खड्गमादाय क्षणादायामहं शनैः ॥ 701 ॥ निजपत्न्याः परीक्षार्थं गतो यावत् स्वकं गृहं । तावत्तां दृष्टयान साध सुप्तां षिडगेन केनचित् ॥ 702 ॥ ततोऽतिरोषतः खदगं समाकृष्यातिनिर्दयं । षिगस्तथा मयाऽघाति यथाऽभूद्रासन्निभः ॥ 703 ॥ भूयः पश्यामि किं तावत् पापेगं प्रविधिसति । मारितेऽत्रेति बुद्ध्याह-मेकदेशे निलीनवान् ॥ 704 ॥ Page #66 -------------------------------------------------------------------------- ________________ मणिपति-HI 4-85-8982838 ततो रुधिरसेकेन सहसा लब्धचेतना । सोत्थाय संभ्रमोद्भ्रान्ता समन्तादवलोकयत् ॥ 705 ॥ अदृष्ट्वा मां ततस्तूर्ण-मेकदेशे गृहस्य तं निखायाऽऽपूरयद् धूल्या यथा कश्चिन्न लक्षयेत् ॥ 706 ॥ लिप्त्वा गृहाङ्गणं भूय-स्तद्रक्तप्लावितोदरं केनैतत् स्यात कृतं कर्म-त्यस्वपीच्छङ्कयाऽऽकुला ॥ 707 ॥ ततस्तं तादृशं दृष्ट्वा पर्यचिन्ति मया चिरम् । अहो !! स्त्रीणां भुजङ्गीना-मिव कौत्तिल्य्म्द्भुत्म्708॥ सबंशजाऽपि चेदेव-मियं क्षुद्रविचेष्टिता । का वा वेश्यास्ववश्यासु वश्चयन्तीपु संश्रितान् ॥ 709 ॥ अतो नयामि तां तस्मा-देव स्थानानिजं पुरम् । आत्मनश्च करोम्युच्चैः श्रेयो दृष्ट्वेशं भवम् ॥ 710 ॥ इति ध्यात्वा शनैर्गेहानिर्गत्य गतवानहम् । उद्यानं तत्स्थिता यत्र सा वेश्या सपरिच्छदा । / 711 ॥ गदिताऽसौ मया भद्रे ! यत्त्वया कथितं पुरा । कलत्रविषयं सर्वं तत्तथैवाऽभवत् स्फुटम् ॥ 712 ॥ तदेहि तत्पुरं भूयो गच्छावः कलभाषिणि ! / इत्युक्वा तत एवाऽहं गतो राजगृहं पुरम् ॥ 713 ॥ तत्र स्थित्वा तया साध-महानि कतिचित्पुनः । सोक्ता मया प्रिये यामि यदि त्वमनुमन्यसे । / 714 ॥ तयोक्तं नाथ ! किं कार्य ! मयाऽवाचि गतागतम् । कुर्वताः कृता मातुः पितुर्वा दर्शनक्रिया ॥ 715 ॥ किं जातेनाऽपि तेनेह मातृयौवनहारणा । यो न प्रीतिं करोत्युच्च-मातरात्रिरेहर्निशम् ॥ 716 ॥ तेन ब्रवीम्यहं भद्रेऽनुमन्यस्व गतं मम । तयोक्तं गम्यतां किन्तु द्रागाऽऽगतव्यमश्विर ! / / 717 ॥ Page #67 -------------------------------------------------------------------------- ________________ Butsa स्वया विना कथं भद्रे । चिरं स्थास्याम्यहो वदन् । निर्यायाऽहं ततः पुर्या-मुज्जयिन्यां समागतः ॥ 18 ॥ प्रहाय पितरौ तस्मिन् पत्नीगेहं प्रयातवान् । अदर्शयन्निजं भावं तस्यै दुष्कृतकर्मणे ॥ 719 ॥ सा पुनः प्रत्यहं तस्य निखातस्याऽग्रतो मुदा । मुक्त्वाऽग्रपूरमन्यस्मै प्रदत्ते भोजनादिकम् ॥ 720 / / अन्यदा वीक्ष्य तत्तस्याश्चेष्टितं भाषितं म्या। प्राघूर्णकं हविःपूर्णैः प्रिये मेऽद्य विधीयताम् ॥ 721 ॥ न चाऽन्यस्मै प्रदातव्यं कस्मैचिद् मय्यभोजिते । सा प्राह कान्त! कस्त्वत्तो-'प्यन्यः प्रेयान् भ्विस्स्य्ति॥ यस्मै दास्यामि हित्वा त्वां प्रथम भोजनादिकं विशेषेण त्वयेहक्षे स्वाभिप्राये निवेदिते । / 723 ॥ निष्पन्नेऽथ समस्तेऽपि घृतपौर्णादिभोजने । पादशौचं विधायाऽसा-वग्रे स्थास्याधुपाहरत् । / 724 ॥ ततः प्रोक्तनमेवाऽऽदौ घृतपूर्ण निधाय सा। तत्स्थालस्याऽग्रतः शेषान् गृहीत्वाऽगान् मदन्तिकम् । 726 ॥ मयाऽभाणि मदुक्तं किं त्वमद्याप्यन्यथा कृथाः। त्वत्पिताऽत्रास्ति किं भोज्यं खातस्याऽग्रेऽदाः पुरो य्त्॥ ततो भूभङ्गमादाय चण्डिकेबाऽतिवेगतो । भीषणा पाप ! ते दर्प भनज्म्यथेति शब्दकृत् ॥ 727 ॥ तामेव घृतसम्पूर्णी गृहीत्वा तसतापिकां । मां प्रति प्रस्थिता शङ्कानश्यन्तं भयसंभ्रमात् ॥ 728 ॥ ततोऽहं यावद्यापि न निर्यानो बहिर्ग्रहात् । तावन्मे शिरसि प्रास्ता सा तया तापिका क्रुधा ॥ 729 ॥ ततोऽहमदग्धाङ्गो मातृगेह स्माग्तो। मूर्छितश्च म्हापीद्दा-vyaaptaa'khilshriirkH|| 730 // सबका वाल Page #68 -------------------------------------------------------------------------- ________________ मणिपति ॥ 33 ॥ टियालकवर कालेन प्रगुणीभूतः कृच्छ्रेण जननीगृहे । प्रतिजागर्यमाणोऽहं तैलाद्य्भ्य्न्ग्ग्नादिभिः॥711॥ ततः स्त्रीणामनार्याणां नाऽन्यो दण्डो विसर्जनाद् । इति भार्या मया स्वस्य पितुर्गेहं विसजिता ॥ 72 ॥ चार सम्बोध्याऽहं तु पित्रादीन् स्ववन्धून् सूरिसन्निधौ । गृहीतवान् व्रतं भीतः स्त्रीणां cessttitdrshnaat||73||* बारकथातद् भयाऽतिभयं स्मृत्वा श्राद्धाऽवाचि मया-नाजन्यथा शासने जैने स्थिताना भीः कुतो ब्द्॥ तच्छुत्वा विस्मयाद् धुन्वन् कन्धरामभयोऽब्रवीद् । अहो !! महाभयं कीहक् शृण्वतामपि भीतिकृत् ॥ इदं श्रुत्वाऽपि यः स्त्रीषु सद्भावाऽऽसक्तिमाचरेत् । अवश्यं स विषाणाभ्यां रहितोऽनड्वान् पुमानपि इत्येवमभयो यावत् स्त्रीनिन्दां कृतवान् क्षणं । श्रुत्वा साधुवचस्तावत् प्रयाता शर्वरी क्षयम् ॥ 737 ॥ मय्यपि स्वामिनि ध्वान्तारातिः किमिति बाधते । जगत्कोपादितीवाऽऽवि-रभद्रक्तवपू रविः ॥ 18 ॥ अत्र चाऽवसरे साधून-भयो नत्वा विनिर्ययो । यावत्तावदपश्यत्तं सूरि हारविभूषितम् ॥ 739 ॥ तं दृष्ट्वा चिन्तयामास मुदितः सोऽभयो विभीः । अहो!! निर्लोभता की मुनीनाम्भुताव्हा॥ किं जगत्यस्ति कश्चित्स एतान् हित्वा शरीरवान् । यो दृष्ट्वाऽपीदृशं हारं न स्याल्लोभाऽभिभूतधीआट किंच- एतत्संसूचनायैव प्रायशस्तैर्भयादिकम् । उक्तं lobhaacto'shess-भ्यान्याऽऽहुर्म्नीस्सिन्न्ः॥ 742 ॥ ॥ 33 // इत्यादि चिन्तयित्वाऽसौ तं प्र्न्न्म्याऽतिभ्क्तित्ः|हार्मादाय् दृष्टाऽऽत्मा जगाम पितुरन्तिकम् ॥ 73 ॥ 3 Page #69 -------------------------------------------------------------------------- ________________ सिटकथा नकम ATED तद् मा काञ्चक ! ष्ट्वाप दिव्यहार तथाविधम् । एवमव समायात रजन्या हस्तगाचरम् ॥ 744 ॥ का यथैते सुस्थिताऽऽचार्याः shiv-sunt-योन्पाः। धनदेन च संयुक्ता नाऽलुभ्यन्त म्नाग्पि॥ 745 ॥ तथाऽन्येऽपि महासत्वा निर्ममत्वाद् वपुष्यपि । कथं लोभं प्रयास्यन्ति तुच्छे युष्मद्धने ननु ॥ 746 ॥ इदं मत्वा न ते कर्तु युक्ताऽऽशका महामते ! / सत्सु यसत्कृतं चेतः पापबन्धाय कीर्तितम् ॥ 747 ॥ ॥ इति हारकथानकं द्वितीयम् ॥ अथोऽवोचदनुत्तीर्ण-शः kshcikngmH। अहो ! मुने मनोहारि-वचस्ते भाविताऽऽत्मनाम् ॥ 748 ॥ मम त्वेतद्वचश्वेतो न रञ्जयति तावकं । उपकर्तुः क्षयाधायि सिंहस्येव विचेष्टितम् ॥ 749 ॥ मुनिनाऽवाचि कोऽयं भोः ! सिंहः ? किंवा तदीहितम् । अवोचत् कुश्चिक: साधो ! श्रूयतामेकचेतसा अस्ति विविधधन-कनक-संपदुपेतकाशीजनपदान्तर्वति(नी)वाराणसी नाम राजधानी । तस्या अधिपतिरनेकनृपतिशतशिरोमालामौलिलालितचरणसरसिरुहः, क्षुद्रविपक्षक्षयक्षमकौक्षेयकाऽऽक्षिप्तकीर्तिविस्ताराऽऽस्तृतसकलजगद्विस्तारो जितशत्रपतिः । तस्य च कायमलविशुद्धिविधायिसंहितास्वतिकौशलाऽऽकलितः सुवैद्य एको निकटवर्ती दान-स-मानादिपूजितः समासीत् । अन्यदाऽसौ भवितव्यतावशेन परलोकं गतवान् । / ततश्च परिजनेन भपतये न्यवेदि-देव ! वैद्योऽनवलग्नो युष्मत्पादानामिदानीं. तदिदं श्रुत्वा देवः प्र Page #70 -------------------------------------------------------------------------- ________________ चरित्रम *SHES माणम् । तदाऽऽकर्ण्य कर्णकोटरदुम्सकारि वचोऽवाचि नरपतिना-भोः ! भोः ! किमन्योऽस्ति पृष्ठतः कश्चित् तपणिपति मस्सलिलाऽअलिदायी सुतः, उतो नेति? परिजनेनाऽभाणि-देव ! विद्यते वैद्यविद्याविकलं लघुपुत्रकयुगलकमि ॥ 34 ॥ ति । ततो विचाविकलो पशु , न च बचिदुपकरिष्येते तत्पुत्राथिति बुद्ध्याऽन्यस्मै भिषजे नत्पदमदायि भूप्तिना। अन्यदा तौ तद्यपुत्रौ शैशवाद् उत्तीणों चिन्तयामासतुः-"अहो !! अस्मपितृपदमावयोः सतोरेवान्यस्मै वैद्यायाऽदायि नरपतिना, तत्किं कुलक्रम सस्पयितुं युक्तम् ? अथवा युक्तमेव । निरक्षरकुक्षी आवां वर्तावहे, तत्कः सकर्णविज्ञानो निजं धनं विद्याधिकलत्वाद् अपात्रयोरावयोरायोजयितुमुत्सहते ? सर्वथा : | विद्याविकलस्वाद् आवां न केनचित् क्वचित् पूज्यावहे । अतः क्वचिद् गत्वा तथा कुओं यथा स्वपितृलक्ष्मीम् आत्महस्तां विद्यापाशेन बद्ध्वा नयावः" इति संचियन्तावेव निर्ययुः स्वनगरात्, प्रययतुर्विवक्षितापरं पुरवरं, तत्र च दद्दशतुः समस्तसंहितापारगतं सुवैद्य, ततश्च प्रणामपूर्वकं पुरतो नाऽतिदूरमुपविश्य रचितकारकपलमु. कुलो प्रस्तावं विज्ञाय विज्ञपयामासतुरुपाध्याय, यदुत उपाध्याय ! आवामुपरतविद्यादातृपिरौ युष्मान कितृकल्पान् उररीकृत्य वैद्यविद्याऽध्ययनार्थ स्वनगराद् आगतो, तदेवं व्यवस्थिते यद्याऽऽवयोरुपरि भवता सादबु. खिस्ततस्तथा कुरु यथाऽन्यवृद्धवैद्यसंसत्सु नोपहास्यौ भवाव इति । Page #71 -------------------------------------------------------------------------- ________________ ततस्तयोरतिनम्रतया योग्यतामाऽऽकलय्य मुदितमनसोपाध्यायेनाऽचिन्ति-'अहो!! नम्रताऽनयोः, अहो !! वचनकौशलम्, सर्वथा विद्यादानस्य योग्यावेतौ कुमारको, तगुक्तमेतयोः पात्रभूतयोः स्वविद्यानिक्षेपं विधातुं मम निर्विचारम्, यदि पुनरपात्रं स्यात् ततो विचारोऽपि कर्तु युज्यते, यतोऽप्रशान्ततया योग्यताविकलो न शाखमवधारयति, विपरीतं वा धारयति, ततश्च विपरीताऽवधारणात् [शास्त्रोक्तम् अवधारयति, ] अनुतिष्ठति विपरीतमनुष्ठानम्, विपरीताऽनुष्ठानान् महानपायस्तस्य पर्यवस्यति, स च शास्त्रसद्भावपरप्रतिपादयितृकृत एवेति । तथा चोक्तम् अप्रशान्तमतो शास्त्रसद्भावप्रतिपादनम् । दोषायाऽभिनवोदीणे शमनीयमिव ज्वरे ॥ 750 ॥ अन्यच-आमे घटे निषिक्तं यथा घटं तबलं विनाशयति इति सिद्धान्तरहस्य-मल्पाधारं विजानीहि ॥ 751 ॥ किंबहुना चिन्तितेन ? ददाम्येताभ्यां स्वां विद्यामद्यप्रभृति' इति चिन्तयता तेन सहर्ष तौ कुमारकावभिधाते-दे पुत्रको! चार्वनुष्ठितं भवद्भ्यां यदिह विद्यार्थ मदन्तिकमायातो, 'तदिदानीमस्मत्पितुरपरोऽयं पिता' इत्येवं गणयन्तौ गृहीतां विश्रब्धं भवन्तौ विद्याम्, न विशूरणीयं (2) शयना-55-सना-'ऽच्छादनादिना स्वगृह इस मद्गृहेऽपीति ॥ ततः समभिलषितार्थसमाप्तिसमुपातप्रमभरविकसितनयनयुगलौ कुमारकावपि 'यथाऽऽज्ञापयति उपा Page #72 -------------------------------------------------------------------------- ________________ भिधाय शोभनेऽहन्यशीअथवा विद्यया विद्या नाहितापारगो तकंकुश घ्यायः' इत्यभिधाय शोभनेऽहन्यशठतया पठितुमारेभे ॥ मणिपति-हा । ततश्च- विनयेन विद्या ग्राह्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या नास्त्युपायश्चतुर्थकः ॥ 752 ॥ चरित्रम् ॥ 35 ॥ इति न्यायं स्मरन्तौ गुरुप्रवणताकरणपटीयसा विनयेन अल्पीयसा कालेन समस्तसंहितापारगौ तर्ककुश- सिंहकथा लौ महावैद्यौ ब्भूव्तुः। अन्यदा भूयोऽपि उपाध्यायं प्रणम्य प्रावली पप्रच्छतुः-उपाध्यायः ! युष्मत्पादप्रसादेन विद्या वैद्यसंसद्योग्यता कियत्यप्यावयोरजनि, तदिदानी युष्मचरणसरसिरहपर्युपासनाविघ्नकारिणी गृहगमनं प्रतीच्छा मन्दभाग्यावावां विवशयति, अतो यदि भवदनुज्ञा भवति ततो गन्तुं समीहावह इति ॥ ततस्तद्गुणपक्षपातोपजातस्नेहवशभवन्मन्युस्तम्भनगद्गदाऽक्षरमथुपरिप्लुतनयनयुगल आलपद् उपाध्यायः-'पुत्रौ ! गच्छतम्' इत्यप्रियवचनं न शक्नोमि गदितुं, 'मा गमतम्' इदमपि प्रस्थानविघ्नकारितयाऽप्रशस्तं क एव सकों ब्रूयाद् ? 'मत्समीप एव सेवां कुर्वाणो तिष्ठत' इत्ययाऽऽत्मभरित्वपिशुनं वर्तते, तथाऽपि हितचिकीर्षणां यत्पथ्यमप्रियमपि तदेवोपदेष्टव्यमित्यतो गच्छतं युवाम् । तत्र च-" न मोक्तव्यः शास्त्राभ्यासः, न लोधव्यमर्थ एवैकान्तेन, कर्तव्या महर्षीणां धर्मलोभेन चिकित्सा, विधातव्या दीना-'नाथ-कृपणादीनामपि करु. णया सर्वयत्नेन व्याध्युपशान्तिः, सर्वथा परोपकारनिरताभ्यां भवितव्यं " इत्युपदेशसारार्थ इति ॥ ततस्तौ वैद्यकुमारो-'यदाऽऽज्ञापयति उपाध्यायः' इति उक्त्वा प्रणामपूर्वकं शोभनेऽहनि स्वपुरं प्रति ब-गजब % Page #73 -------------------------------------------------------------------------- ________________ प्रचेलतुः, क्रमेण च यावदर्धमार्ग प्राप्तौ तावश्चक्षुर्विकलमतिकरुणमारटन्त बनगहनमध्ये इततश्च बुभुक्षातुरतया भ्राम्यन्तं सिण्ह्मालोकाण्च्क्र्तुः। ततस्तं दृष्ट्वा कनीयसा भ्रात्राऽभिधे-भ्रातः! अहमेतस्य केसरिणश्चक्षु रुद्घाटयामि, येनाऽयं वराकः स्वस्थीभवति |mhiiysaa'bhaanni-bhdr ! एष तिर्यक विवेकविकलः, वुभुक्षितः क्रूरच सिंहकया-1 वर्तते, ततश्योद्घाटितमात्र एव चक्षुषि ममाऽयमुपकर्तेति विवेकविकलतया प्रथममावामेव भक्षयिष्यति, अतो यनकम् दि जिजीविषुस्ततोमा कार्षीरस्य चक्षुरुद्घाटनक्रियाम् । कनीयसाभिहितं-भ्रातः!, किमेवं ब्रूषे? किमिदानीमेव l विस्मृत उपाध्यायोपदेशोऽयं ?--यदुत 'विधातव्या दीनानाथादीनां कृपया व्याध्युपशान्तिरिति महीयसोक्तं। भद्र ! न विस्मृतोऽयं मयोपदेशः, केवलं नाऽयं कराऽऽत्मा केसरिरस्योपदेशस्य विषय इति । कनीयसोक्तं-ता। त ! भीरुरिव त्वमुपलक्ष्यसे एवं ब्रुवाणः, नहि 'परोपकारनिरताः सन्तः स्वार्थपोषणपरा भवन्ति, एष एव हि तेषां स्वार्थों यत्परार्थकरणम्, तथाहि-किं न श्रुतं तातेनेदं क्वचित् पठयमानं सुभाषितम् । | नम्रत्वेनोनमन्तः परगुणनुतिभिः स्वान् गुणान् ख्यापयन्तः, पुष्णन्तः स्वीयमर्थ सततकृतमहारम्भयत्नाः परार्थे । / क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः, सन्तः शश्वद्दयार्दाः स्वयमिव मुनयो वन्दनीया भवन्ति ॥ 6 तद् भ्रातः ! एवं वराकं सिंहमीदृशं दुःखितमुपेक्ष्य गच्छता मम कृपया पादौ नाऽग्रतः वहतः, अतोऽवश्यमेव मयाऽस्य चक्षुरुद्घारयितव्यम्, 'यद्भागं तद् भविष्यति' / महीयसोक्तं--पदि वारितोऽपि नाऽस्मान् दुरध्यवसा छाग्रजनन Page #74 -------------------------------------------------------------------------- ________________ चरित्रम्. सिंहकथा याद् उपरमसे, ततो यावदहमध्यासेऽमु महीरुहं तावत् प्रतीक्षस्व इतिवचनसो महीयान् भ्राता महीरुहमारोह । पणिपति 1 ततस्तेन कनीयसा परार्थकरणशीलतया स्वमरणमवगणय्यैव गुह्यकादाऽऽकृष्याञ्जनमञ्जिते तस्य केसरिणो विलो॥36॥ चने, ततः सवीर्यतयाऽञ्जनस्य झटित्युन्मील्य लोचनयुगलं मृगाऽधीपो ददर्श च तमेव वैद्यपुत्रमग्रतः । ततोऽति क्षुत्क्षामकुक्षितया bhakSitavA~stameva लोचनोद्घाटयितारम् । द्वितीयस्तु तत्र केसरिणि ततः प्रदेशादपक्रान्ते शनैः शनैस्तरोरुत्तीर्याऽहो !! पश्य कीदृशो महाऽनर्थोऽकाण्डदण्ड इवाऽयं भातृमरणलक्षणः पतितः, इति शोकवशविवशान्तराऽऽत्मा । अथवा-- जातस्य हि ध्रुवो मृत्यु-ध्रुवं जन्म मृतस्य च । इत्याऽऽत्मानं धारयन नगरी स्वामगात् स च ॥ 724 ॥ तत्र च दर्शितं स्वविज्ञानं नरपतये, तेनाप्यातकुशल इति दान-सन्मानादिभिः संपूज्य स्थापितः पिपदे इति ॥ व तद् भो! मुनिपते ! यथाऽसौ सिंहः कृतघ्नस्तमेव जीवितदायिनं वैद्यकुमारं हतवान् तथा त्वमपि मां जीवितदाननोपकारकं याद्यप्राणाऽपहारेण हन्तुमिच्छसि ? अहो कुलिनता !! अहो कृतज्ञता !! अहो धार्मिकता !! अहो महानुभाविता!! तपस्विनः । ॥ इति सिंहकथानकम् ॥ AASHARASINESSING CREASEAR Page #75 -------------------------------------------------------------------------- ________________ %-5 मान्यवर अथाऽवोचन् मणिपतिः-भद्र ! तिर्यक्समान किमु साधून वदसि ? मेतार्यकथां त्वं श्रुतवान्न किं ?- ॥ 75 ॥ 4 अस्ति विस्तारवत्पस्त्य-स्तोमैर्देवपुरायते । यत्तन्महाविभूत्याऽऽयं साकेताख्यं महापुरम् ॥ 755 / / / | मेतार्यकथातत्राऽऽसीत्सादिताऽराती राजा चन्द्रावतंसकः । गुणानामाकरः सिन्धू रत्नानामिव यः सदा ॥ 756 / / अणुव्रतानि पश्चापि तथा त्रीणि mhaashyH। गुणव्रतानि च चत्वारि दधौ शिक्षापदानि यः ॥ 757 / / नकम्. तस्याऽऽसीद्धारिणी देवी यस्याः पुत्रौ बभूवतुः । मुनिश्चन्द्रश्च सौम्याऽऽस्यो गुन्न्च्न्द्र्स्त्थाऽप्र्ः॥758॥ ज्येष्ठत्वान् मुनिचन्द्राय यौवराज्यं स भूपतिः । गुणचन्द्राय तु प्रादाद् भुक्त्याऽयोजयिनी पुरीम् । / 759 ॥ padmAvatya'bhidhA भार्या द्वितीया तस्य भूप्तेः। आसीद् यस्या महात्मानौ जज्ञाते द्वाविमो सुतौ॥ 760 / / सागरचन्द्रसुचन्द्रौ चन्द्राविव मनोहरौ । समस्तराजलोकस्य कुलाऽऽकाशविभूषको ॥ 761 / / अन्यदा तेन भूभा पौषधस्थेन पर्वणि । क्वचिद्वासगृहे रात्रौ प्रतिमा प्रत्यपद्यत । / 762 / / यावज्ज्वलति दीपोऽयं तावत् स्थातव्यमीशा । धिया सद्ध्यानमापूर्य गुणाऽभ्यासविधित्सया ॥ 763 ॥ यामेऽथ प्रथमे पूर्ण स्नेहाऽभावात् प्रदीपकम् । तत्र विध्यान्तमालोक्य दध्यौ शय्यानुपालिका ॥ 764 ॥ दुःखं ध्वान्ताऽऽवृते धाम्नि स्वामी स्थास्यति दीपके । विध्यातेऽतः पुनस्तैलं क्षिपाम्यत्राऽहमादराद् ॥ इति ध्यात्वाऽक्षिपत्तैल-मजानाना महीपतेः । स्वाभिप्रायमहो ! ! कष्ट-मज्ञानमहि(मंह)सावहम् 766 ॥ -रजनन Page #76 -------------------------------------------------------------------------- ________________ स्व पणिपति-A ब ॥ 37 ॥ मेतार्यव र एवं हि-त्रि-चतुर्थेषु प्रहरेषु हितकाम्यया । तेलक्षेपानिशा सा तयाऽज्वाल्यत दीपकः ॥ 767 ॥ ततोऽतिसुकुमारस्वा-दृवस्थानेन तावता । तीनवेदनया मृत्वा देवलोकमगान्नृपः ॥ 768 ॥ प्रतिज्ञाशैलमारुह्य न यो भूयः पतत्यधः । साधयत्यात्मकार्य स यथा चन्द्रावसंतकः ॥ 769 ॥ अथ क्षपाक्षये वीक्ष्य क्षितीशं क्षितिभृजनः । देवभूयमितं शोका-चक्रन्द विलपत्रिदम् ॥ 770 ॥ हा स्वामिन् ! कुत्र यातोऽसि विहायास्माननायकान् । देहि प्रतिवचो नाथ ! विलपद्भ्योऽतिदीनकम् ॥ इत्येवं बहुधाऽऽकन्ध मृतकार्याणि भूपतेः । राजलोको व्यधात् को वा प्रियोप्यन्यद्विधास्यते ॥ 772 / / / मुनिचन्द्रोऽपि जानानः संसाराऽसारतामिदम् । चिन्तयामास निःशङ्को हा !! विचित्रा विधेर्ग्तिः॥ यत्पातरीक्षितं वस्तु प्रदोषे न तदीक्ष्यते । यदा तदाऽऽसितुं युक्तं किमेवं तु निराकुलैः ॥ 774 ॥ तथा च महापुरुषोपदेशः- . आयुर्वायुविलोलतूलतरलं यायावरं यौवनं, भूतिभूतिरिय pryaatpvn-prengkholnmNsinii| कामः काममकामलामलशा-मप्यन्धतावान्धवः, सर्व गत्वरमित्यवेत्य जनते मा मालजालं क्थाः॥ अतः करोम्यहं स्वस्मै हितमित्यवधार्य तां । पद्मावतीं समाहृय द्वितीयो जननी जगौ ॥ 776 ॥ अम्ब ! राज्यं स्वपुत्राभ्यां देहीदं येन धार्मिकः । भूत्वाऽहं श्रेयसे चेतः प्रच्छामि निराकुलः ॥ 777 ॥ - वि., सवै गवाद्वितीयो जनिराकुलः । % Page #77 -------------------------------------------------------------------------- ________________ बिजन तयोक्तं पुत्र ! नाद्यापि राज्यभारं म्दात्म्जो। शक्नुतः शैशवादोदु-मूढं पित्रा तवाश्रमम् ॥ 778 ॥ 3 ततो यदेवमुक्तोऽपि नाङ्गीचके जनन्यसौ । स्वयमेव तदा राज्य-मधितस्थौ (ष्ठौ)स पैतृकम् ॥ 779 ॥ ततोऽसौ राज्यलक्ष्मी तां पितेव परिपालयन् । आस्ते स्म लीलया तत्र त्रिदिवे देवराडिव ॥ 780 ॥ अन्यदा तस्य तां लक्ष्मी वीक्ष्य क्षुद्रा व्यचिन्तयत् । पद्मावतीदमश्लाघ्यं पुत्रराज्याऽभिलाषिणी 781 ॥ अहो ! मयेदृशी लक्ष्मी-र्दीयमानाप्यनार्यया । नेष्टा पुरा स्वपुत्राभ्यां किमिदानी करोम्यहम् ॥ 782 ॥ केनोपायेन लक्ष्मीस्स्या-दिदानीमपि पुत्रयोः । मदीययोरियं पुण्य-संभारमभवोदया ॥ 783 ॥ अज्ञातमेनमेवाऽहं मुनिचन्द्रमलक्षितम् । कथञ्चिद हन्नि येन स्या-लक्ष्मी मत्पुत्रयोरियम् ॥ 784 ॥ एवमालोच्य साऽन्वेष्टु-मारेभे तस्य भूपतेः । छिद्राणि मारणायाऽहो !! नारीणामविवेकिता ॥ 785 ॥ अन्यदा मुनिचन्द्रोऽगात् तत्पुत्राभ्यां स्म्न्वित्ः। चिक्रिडीधुर्मुदा पात-रुद्यानमिदमाविशत् । / 786 ॥ याममध्ये ममाम्बाऽथ किश्चित्तत्रैव भोजनं । प्रेष्यं चेदया करे क्षुद्धा--नहमासेतरां यतः ॥ ,787 ॥ तावत्यामथ वेलायां धारिण्या सिंहकेशरी । मोदकश्चेटिकाहस्ते मेषितो द्राक् स्वसूनवे ॥ 788 ॥ / तां दृष्टवा निर्यती चेटी हस्तसंस्थितमोदकाम् । पद्मावत्यभणद् भद्रे ! किमर्थं प्रस्थिता द्रुतम् ॥ 789 ॥ तयोक मोदकं राज्ञे निवेदयितुमीशिनि ! / पद्मावत्यब्रवीद् भद्रे ! पश्याम्यर्पय कीरशम् ॥ 790 ॥ - Page #78 -------------------------------------------------------------------------- ________________ SE%अक् . ब-baESe% ततो विकल्पया बुद्ध्या चेटयाऽसौ तत्करेऽर्पितः । वीक्षस्व झटितीत्येवं ब्रूवत्या मोदको मुदा ॥791॥प्द्माव्त्यापि तद्धस्ताद् गृहीत्वा निज्पान्निना। प्रागेव विषदग्धेन पस्पृशे मोदकश्चिरम् ॥ 792 ॥ चरित्रम. अहो ! चारुसुगन्धिश्च मोदकोऽयमितीदृशम् । ब्रुवाणयाऽर्पितश्चेट्यै झगित्येव तया पुनः । / 793 ॥ *मेतार्यकथाततश्चेट्या तदुद्यानं गत्वाऽसौ मोदकोऽपितः । प्रणामपूर्वकं राज्ञे मुनिचन्द्राय सत्वरम् ॥ 794 / / नकम्. गृहीत्वा भूभुजाऽचिन्ति कथमद्येतयोरहम् । अभुक्तयोलघुभ्रात्रो-रेनं मोदकमात्मना ॥ 795 ॥ इति वुद्ध्या द्विधा कृत्वा मोदकं पार्श्ववर्तिने । भातृयुग्माय स प्रादान् मुनिचन्द्रः प्रीतिपूर्वकम् ॥ 796 ॥ गृहीत्वा यावदारब्धः प्राशितुं मोदकं मुदा । तावद्विषेण तेनाऽऽशु तावाऽऽक्रान्तौ समन्ततः । / 797 ॥ धरण्यां पेततुष्टिं बभञ्जतुरथ क्षणात् । विनष्टप्रत्यभिज्ञानौ निर्यत्फेनाऽऽननाम्बुजौ ॥ 798 ॥ तौ दृष्ट्वा तादृशौ राज्ञा विषग्रस्ताविमाविति । विज्ञाय पायितौ स्वर्ण चूर्णीकृत्य विषापहम् । / 799 ॥ ततः स्वर्णेन विध्वस्ते विषवेगे समन्ततः । सूर्येणेव तमस्तोमे तो ससंज्ञौ बभूवतुः ॥ 800 ॥ ततस्तज्जीवनात् स्वस्थ-बेटी पप्रच्छ भूप्तिः। भद्रे ! स्वजीवितोद्विग्मः कः समाचरदीदृशम् ॥ 801 ॥ सा भीता प्राह देवाध्यं धारिण्या मे समर्पितः । पद्मावत्या तु महस्ताद् गृहीत्वा क्षणमीक्षितः ॥ 802 ॥ ॥ 38 // देवाऽन्तिकं मयानीतो यथा कश्चिन्न पश्यति । एतावदेव जानेऽहं नाऽपरं किन्य्चिद्ग्र्त्ः॥ 803 ॥ Page #79 -------------------------------------------------------------------------- ________________ BCulAna तनिशम्य महीशेन हृदये संप्रधारितम् । अवश्यमीदृशं कर्म पद्मावत्याः परं यदि ॥ 804 ॥ तदयुक्तं तयाऽकारि राज्यलोभाऽभिभूतया । यन्मजिघांसया पुत्रौ निजावीषन मारितो ? ॥ 8.5 ॥ पूर्वमेव मया राज्यं दीयमानं स्वयं न किम् । अम्बयाऽग्राहि सत्यं हि स्त्रियः paashcaatybuddhyH||806|| तदिदानीमपि श्रेयः कर्तु युक्तं धिया मुदा । आहूयाभिहिता राज्ञा रहः पद्मावती shnaiH॥ 807 ॥ अम्ब ! प्रागेव किं राज्यं दीयमानं स्वयं म्या। नागृह्यत त्वया लोक-प्रत्यक्षं शोभया सह ? ॥ 808 ॥ येनैवमकृतस्वार्थ-माहन्तुमभिवाञ्छसि । गृहन्त्या वा तवैवेवं स्यान्मुखच्छायाऽत्र कीदृशी । / 809 / / तत्सर्वथा न चाम्ब स्वमकार्षारिदं मनः । को दोषस्तेऽथवा धातु-रायत्तं सर्वमेव हि ॥ 810 ॥ तन्मातरधुनाऽप्येतत् त्वमुताभ्यां निवेदितम् । राज्यं तिष्ठ सुखेनाऽहं प्रव्रजिष्याम्यहं पुन्ः॥811 ॥ इत्युक्त्वाऽऽसद्य राज्यस्य भारं तत्पुत्रयोः स्वयम् । प्रावाजीच्छ्रीरथाचार्य-समीपे स महीपतिः ॥ 812 ॥ किंच- इतबोजयिनीपुर्ण गुन्न्च्न्द्र्-पुरोध्सोः। तनूजो बाडमुद्धलौतिष्ठतः स्म महछायो । / 813 ॥ भिक्षार्थमागताम् साधून प्राप्य लोकस्य पश्यतः सततं कर्णनामोच्चै-अक्रतुः करमामसौ ॥ 814 ॥ ततस्तपस्विमिर्मीत-गृहमेव दवीयसा । पर्यत्यज्यत सापायं प्रवेष्टुं कोऽथ वेच्छति । / 815 ॥ इयं चाऽश्रावि वार्ताऽयो मुनिचन्द्रेण धीम्ता। श्रीरथाचार्यपादान्त-वर्तिना लोक्वाक्य्त्ः॥816 ॥ Page #80 -------------------------------------------------------------------------- ________________ चरित्रम. म्न्निप्ति।39॥ श्रत्ववं चिन्तितं भ्रातुःप्रमोदपरता मम । न शास्ति येन पुत्रं स्वं साधूपद्रवकारिणम् ॥ 817 ॥ तद्गत्वा स्वयमेवाहं शिक्षयामि तदङ्गजम् । इति बुद्ध्या गुरुं पृष्ट्वा तां पुरी गतवानसौ ॥ 718 ॥ . प्राविशत् तत्र तत्रत्य-तपस्व्यन्तरहर्मुखे । मध्याहे तूयमं चक्रे भिक्षार्थ स्वयमेव हि ॥ 719 ॥ ततस्तपस्विभिः प्रोचे क्षणं विश्रम्यतां मुने ! / वयमेवाऽद्य यास्याम-सस्वत्कृतेऽपीत्यसौ मुदा ॥ 820 ॥ प्रत्यूचे मुनिचन्द्रेण त्च्छिक्स्साक्र्न्नेच्छ्या। आत्मलब्धमहं भोक्ष्ये इति मे भिक्षवो व्रतम् ॥ 821 ॥ अतो मे परिहार्याणि कुलामीह प्रदर्यताम् । केनचित्तानि येनाऽहं हित्वा भिक्षामटाम्यहो !! ॥ 822 ॥ ततस्तैनिश्चयं ज्ञात्वा द्वितीयः प्रेषितो मुनिः। परिहार्याणि गेहानि तस्य दर्शयितुं द्रुतम् ॥ 823 ॥ तेनाऽपि प्रथमं तावत् तदेव नृपमन्दिरम् । संदर्योक्तमिदं त्यक्त्वा मुने! विहर सर्वतः ॥ 824 ॥ इदं तदिति संचिन्त्य मुनिचन्द्रेण भाषितम् । व्रज त्वमाश्रयं भिक्षो ! स्वयं ज्ञास्याम्यतः परम् ॥ 825 ॥ इति संप्रेष्य तं साधुं स्वयं तत्रैव वेश्मनि । प्रविवेश गताऽशको मुनिचन्द्रमहामुनिः । / 826 ॥ ततः कश्चिदजानान-स्तपस्वी गृहमाविशद् । इति बुद्ध्या जनैरुक्तो निर्याहि भगवन् ! अतः ॥ 827 ॥ अन्यथा राजपुत्रेण दुप्टेनेह कर्थ्यसे । नवयं वारितोऽप्यस्या दुश्चेष्टातो विरंस्यति । / 828 ॥ एवमुक्तोऽप्यनाकर्ण्य बाधिर्यादिव ता. चः । धर्मलाभ इति प्रोच्चै-रूचेऽसौ भयवर्जितः ॥ 829 ॥ ॥ 39 // Page #81 -------------------------------------------------------------------------- ________________ बरुवा ततस्तं शन्दमाकर्ण्य गुन्न्च्न्द्र्पुरोध्सो। सुतावुत्तेरतुस्तावत् प्रासादशिखरादधः ॥ 830 / / तं दृष्ट्वा वेश्मनो दारं कृत्वा दत्तागलं त्त्ः। सहासमूचतुर्मुण्ड! ताण्डवं क्रियतामिति ॥ 831 / / मुनिनाऽभाणि नृत्यामि तालं धारयतो यदि । तावूचतुः किमत्राऽर्थे पृष्टव्यं प्रगुणाविति ॥ 832 ॥ ततस्तयोछलं लातुं प्रारेभे नतितुं मुनिः। तावप्यसङ्गतं तालं दधतुः कौशलाहते ॥ 833 ॥ ततो मनाक प्रकुप्येव मुनिनाऽवाच्यहो !! युवाम् । नालिको यावविज्ञाना-देवं नर्तयतो वृथा ॥ 834 ॥ ततस्तद्वचनाद्गुष्टौ हेलया हन्तुमुद्यतौ । गालीददासि रे मुण्ड क्रोशन्ताविति तं मुनिम् ॥ 845 / / प्रस्तावोऽयमिति ज्ञात्वा नियुडकुशलत्वतः । मुनिनाऽऽदाय हस्ताभ्यां तौ चक्रातेतरां तथा ॥ 836 ॥ यथा सर्वाङ्गसन्धीनां स्वस्थानाच्चलनाद् भुवि । निपेततुर्पितुर्मातु-हा~ ! मृताविति राविणौ ॥ 837 ॥ ईदृशौ तो विधायाऽऽशुद्वारमुत्घाट्य सत्वरम् । जग्मे तपस्विनोद्यानं प्रति स्वाध्याय्काक्स्सिन्ना॥838॥ तौ च भूपतितौ दृष्ट्वा निमेषरहितेक्षणौ । पूत्कृतं परिजनेनोच्चा !! कुमारौ हताविति । / 839 ॥ निध्वानं तं समाकर्ण्य गुन्न्च्न्द्र्म्हीप्तिः। केन ? केनेति ? सक्रोधं वदन्नागात्तदन्तिकम् । / 840 ॥ दृष्ट्वा तौ हस्त--पादादि-स्पन्दनेन विव्र्जितौ। भग्नदृष्टी मुमूर्ष वा राज्ञा धरणिवर्तिनौ । / 841 ॥ पृष्टः परिजनः कोपाद् गृहीत्वौष्ठं दृढं द्विजैः । केनेमावीदृशीं नीता-ववस्था भो ! मुमूर्षुणा ॥ 842 ॥ Page #82 -------------------------------------------------------------------------- ________________ मणिपति । 40 ॥ नकम्. तेनोचे देव ! भिक्षार्थ तपस्वी प्राविशद् गृहम् । आभ्यां स बाधितः कोपात् ततस्तेनेदृशौ कृतौ ॥ 843 तच्छुत्वा भूभुजाऽन्वेष्टुं तं तपस्विनमादरात् । पुरुषाः सम्प्रेषिता शीघ्रं संयतानामुपाश्रयम् । / 844 ॥ 8/ चरित्रम्. तैर्गत्वोक्तं महाभागाः ! युष्माकं केन भूपतेः । मन्दिरे निहितावद्य कुमाराविति कथ्यताम् ॥ 845 ॥ मेतार्यकथाऊचे तपस्विभिर्भद्राः ! न वयं raajveshmno|द्वारेन्नापि व्रजामस्तत् साध्वसादेव सम्प्रति ॥ 846 ॥ केवलं प्रातरायात आसीत्माघूर्णकोऽपरः । कदाचिदीदृशं तेन शिक्षणार्थ कृतं भवेत् । / 847 ॥ ततो निर्गत्य सर्वत्र बहिरन्तश्चरर्नरैः । निभालयद्भिरुद्याने दृष्टोऽसौ सत्तरोरधः ॥ 848 ॥ प्रणम्य तैरसौ पृष्टो नोचे प्रतिवचो यदा । तदा निवेदितं गत्वा पुम्मिः सर्व महीभुजे ॥ 849 ॥ भूभुजाऽचिन्त्यहो कश्चिन् मुनिरुच्चैः प्र्कोपित्ः। प्रायस्तेन न दत्तेऽसौ प्रतिवचोऽपि हि पृच्छ्ताम्॥850॥ तम रुष्टा महात्मानश्चारकः सन्त्यतः स्वयम् । गत्वा प्रसादयाम्येतं प्रही येन करोत्यमू .. 851 ॥ इत्याऽऽलोच्य महीनाथः स्वयमेव तमभ्यगाद् । उद्यानसं स्थितं साधु प्रसादयितुमादरात् ॥ 852 ॥ दृष्ट्वाऽथ तमहो !! भ्राता ज्येष्ठोऽयं मम लक्ष्यते । मुनिचन्द्र इति स्नेहात पादयारपतन् मुदा ॥ 853 ॥ रुषेव मुनिनाऽप्येष वचोभिः कर्कशेरलम् । संतर्जयितुमारेभे एवं हितचिकीर्षया ॥ 854 ॥ ॥ 40 // दुराचार प्रमत्तोऽसि किन्तु येन स्वमङ्गाजम् । साधुन् कदर्थयन्तं न निवारयसि दुमदम् । / 855 ॥ SPECIALIS Page #83 -------------------------------------------------------------------------- ________________ समकालान निषेधुं यो न शक्नोति स्वपुत्रानपि दुर्नयात् । स कथं वारयत्यन्यान् अन्यायं कुर्वतो भवान् ॥ 856 ॥ दुर्बुद्धः श्रेयसि प्रायो न मनोऽपि प्रवर्तते । तव तेन मुनीनेवं ताड्यमानान् उपेक्षसे ॥ 857 / / दुष्टं चेतोऽपि सत्सङ्गाद् न कुर्वन्ति मनीषिणः । किं पुनस्त्वमिवाकार्य कारयेत् कश्चिदीदृशम् ॥ 858 ॥ इत्यादिवचनस्तावद् असौ निर्भत्सितस्तराम् । यावत् कृकाटिकां कृत्वा-'धस्तात्तस्थौ निरुत्तरः ॥ 859 ॥ अथ क्षणान्तराद् ग्रीवा-मुत्रमय्य क्रमौ स्पृशन् । मूलोवाच् क्षमस्वैक-मपराधं मुनीश ! मे ॥ 860 ॥ न करिष्ये पुनः पापं कदाचिद् भ्रातरीदृशम् । प्रसादात्तौ शिशु स्वस्था-विदानी कर्तुमर्हसि ॥ 861 ॥ मुनिनोक्तं व्रतं तौ चेत् संगृहीतो मदन्तिके । ततोऽस्ति स्वस्थता भद्र ! नान्यथेति विभाव्यताम् ॥ 862 राज्ञोक्तं बत यद् ब्रूषे ध्रुवं तत्तौ करिष्यतः । यद्येवमेहि गच्छाव इत्युक्त्वा प्रस्थितो मुनिः ॥ 863 ॥ गत्वाऽथ तेन तावुक्तौ मच्छिष्यौ भवतां यदि । स्वस्थीकृतौ युवामाशु ततो मुश्वामि नान्यथा ॥ 864 ॥ ताभ्यामपि वरं ताव-जीविताविति चेतसा । तव शिष्यौ भविष्यावो-'वश्यं मुञ्चेत्यगथत ॥ 865 ॥ ततस्तं निश्चयं बुद्ध्वा हस्ताभ्यां तौ तथा मुनिः। आदाय चालयामासाभूतां स्वस्थौ यथा क्षणात् ॥ तत्रैव सुमुहूर्त्तन ताभ्यां दावा तं पुरः । भूपतेनिजसूर्यन्तं मुनिचन्द्रस्ततोऽगमत् ॥ 867 ॥ तत्राऽसौ भूपतेः पुत्रो व्रतस्थः पर्यचिन्तयत् । चार्वभृद्यदहं धर्मे पितृव्येनाऽधिरोपितः ॥ 868 ॥ Page #84 -------------------------------------------------------------------------- ________________ RI चारत म्न्निप्ति॥41॥ स्व:AE चरित्रम. मेतार्यकथा RS नकम्. दुधिलाद्क्मिआसि-dhrmraabhuudmmeshii| यतः क्वचिदतो मन्ये दोषोऽपि हि गुणायते ॥ 869 ॥ एवं सध्यानता सम्यक् तपस्यन् गुरुसभिधौ । निन्दवद्यकर्माऽसौ राजसूनुः समस्थित ॥ 870 ॥ पुसेघसस्तनूजस्तु कथमेतेन विनाटितः । अहं पापेन लोकेऽत्र दुर्बुद्ध्येति विचिन्तयन् ॥ 871 ॥ तस्थौ प्रतिप्रवेशेवालातं निर्वाहयन् व्रतम् । कार्यान्तं परोघेना-'प्युर्यान्त्यभिमानिनः ॥ 872 / / . एवं विशुडसंहिय-चेतसौ तौ तपश्चिरम् । कृत्वा गती दिवं सूनू गुणचन्द्र-पुरोधसोः ॥ 87 ॥ तत्राऽत्यन्तमहर्द्धथाढयौ त्रिदशौ चारुवर्चसौ । संजज्ञाते तपोलक्ष्म्या पञ्चत्कुण्डलमूषितौ ॥ 874 ॥ अन्यदा वन्दनामक्त्या गताभ्यो तीर्थनायकः । ताभ्यां महाविदेहस्थः संपृष्टः किल चेदृशम् ॥ 875 ॥ किमावां भगवन्नन्य (?) जातौ दुर्लभवोधिको । किं वा नेति प्रसादेन निवेदयितुमर्हसि ॥ 876 ॥ अहन्नपि जगौ राज्ञः सुतः सुलभबोधिकः । पुरोघसस्तु नेत्येवं ज्ञात्वा केवलचक्षुषा ॥ 877 ॥ तत्वा भूभुजा सूनोः पाद्योः। पतितोऽब्रवीत् । पुरोधसः सुतो भद्र ! त्वया योध्योऽहमादात् ॥ तेनोक्तं बोधयिष्यामि मोन्मनीभव निश्चितम् । पश्चात्तव यदि स्यान्मे च्यवनं सुरलोकतः ॥ 879 ॥ अन्यदाऽऽयुःक्षये तस्मा-दच्योष्टाऽसौ पुरोधसः । सुतः स्वर्गानहि प्रायः शाश्वतः कछि 'ऽश्रयः 880 ॥ अथोदपादि मेदिन्या गर्भ राजगृहे पुरे । पुरा जातिमदोपात्त-कर्मदोषोदयादिह । / 881 / / न नभुजः सनोः पादाकः । पुरोधसमसादेन निवेदमित ॥ 41 ॥ Page #85 -------------------------------------------------------------------------- ________________ बलरुसगस्टवलदार तस्यावासीत् सखी निम्तु-वल्लभा सुलसाभिषा । तत्रोपस्थितभद्रस्य श्रेष्ठिनो गेहिमी सती ॥ 882 ॥ तत्रैव समये सापि बभूवाऽऽपनसविकत । यत्राऽसौ मेदनीगर्भम-गात्सूनुः पुरोधसः ॥ 883 ॥ ततस्तया वणिकपुच्या निन्दुत्वान्मेदिनी मिथः । उचे सखी स्वगमोऽयं मद्य देयस्त्वया ध्रुवम् ॥ 884 ॥ तयाऽपि स्नेहपरया प्रत्यश्रूयत तवचः । लोकनिन्यमपि स्नेहे सत्यकार्य हि नेक्षते ॥ 885 ॥ एवं विहितसम्बन्धा क्रमेण सुषुषे सुतम् । मेदिनी श्रेष्टिभार्या तु तदैवोपरतां सुताम् । 886 ॥ तेतो वाङ्मोक्षकाक्षिण्या मैदिन्या तत्क्षणात् सुतः । स्वश्रेष्ठिन्यै यथा कश्चिन् न जानीते त्थाऽर्पित्ः॥ तयाऽपिजीवितत्यक्ता दुहिता सा समर्पिता । मेदिन्यै स्थानपूर्त्यर्थ-महो!! कुटिलता स्त्रियाम् 888 ॥ अथोपस्थितभद्रेण परमार्थमजानता । ममाऽऽत्मजोऽजनीत्येव-मारेभेऽतिमहोत्सवम् ॥ 889 ॥ आगच्छति जनः प्रीत्या वेश्म वर्द्धयितुं भुः। श्रेष्ठिनं सोऽपि सर्वस्मै सताम्बूलमदापयत् ॥ 890 ॥ | नृत्यन्ति स्म विलासिन्यः kaashcitttraatimoditaaH| गायन्ति स्माऽपरास्तूर्ण भ्राम्यन्ति स्माति संभ्रमात्म एवं महोत्सवे वृत्ते मेदिनीपादयोः सुतम् । श्रेष्ठिन्यपातयत् प्रीता प्रत्यहं यद्ब्रवीत्यतः । / 891 / / प्रसादात् सखि ते पुत्रो ममाऽयं जीवितादिह । तेन मेतार्य इत्याऽऽख्या तस्य चक्रे स्वमानुषैः ॥ 892 / / क्रमेण शिक्षितकलो यौवनं प्रतिपन्नवान् । पूर्वमंकेतमाख्याय बोधितः स सुपर्वणा ॥ 893 ॥ माजकलर Page #86 -------------------------------------------------------------------------- ________________ मणिपति ॥ 42 ॥ नकम. गुरुत्वात् कर्मणः सोऽपि मेतार्यों न व्यबुध्यत । अस्मरन् पूर्वसंकेत-महो!! अज्ञानकष्टता ॥ 894 ॥ अन्यदा यौवनप्राप्तं ज्ञात्वा पित्राऽष्ट कन्यका । उद्घाहितः स मेतायः कुलीनाः शोभनेऽहनि ॥ 895 चरित्रम्. ततस्ताभिः सहाष्टाभि-वधूभिर्धाम्यति स्म स । महर्धा नगरीमध्ये पितृभ्यां शिविकागतः 896 ॥ मतार्यकथा अत्रान्तरे पुनर्देवो दृष्ट्वा तं शिविकागतम् । स्ववाचं मुत्कलीकतु पर्यचिन्तयदीदृशम् ॥ 897 ॥ अहो !!न शक्यते ताव-देष बोधयितुं सुखम् । यावत्र स्याजनाऽध्यक्ष पातितोऽयं महर्डितः । / 898 ॥ इति बुद्ध्या स मेदिन्याः पत्यो संक्रम्य रोदितुम् । प्रारेभे शोच्यमात्मानं दर्शयस्तन्महोत्सवे ॥ 899 ॥ तं रुदन्तं निरीक्ष्योचे मेदिन्या कान्त किल्विदं । रुद्यते भवताऽत्यर्थ-मीहशेऽपि महोत्सवे ॥ 900 ॥ स प्राह गद्गदं भद्रे ! यन्ममाऽभूत्र कश्चन । तनूज ईदृशो हृयो निर्भाग्यस्तेन रोदिमि ॥ 901 ॥ यदि तु स्यान्ममाऽपीहक् पुत्र्स्त्व्द्ग्र्भ्स्ण्भ्व्ः। ततस्तस्याऽपि विहितस्स्याद् विवाहोऽद्य nishcitm902॥ अस्थैर्यतस्तयाज्याचि मा रोदीः कान्त ! किश्चन । त्वत्पुत्र एव नन्वेष मया सख्य व्यतीर्यत ॥ 9.3 ॥ सोऽवोचद् भृकुटिं कृत्वा यद्येवं किमिति प्रिये ! / मत्पुत्रमसजातीयाः परिणाययसि क्न्य्काः॥904॥ न बया चार्वकारीदं न च.नेनापि दपिणा । यत् समारब्धमीक्षं विरुद्धं लोक्-वेद्योः॥905॥ ॥ 42 ॥ अतोऽस्यैव शिरस्येतत् पातयाम्यद्य पातकम् । इत्युक्त्वा चैतत्समूहान्तःप्राविशत् कोप्दीपित्ः॥906॥kaa CSSREETS Page #87 -------------------------------------------------------------------------- ________________ Re% 5 re re !! मदङ्गजो भूत्वा विरुद्धं कुरुषे किमु ? / इति पादे गृहीत्वा तं शिविकातोऽभ्यपातयत् ॥ 907 ॥ ततः क्षितिगतं भूयः प्रोचे जिहेषि किन्तु रे !! / तन्तुवायतमा तेन मेतार्थतच्चिकीर्षितम् ॥ 908 ॥ यत्क्रमेण समायातं कोलिकत्वं त्वयाऽधुना । न तेन लजितुं युक्तं देवाऽऽयत्ते हि जन्मनि ॥ 909 / / उत्तिष्ठ गृहमेद्वाऽऽस्ते विततः पट ऊयताम् । स एव तावदन्येषां किलक्ष्म निष्पयोजनम् ॥ 910 ॥ इत्येवं मेदिनीभर्ता त मेतार्य यथा यथा । अब्रवीजनकादीनां ववृधे हीस्तथा तथा ॥ 911 / / सर्वलोकमुखच्छायां कालीकृत्य निनाय तम् । मेतार्य स निज वेश्म शटितं कण्टकाऽऽवृतम् ॥ 912 ॥ यत्पश्यतामपि मोच्चै-श्चित्तोद्वेगः प्रजायते । वसतां तु विशेषेण दुर्गन्धिघनकश्मलम् ॥ 913 ॥ सत्राऽसौ पानगन्धेन मक्षिकाभिः समाकुले । आस्ते स्म पतितो गर्भ शोचनस्यन्तदुर्मनाः ॥ 914 ॥ प्रत्यक्षीभूय देवेन ततः प्रोचे न बुध्यसे । दुर्बुडे त्वं सुखेनैव तेनैतत्ते मया कृतम् ॥ 915 ॥ तदद्यापि गृहाणाऽऽशु धर्म सर्वज्ञभाषितम् । यावक्षिपामि नान्यस्यां महीयस्यामिहाऽऽपदि ॥ 916 / / इत्युक्तो नम्रमू 'सौ मेतार्योऽभाषताऽमरम् । प्रत्यागतस्मृतिर्देव ! किङ्करस्तेऽस्मि सम्प्रति ॥ 917 ॥ प्रसीद द्वादशाऽब्दानि यावदैषयिकं सुखम् । भुजेऽहं तावदूर्व तु कर्तास्म्याऽज्ञां त्व्दीरिताम्॥918 ॥ एवमस्त्विति देवेन प्रतिपन्ने दयालुना । मेतार्योऽवोचदीक्षः कथं भोक्ष्ये सुखं विभो! ॥ 919 ॥ CENGE Page #88 -------------------------------------------------------------------------- ________________ पणिपति विधयमविकल्पितम गीर्वाणः प्राह किं तर्हिसे करोमि वदाधुना । स प्राह राजपुत्रीं मां परिणायय सादरम् ॥ 920 ॥ येनाऽयमपवादो मे समुत्तरति मस्तकात् । तदभावे चामूः कन्या भूयः प्राप्नोमि पूजिताः॥ 921 ॥ चरित्रम्. अङ्गीकृतो महापुम्भिः सामान्योऽपि prkaashte। पूर्णचन्द्रास्थितो यबत् कुरङ्गो म्लिनाऽऽत्म्क्ः॥92 2॥मेतार्य्क्थात्त्ः सुरेण तद्वाक्यं प्रतिपत्तिपुरस्सरम् । दिव्यप्रभाव ऊर्णायु-मतार्याय व्यतीर्यत ॥ 923 ॥ch नकम्. याचितस्तेन दत्ते ता-मसावन्यत् प्रभाषते । किश्चित्तदपि मच्छक्त्या विधेयमविकल्पितम् ॥ 924 ॥ वभाषे चैव रत्नानि महा(!)षि दिने दिने । पायुना स्रक्ष्यति श्रेष्ठा-न्याऽऽश्चर्य जनयन् जने ॥ 925 ॥ तेषां भृतमहास्थाल-दौकनीयपुरस्सरम् । याचनीयोऽवनीनाथः परिणेतुं स्वकन्यकाम् ॥ 926 ॥ इत्युक्त्वाऽन्तहिते देवे मेतार्येण निजः पिता । चक्रे गृहीतसंकेतः प्रथमं स्वार्थसिद्धये । / 927 ॥ ततोऽसौ तत्पिता स्थाल-मूर्णायुमणिसंभृतम् । कृत्वाऽन्यत्र दिने भूपं ददर्श द्वारि संस्थितः ॥ 928 ॥ रत्नान्याऽदाय भूपेन प्रोचे भद्र ! प्रयोजनम् । ब्रूहि स प्राह कन्यां स्वां मत्पुत्राय वितीयंताम् ॥ 929 ॥ ततो राज्ञाऽज्ञतादोषाद् यदुक्तं भद्र ! सम्पति । तदुक्तं पुनरित्येवं विरुद्धं वक्तुं नार्हसि ॥ 930 ॥ इत्यकर्कशया वाचा निषिध्य प्रेषितो गृहम् । मेतार्यजनकः सन्तो नहि कर्कशभाषिणः ॥ 931 ॥ एवं दिने (दिने, यावद् रत्नान्यानीतवानसौ । तावत्कुतुहलाद्राज्ञाऽभयाय प्रतिपादितम् ॥ 932 ॥ दन दिने । पायुना मृतमहास्थाल- ब RECEISHERS ततश्च ॥ 43 ॥ Page #89 -------------------------------------------------------------------------- ________________ अभयेनाऽपि रत्नानि कस्मावस्येति चिन्तया । जज्ञे मृगयमाणेन वृष्णियुत्सृजतीति किम् ? ॥ 933 ॥ ततोऽसावतिलोभेना-'भयेनाऽऽनाय्य तद्गृहात् । स्वगृहे बन्धयांचवे रत्नव्युत्सर्गकाक्षिणा ॥ 934 ॥ तत्र सोऽशुचिदुर्गन्धिं प्रारेभे स्रष्टुमुच्चकैः । यदा तदा पुनर्गेहं तस्यैवाऽनाय्य तत्क्षणात् ॥ 935 ॥ भूयो रत्नानि तद्गेहे सृजन्तं वीक्ष्य विस्मितः । अभयश्चिन्तयामास किं नु मायेयमामरी ॥ 936 / / उत्ताऽन्यत्किञ्चिदाहोश्चि-दस्य पुण्यं viz2अम्भते । ऊर्णायव्यपदेशेन चित्रता द्धतीहशीम् ॥ 937 ॥ किमेवमथवा शके निश्चिनोम्यधुनैव हि । इति बुद्ध्या समाहूय तं मेदमिदमब्रवीत् ॥ 938 / / वैभारपर्वते भद्र ! विषमत्वान्महीपतिः । आरोहत्यतिकृच्छ्रेण प्रत्यहं सपरिच्छदः ॥ 939 ॥ अतस्तत्र सुखं मार्ग कारय प्रातरेव हि । येन तत्सूनवे कन्या स्वां महीशः प्रयच्छति ॥ 940 ॥ कारयामीति संलप्य सोगाद् गेहं निजं ततः । देवाऽनुभावतो रात्रौ रथवाऽभवद् गिरौ ॥ 941 ॥ प्रातर्दृष्ट्रवाऽभयो मार्ग वैभारधरणिधरे । तावदेवाऽनुभावोऽय-मिति पित्रे न्यवेदयत् ॥ 942 ॥ पुनर्निश्चेतुमूचे सो-'भयेनाहय ydyho!!| इहाऽऽनीय महासिन्धुं लपयस्यङ्गजं निजम् ॥ 943 ॥ ततस्तदम्वुशुद्धाऽऽत्मा राजपुत्रीमनिन्दिताम् । अवश्यं त्वत्सुतो भद्र ! प्रातरुद्धोदुमर्हति । / 944 ॥ निशम्य तद्वचो यावत तुष्टेन प्रत्यपद्यत । तेन त्रिदशशक्त्याऽऽगाद् बहिस्तावनिधिः ॥ 945 ॥ B4-% लागलवर Page #90 -------------------------------------------------------------------------- ________________ 946 // मणिपति चरित्रम्. ॥ 44 ॥ योऽतितुङ्गगजाऽऽकीर्ण-श्चलत्कल्लोलमालिकः । घोरघोषः पुरं स्तृण्वन् विष्वकपरबलायते ॥ 946 ॥ यो मीन-मकरोपेतो महिमानं दधद् भृशम् । श्याममूर्तिमहारत्न-नक्षत्रादयोऽम्बरायते ॥ 947 ॥ पिशङ्गीर्वानलज्वालामूर्धजो भीम्निस्व्न्ः। फेनाऽट्टहाससंयुक्तो यः पिशाचायतेऽधिकम् ॥ 948 ॥metaarykthaaiidRshN तं नदीनाथ-मीयिवांसं निरीक्ष्य सः । अभयो निश्चिकायाऽलं चेष्टेयं त्रैदशी ध्रुवम् ॥ 949 ॥ नकम्. ततः स देवतोऽवश्य मेतार्य इति भूभुजा । नापयित्वाम्बुधौ कन्यां महर्योदाहितः स्वकाम् ॥ 950 ॥ ततो राज्ञा निजां कन्यां दत्तां वीक्ष्य परैरपि । दत्ताः स्वकन्यका यस्माद् 'यथा राजा तथा प्र्जा॥951॥ ताभिः सार्धमसौ हृष्टो मेतार्यो वुभुजे सुखम् । आखण्डल इवाऽख्न्न्द्द्म्प्स्रोभिर्विम्त्स्र्ः॥ 952 ॥ अथ क्रमेण पूर्णेषु द्वादशाब्देष्वसौ पुनः । समेत्य त्रिदशोऽभाणीद् भद्र ! स्वस्मै हितं कुरु ॥ 953 ॥ 4 तच्छुत्वा ताभिरप्युच्चैः स्त्रीभिरभ्यर्थितः सुर्ः। एतावत्यः समा नोऽपि मुच्यन्तां दयया विभो! 954 ॥ येनैनमनुगच्छामो व्य्म्प्य्स्त्म्न्म्थाः। सन्तो हि याचिताः सन्तःप्राणानपि ददत्यलम् ॥ 9 ॥ ततो दाक्षिण्यतस्तासां प्रत्यश्रूयत तबचो । गीर्वाणेनाऽथवा 'सन्तो दाक्षिण्यात् किं न कुर्वते ?? ॥ 956 ॥ 44 // भूयोऽपि विषयान् भोक्तुं ततस्ताभिः समन्वितः । प्रारेभेऽन्यभवोपात्त-पुण्यसंभारढौकितान् ॥ 957 ॥ 3 क्रमेण तान्यपि प्रान्स द्वादशाऽब्दान्यगुर्द्वतम् । विषयासक्तस्य तस्यैकं दिनं यबदनापदः ॥ 958 ॥ Page #91 -------------------------------------------------------------------------- ________________ नकम BRECE% अत्रान्तरे भ्रमन् भीम्-भ्वाम्भोधित्त्त्स्थित्ः। पृथ्वी पृथ्वी समायातः श्रीवीरस्तत्र तीर्थकृत् ॥ 959 / / अथ विज्ञाय तं प्राप्तं मेतायः सङ्गवर्जितः । प्रावाजीत त्यक्तगेहादि-स्तदन्ते दान्तमानसः ॥ 960 / / समेतार्यकय तत्कान्ता अपि ताः सर्वा व्रतं जगृहुरादरात् । समीपे चन्दनाऽर्यायाः पतिव्रतविधित्सया ॥ 961 / / ततो गृहीतधर्मोऽसा-बङ्गान्येकोदश द्रुतम् । अधीत्य सत्तपः कर्तु-मारेभे कर्मतापकम् ॥ 962 ॥ स्वप्राणैरपि जन्तूनां परेषां प्राणरक्षणम् । कुर्वन्नभाषमाणश्च परपीडाकरं वचः ॥ 963 ॥ तृणमप्यदत्तमादातु-मनिच्छन् कामिनी पुनः । पश्यन् मातृसमां सर्वां निःस्पृहः स्ववपुष्याप ॥ 964 ॥ क्वचिचतुर्थभक्तेन षष्ठभक्तेन च क्वचित् । क्वचिदष्टमभक्तेन पारयन् मुनिसत्तमः ॥ 965 ॥ अन्यदा पर्यटन्नुमां तपस्यामेवंमाचरन् । ययौ राजगृहाभिख्यं पत्तनं shaantmaansH॥966 // तत्र च श्रेणिको राजा प्रत्यहं पारमेधरी प्रतिमा पूजयामास शुचिस्वर्णमयैर्यवैः ॥ 967 ॥ tA~zca स्वर्णयवान्नित्यं कलादो द्त्त्वेत्न्ः। शीघ्र निष्पादयामास पूर्वयामदये किल ॥ 968 ॥ अन्यामिनहनि मेतार्यों भ्रमन् भिक्षार्थमाविशद् । दैवात्तस्य कलादस्य निशान्तं प्रहरदये ॥ 969 ॥ प्रविष्टे च मुनो तत्र तान् निर्माणानसौ यवान् । बहिर्मुक्त्वा कलादोऽन्तः कार्याद yaavtsmaavishtr970|| भिक्षामस्मै प्रदेहीति ध्रुवन्नेवं प्रियां प्रति । तावत्तान् गृहजः क्रौञ्चो यवानादन मुनेः पुर्ः॥ 971 ॥ Page #92 -------------------------------------------------------------------------- ________________ E: मणिपति ॥ 45 ॥ 8 कार्य निर्वयं भूयोऽपि यावषिर्यातवानसौ । यावन्निभालयस्तावद् ताक्षिष्ट सुपर्णकृत् ॥ 972 ॥ ततो न कश्चिदप्यत्र प्रविष्टो मुनिना विना । भतः केन गृहीताः स्युरित्यसौ व्याकुलोऽभवत् । / 973 ॥ अनेनैव गृहीताः स्यु-रन्याऽभावादसंशयः । इति वुद्ध्या तमेवर्षि-मपाक्षीदेवमाकुलः ॥ 974 / / भगवस्त्वयि गृहं प्राप्ते प्रविष्टोऽहं यवानिह । स्थाने मुक्त्वाऽधुना कोष्ठा-गारे कार्याद्रीयसः ॥ 975 ॥ तदिदानी समाख्याहि केनोपात्ताः क्व चाऽऽसते ते यवा येन मे राजा नाद्य छिन्ते मुने! shirH॥मेतार्य्क्थामेतार्य्र्स्सिस्तु बुद्ध्वापि क्रौञ्चेन गृहवर्तिना । यस्ता इति समाचख्यौ न तओण्स्तत्कृपया यवान् ॥ 977 ॥ 2 स्वर्णकृत् पुनरभाणीद् भोभिक्षो ! नाऽऽख्यासि यद्यवान् । तन्मन्येऽहं त्वयैवाऽऽत्ता न बन्यस्येह संभवः तपदि प्राणितुं काचिद् इच्छा ते विद्यते मुने!| ततोऽपय यवानाहं तव कर्तास्मि किञ्चन ॥ 979 ॥ इत्यादि बहुशो यावद् भण्यमानोऽपि नो मुनिः । वभाषे कौश्चकृपया तावत्क्रोधं जगाम स्ः॥ 980 ॥ ततस्तदिवशः पश्यन् भाव्यपायं मुनेः shirH। आर्द्रवभ्रेण पापिष्ठो वेष्टयामास नियम् ॥ 981 ॥ गाढवेष्टनातस्तस्य मेतार्यस्य च लोचने । बहिर्निजग्मतुः कोपं न तु चक्रे तथाप्यसौ ॥ 982 / / उपसर्गेऽथ ताक्षे सोढे तस्य तपस्विनः केवलज्ञानमानन्त्यं दधानं समजायत ॥ 983 ॥ ॥ 45 // पादपोपगमं कर्तुं ततः साधौ विनिर्गते । कलादचेटिका काष्ठ-भारं लात्वा समागमत् । / 884 ॥ नकम्. GERIE%A4% Page #93 -------------------------------------------------------------------------- ________________ किनवटा तया काष्ठेषु वेगेन प्रक्षिप्तेषु भयादसौ । निर्जगार यवान् कौश्चः कथञ्चिद् दैवयोगतः ॥ 985 ॥ ततः स्वर्णकृता तेन दृष्ट्वा तान् भयसंभ्रमाद् । अचिन्ति पश्य कीदृशं मया पापमकार्यहो !! ॥ 986 ॥ अकारणे मया राज्ञो जामाताऽसौ विनाशितः । यतोऽतो जीवितं नास्ति भूपान् मेऽद्य निश्चितम् ॥ तत् किं करोमि पापोऽह-मसमीक्षितकारकः । इदानीमथवा ज्ञातं भवामि व्रतवानिति ॥ 988 ॥ ततः स्वजीवितं त्रातु-मकार्षीत् सकुटुम्बकः । केशोल्लुचनमाश्वेव कुर्यात् किं न जिजीविषुः? ॥ 989 ॥ अत्रान्तरे मुनेः श्रुत्वा वृत्तान्तं स्वर्णकृत्कृतम् । प्रेषयामास नृन रोषान् नृपो वेगाद् ब्रुवन्नदः ॥ 990 ॥ रेरे तं स्वर्णकारं द्राग् बद्ध्वाऽऽनयत मेऽन्तिकं । छिनद्मि येन तस्याहं मूर्हानं मुनिघातिनः । / 991 ॥ | यथाऽऽज्ञापयति स्वामी-त्युक्त्वा यावत् तदन्तिकं । जग्मुस्ते तावदद्राक्षु-स्तं कलादं व्रतस्थितम् ॥ 992/4 ततो व्रतीत्यवद्ध्वैव ते प्राहुर्भद्र ! भूपतिः । त्वामाह्वयति सोवोच-दिदं यामः किमास्यते ? ॥ 993 ॥ इत्युक्त्वा सकुटुम्योऽपि तैः समं नृपतेः पुरः । गत्वा जगाद निर्भीको धर्मलाभोऽस्तु भूपते ! ॥ 994 ॥ तं दृष्ट्वाऽचिन्तयद् भूप-स्तबुद्धः कौशलं मनाक । अपेतकोप इत्युक्ति-भाषे विस्मिताऽऽननः ॥ 3 सुगृहीतमिदं भद्र ! स्वया लिङ्गं तपस्विनां । कार्य जिजीविषुश्चेद् भो नान्यथा तेऽस्ति जीवितम् ॥ तथेत्युक्त्या कलादोऽपि ततो भावेन तद्वतम् । प्रतिपद्य तपस्तेपे स्वकार्यस्य प्रसिद्धये ॥ 997 ॥ HASREALITERA Page #94 -------------------------------------------------------------------------- ________________ णिपति सुकुमारि विनम्बबालौद्रका तद् भोः कुञ्चिक ! मेतार्यों यथा नास्यत् स स्न्मुनिः। कृपया kraushcmpyaatm-praannnaashvidhaayine998|| तथाऽन्येऽपि महात्मनः परेणाऽपहृतं धनम् । आचक्षतेऽपि नाऽऽदातुं kimu vuddhi prakurvate ? // 999 // critrm| // iti मेतार्यर्षिकथानकम् ॥ अथ श्रुत्वा वचो भिक्षो-रात्मगौरवसूचकम् । उवाच कुञ्चिको नीच-वृत्तिं तां दर्शयन् मुनेः ॥ 1000 ॥ मेतार्यसदृशं भिक्षो! किमात्मानं प्रभाषसे ? / सुकुमारिकया तुल्यं त्वामहं हि विभाव्ये॥1॥ / तथाहि-आसीद् अनवरतप्रवर्तमानमहामहोत्सवशतमुदितजननिकरविराजितत्रिक-चतुष्क-चत्वरादिप्रवेशोपशोभिता चम्पाऽभिधा राजधानी । तस्यां विहितास्पदो निष्पन्दीकृतनैकृतिविकृतिपरारातिचक्रप्रणतिपरोत्त- काकथा. माङ्गमौलिलालितचरणसरसिरुहः श्रीजितशत्रुर्नामाऽवनीपतिः । तस्य च शिशिरकिरणस्येव रोहिणी, नरक नकम्. रिपोरिव लक्ष्मी, धूर्जटेरिव तुहिनगिरिजा, अत्यन्तवल्लभा, कुल-रूप-सौन्दयौं-दार्याऽलंकृता सुकुमारिकास्भिधानाऽग्रमहिषी बभूव । तयाऽसावनवरतसुरतलीलाविलासाऽपहृतहृदयो न ददावास्थानं, न शुश्राव धर्मशास्त्रम्, न चकार लोकतृप्ति, नाऽनुशशास दुष्टचेटितानि, न गणयामास सदुपदेशं; सर्वथा तदेकीभूत इव, तदाऽऽत्मक इव, तदनुपविष्ट इव, AUM॥ 46 ॥ परित्यक्तसमस्तराजकार्य आसांचक्रे । ततो मनसिशयतिमिरपिहितनयनयुगलो नरपति क्षतेऽस्मान् इति प्रब Page #95 -------------------------------------------------------------------------- ________________ ऋ सुकुमारि काकथा KlIvabhUvuH समन्ततः परचक्राणि, पाटयांचकुर्वर्तनीमुद्धृत्ताः पाटचराः, चख्नुर्नगरमध्य एव क्षात्राणि तस्कराः, | त्रोटयामासुर्युवतिजनस्य स्वर्णपूर्णकर्णान् गतकाराः, चिच्छिदुर्वणिग्जनस्य सहिरण्योत्तरीयग्रन्थीन् ग्रन्थिच्छेदकाः, किंबहुना ! नायकरहितेवोपप्लुता समस्ता सा नगर्यभृत् । ततस्तां तादृशीमुपद्रुतां पुरं विलोक्य राजपालनचिकीर्षया विमलतरमतिसंपदुपेता मन्त्रिणो ऽअहो ! विनष्टं । राज्यमिदं यचन्यो राजा नाऽत्र स्थाप्यते' इति वुद्ध्या तस्यैव जितशत्रोयेष्ठ पुत्र्मेकान्तेऽभिद्धुः। यदुत भोः कुमार ! नीतिशास्त्रसुनिवारितातिमन्मथक्रीडानिरतस्त्वत्पिता हारयति(यितुं) लग्नः परैः सांप्रतं कुलक्रमागतां राज्यलक्ष्मी, तद् यदि "भवादृशा अपि राज्यधूर्धरणसमर्थस्कन्धास्तां हार्यमाणामुपेक्ष्य तूष्णीमासते 'ततो हन्त गता मनस्विता निराश्रयतया' अतः कथमपि स्वपितरमस्मानिष्काश्य वशीकृतहस्त्य-श्व-रथ-पदातिचतुरङ्गाबल प्रतिपद्यस्व स्वयमेव राज्यलक्ष्मों, येन ते भुजतरुवरच्छायां समाश्रित्य निवृत्तोवृत्तशत्रुपक्षोपजनितोपतापा । वयं सुखमास्महे इति। ततस्तं मन्त्रिवचनमाकर्ण्य कुमारेणाऽभ्यधायि-भोः भोः मन्त्रिणो यूयं तावदवश्यमेव यक्रियमाणं विभूत्यै भवति तदुपदिशथ, अन्यथा सचिवपदमेवाऽयोग्यतया पूर्वजान रोपयेयुः, अतो यद्भवद्भ्योऽभि। रुचितं तदविलम्बितं संपादयिष्यामि, उत्तिष्ठ यूयमिति । नका . "OMnsapala ECE% आ Page #96 -------------------------------------------------------------------------- ________________ मणिपति ॥ 47 ॥ ततो 'महाप्रसादः' इति वचनमुच्चारयन्तः समभिलषितार्थप्रसिस्था प्रहसितवदनाः समुदतिष्ठन् मन्त्रिमुख्याः, ततोऽन्यस्मिन्नहनि समस्तं हस्त्य-श्वादिषलमात्मवशीकृत्य कुमारेण सदेवीको नृपतिस्तां योगमदिरा पायितः, यया पीतमात्रयाऽसावुपरत इव मूञ्छित इव परायत्त इव सहसा बभूव । ततश्च कुमारेण मदवशविवशोऽयं वर्तते, इति पुरुषैर्महाशय्यारूढ एव सदेवीको नृपतिरुत्क्षिप्यातिगहनमहाटवीं महामहीरुहसमूहसमाकुलां कातरजनजनितभयसंभ्रमा नायित्ः॥ ततोऽसौ नरपतिर्दितीयेऽहनि समुत्तीर्णमदप्रसरः प्रत्यागतजीवित इव संज्ञामुपलभ्य यावदाशाः प्रेक्षाचक्रे तावदतिभीमतरुगहनं विविधश्वापदविचित्रितवसुधातलं महारण्यं ददर्श । ततो देवीं समुत्थाप्य राज्ञाऽभिधे-प्रिये ! परित्यक्तावावां परिजनेन मदनाऽऽसक्ततया महाऽटव्यां तदुतिष्ठ सांप्रतं वजावः क्वचिजनपदे 'न्यत्र, प्रतीपं तु गच्छतोः कीदृशी मुख्च्छायाऽऽव्योः। देव्युवाच-आर्यपुत्र ! किमहमत्र जाने ?: यत्ते प्रतिभाति तक्रियतां ततस्तदनुज्ञा गृहीत्वा प्रतस्थे दिश। मुदीचीमभि स भूपतिः सह देव्या । ततो यावत् कियतीमपि भुवमतिचक्राम, तावदतिसुकुमारतयाऽसौ सुकुरिका देवी पिपासयाऽतीव बाध्यमाना भूपतिमुवाच-आर्यपुत्र ! प्रचलतरपिपासया न किश्चिदहं पश्यामि, अतो यदि कृश्चिज्जलं न संपादयसि ततो मृतामिव मां विद्धि । ततोऽतिस्नेहवशविवशेन नरपतिना तो तृट्स Page #97 -------------------------------------------------------------------------- ________________ REA C-% माकुला विलोक्य प्रिये ! स्थिरीभव, आनयामि सलिलमचिराद् इति ब्रुवन्नेकस्य तरोरपस्ताच्छायायामुपवे. श्य सलिलमन्वेष्टुं स्वयमुपचक्रमे नानावनालीगुपिलगिरिवरनिर्जरेषु । ततो यदा न क्वचिजलाशयमासादितवान् तदा स्वभुजाशिरारुधिरेण पलाशपत्र पुटिकां कृत्वा स्वरितं समाययौ सुकुमारिकादेवीसमीपम् , अभिदधे च-भद्रे ! इंदं पयः समानीतमास्ते स्म, केवलं पल्वलोभवतयाऽतिकश्मलं कुथितं चेदं समीक्ष्यमाणायायास्ते जुगुप्सा भविष्यति, ततोऽक्षिणी निमील्य रसमनास्वादयन्त्या पिपासारोगापनयनायोषधमिव पातव्यमिति । __ततः सलिलनामश्रवणसमुच्छ्वसितहदया उपविश्य निमीलितनयनयुगला पपो तदम्बुबुद्ध्या भर्तृरुधिरं सुकुमारिका, बभूव स्वस्थमनाः, ततः पुनरपि तां पुरस्कृत्य चचाल नरपतिः स्वकीयगतिमुपहाय प्रियतमागतिवशाद् मन्दमन्दपदसंचारः । ततः पुनः कियन्तमतिक्रम्य देव्युवाच-आर्यपुत्र ! क्षुरक्षामकुक्षितया न शक्नोमि पदमपि चलितुमिदानीम्, अतः कुतश्चित् किञ्चित् समानीय वितीर्यता भोजनजातं यदि प्राणितया मया प्र. का योजनम् । ततोऽसौ नरपतिस्तया वचननोदितः प्रदेशान्तरमुपगम्य यथाऽसौ नेक्षते तथा स्वकीयमूरुमांसमसिपत्रिकया कर्तयित्वा पुनः शरा-रणिमथनसमुत्थिताऽऽशुशुक्षणौ स्वादं कृत्वा ढोकयामास, बभाषे च-भद्रे ! इदं स्वादु मांसमानीतमास्ते, भक्षयितुमर्हति देवी । ततस्तदादाय भतिं पिशितम् । नदपभोगाच पुनर्गमन SHOROTIYA Page #98 -------------------------------------------------------------------------- ________________ मणिपति ॥ 48 ॥ समर्थयाऽभूयत । ततस्तस्याः स्वास्थ्यमाऽऽतोक्य भूयोऽपि प्रतस्थे महीपालः । क्रमेण चाऽतिभीषणश्चापदनिनादश्रवणोपहितरोमाञ्चो तामतीत्य महाऽटवीं प्रापद् वाराणसीम् । सत्र च गतमात्र एव तां ताशीमदृष्टपूर्वामाऽऽत्मनोऽवस्थां समवलोक्य पर्यचिन्तयत्-अहो!! भवितव्यतायाः सामर्थ्य, यतो यत् स्वप्नेऽपि न संभाव्यते तदप्येतयाऽवलोकितं दृश्यते । तथाहि-क्व वयं तथा सकलसामन्त सुकुमारिशिरोमौलिमणिकिंकिणीकृतचरणसरसिरुहाः, करटिकरतटविगलदमन्दमदजललोलाऽलिकुलकलझंकारप्रवर्धमानमदगजस्कन्धाऽधिरूढाः, विधृतसकलकलाकलापाऽऽपूरितशशधरधवलातपत्राः, दोधूयमानमृणालनालतन्तुसि काकथातरुचिरचामरयुगलोपवीजिताः, अनेककरि-तुरग-रथ-भटसंकटातिविकटकटकाऽनुगताः, क्वेशी पृथग्जनोचिता- नकम्. 'वस्था ? सर्वथा नास्ति कश्चिदप्यसायिह यमापदो नाभिभवन्ति, तथा च सूक्तं समाहतं यस्य करेविसर्पिभि-स्तमो दिगन्तेष्वाप नावतिष्ठते । / स एव सूर्यस्तमसाऽभिभूयते स्पशन्ति कंकालवशेन नाऽऽपदः ॥ 1 ॥ तदद्यापि यावत् प्रोणा धार्यन्ते तावदवश्यं किश्चित्कुर्वद्भिरासितव्यं, येन कालयापना विधीयते । तत्र न तावद्वयं सेवा कर्तुमुत्सहामहे, यतस्तां विदधद्भिरवश्यं सेव्यस्य भवितव्यं नीचर्पत्तिभिः, कर्तव्यानि पद्धभिचाहनि, विधातव्या तत्मियेण शत्रुणाऽपि सार्ध मैत्री, द्वेष्टव्या तत्प्रतिकूलवृत्तयः, सजनेनापि स्थातव्यं शुनेव । ॥ 48 ॥ ब SEAR) Page #99 -------------------------------------------------------------------------- ________________ | प्रतिसमयं 'जीव देव ! इति ब्रुवाणैः तत्पुरतः, न प्रतिस्खलितव्यं रात्रिप्रहरव्येऽपि तन्मुखनिर्गतं vcH। na चैतदस्माभिर्धनलवलिप्सया प्राणाऽत्ययेऽपि कर्तव्यम् । तथा कृष्यादावपि न मनो मनागप्यस्माकं प्रतिवर्तते । यतःकृष्यादीननुतिष्ठद्भिः सोढव्यं शिशिरसमये तुहिनकणनिकरसन्मिश्रसमीरजनितोत्कम्पतया दन्तवीणां वादयद्भिः शीतं, मर्षितव्यं ग्रीष्मकाले मुर्मुरायमाणचण्डमार्तण्डकिरणनिकरोपजनितमुखशोषतया हाहेति कुर्वद्भि रुष्णम्, तितक्षितव्यः प्रावृषि सजलजलधरधीरगर्जितरवषधिरीकृतकर्णकोटरतया 'किमेतद् ?' इति व्यस्यद्भिनिशितशरसदृशधाराप्रपातः । एतदपि पूर्वाऽननुभूतशीत-वाता-'ऽतपादिदुःखतया दुष्करमिव प्रतिभाति, अंतोऽस्पप्रयासं वाणिज्यं कुर्वाणाः कालं नयाम इति । ___एवं चाऽवधार्य स्वशरीराऽलंकरणजातेन जग्राह विपणं भाटकेन, चकार तत्समीप एव सुकुमारोकाऽऽवासभवनं, पारेभे नानाप्रकारैर्भाण्डः कलाकौशलोपेततया जात्यवणिगिव व्यवहर्तुम् । अभ्यदा सुकुमारीकयाऽभिदधे-आर्यपुत्र ! यावत् त्वं सर्व दिन व्यवहरस्तिष्ठसि तावदहमेकाकिनी वासवेश्मनि न शक्नोमि स्थातुम्, अतो मम द्वितीयकं किञ्चिन् मानुषरूपं विनोदार्थमानय इति । ततो राज्ञाऽपि सत्यं ब्रूते वराकिनीयं, यैपा पूर्वमनेकचेटिकापरिवृतां दिनमतिवाहितवती साऽवश्यमेकाकिनी दुःखमास्ते, अतः किञ्चित् सहायं करोमीति संचिन्तयता हमार्गपतितः पीठसपी पङ्गुरदर्शि । अशा -% आ Page #100 -------------------------------------------------------------------------- ________________ णिपति 6 परित्रम् 49 ॥ सुकुमारि. estESPEECHESTERSIC बभाषे चाऽसौ भद्र ! मगृहे महिलावितीयः सहायो यदि तिष्ठसि प्रतिदिनं ततोऽहं भोजनं दापयामि, ततस्तदाऽऽकर्ण्य निर्गतिकतया पगुना 'एवमस्तु' इति प्रतिपन्ने सति दधेऽसौ नरपतिना तत्सहायः, स चास्त्यन्तसुस्वरतया किन्नरमप्यधरयस्तदन्तिके सततं काकलीगीतगानपर आस्ते स्म । सतोऽसौ सुकुमारीका तस्मिन्नेव पीठसपिणि पङ्गो तया सुस्वरतया हतहदया बादं ररञ्ज । अन्यदा तया तद्गतमानसया परित्यज्य कौलिनं, विस्मृत्य लोकाचार, विहाय धर्मपक्षपातम्, अविगणय्य दुः सुकृतानि, अनालोच्याऽऽयति, अनवधार्य लोकापवादं पर्यचिन्त्यत-ननु ! यावदेष भूपतिः प्राणिति न तावन् निःशङ्कयाऽनेन पङ्गुना साध सरससुरतरसाऽऽस्वादः समनुभवितव्यः, साशङ्कया त्वनुभूयमानोऽपि मा कश्चिद् द्राक्षीदिति भयसंभ्रमोभ्रान्तहृदयतया न मुदमातनोति, अतः केनचिदुपायेन कीमाशवेश्मनि प्राघूर्णकं प्रेषयामि, येन निःशङ्कमनाः सुरतसुखमखण्डमनारतमनुभवेयमिति । एवं च कृताऽऽशुभसंकल्पाऽसौ सुकुमारिका क्वचिन् महोत्सवे तेन नरपतिना समं क्रीडायै जगाम जहनुकन्याम्, तत्र च सिस्नासया दुस्तरस्थितमवलोक्य नरपति तया पापयाऽपहसितोभयलोकविपाकतयाऽवसरोऽयं मदीहितस्येति पूर्णमनोरथया चिक्षिपे जलाभिमुखमसौ, निन्ये चाऽतितरलतरङ्गरौद्रसुरसरितछोतसा, तत्र च । समासादितमनेन भवितव्यतानियोगेन फलकखण्डं, समुत्तेरे तबलेन सा निम्नगा, समासेदे तटभोगः, तत्र च 49 ॥ Page #101 -------------------------------------------------------------------------- ________________ दधे महाहवा मन्त्रिपुरस्क किर्ण कामदासन ददृशे सुप्रतिष्ठाभिधानं नगरम्, उपविष्टस्तद्वहिस्तरुच्छायायां सुकुमारिकाचेष्टितदर्शनसमुपजातविस्मयः । तत्र च नगरे तहिने एव पुत्ररहितो राजा प्न्य्च्त्व्मुप्ज्गाम्। ततो राज्यपूर्वहनसमर्थ पुरुषमन्वेष्टुं मन्त्रिभिरश्वरत्नमधिवास्य मुमुचे। तेन च त्रिक-चतुष्क-चत्वरा-'ऽराम-विहार-जलाशयादिदेशा[न]न्तर्बहिश्च विचिन्वता प्रबलतरतरुवरतलवर्ती ददृशेऽसौ jitshtrunrptiH। तत्मभावाच न चचाल त्रुच्छाया। ततः स देवतया 'राज्ययोग्योऽयं पुमान्' इति विज्ञाय तस्थे तदग्रतः, विदधे महाहेषारवः, समुपदधे स्वपृष्ठमाऽरोपणाय । ततश्चैवमश्वरत्नसूचितां तस्य राज्ययोग्यतां बाढमवलोक्य तदनुयायिना मन्त्रिपुरस्सरेण राजलोकेन चक्रे राज्याभिषेकः । ततोऽसौ जितशत्रुस्तावत् प्रथमवत् प्रणतपरराजन्यकमुकुटकोटितटकिंकिणीकृतपादपङ्कजो राज्यं प्रसाधयनाऽऽस्ते स्म्। इतश्च सा सुकुमारिका तत् स्वभर्तृविढवितं द्रव्यं तेन पङ्गुना सार्धमुपभुज्य 'नास्त्यन्यो जीवनोपायः' इति संचिन्त्य स्कन्धविन्यस्तपङ्गुमि-नगरादीन् परितुमारेभेततोऽसौ पङ्गुस्तत्स्कन्धाऽघिरूढो यत्र यत्र जगौ तत्र तत्र सुस्वरतया समाक्षिप्तोऽनुकम्पया च लोको भिक्षादौ प्रवर्तते, तजितशत्रुनरपतिनाऽश्रावि-यथा काचिदत्यन्तोपहसितसुरसुन्दरी योषित् पङ्गुना शिरसि रक्षितेन प्रतिव्रता व्रतं चरन्तीह प्राप्तेति । ततः कदाचित् 'सैषा पापा सुकुमारिका भविष्यात इति कुतूहलेन राज्ञा प्रेषिताः पुरुषाः-भो ! भो! आनयध्वं तां व. Page #102 -------------------------------------------------------------------------- ________________ . सुकुमारि काकथा. | नितां, यया किल पतिव्रताव्रतं चरन्त्या गायनः पगुः स्कन्धेनोयते, पश्यामस्तावत् कीदृशमसौ गायति । ततः मणिपति-दा समादेशाऽनन्तरमानिन्ये तैः पुम्भिः स्कन्धाऽधिरोपितपङ्गुरसो । ततो दूरादेव दृष्टवा प्रत्यभिज्ञाता महीशेन. ॥ 50 ॥ ततो राजसंज्ञितेनैकेन पुरुषेणाऽऽपृच्छयत सा-भद्रे, किमितीदृशी रूपवती भूत्वेशं पीठसर्पिणं स्कन्धेन वह सि, सुकुमारिकयोक्तं-महाभाग ! किं करोमि ? ईश एव पितृभ्यामदायि मह्यं भर्ता, न चाऽयं पतिव्रताव्रतमाचरन्त्या त्यक्तुं शक्यते, तेनैवमेनं स्कन्धाऽधिरूढमुबहामि । ततस्तास्त्रीचरितश्रवणजनितविस्मयाऽऽपू. तव्रता- र्यमाणहृदयो जगाद नरपतिः "बाह्रो रुधिरमापितं भक्षितं मांसमूरुजम् । भागिरथ्यां पतिः क्षिप्तः साधु साधु प्र्तिव्र्त्ते॥1॥ तदाकर्ण्य, सुकुमारिका प्रत्यभिज्ञाताऽहमिति ससाध्वसा हिया मुखमेघश्चकार । ततो राज्ञा 'स्त्रीणां विसर्जनो दण्डः' इति निर्विषया ज्ञाप्यते । तद् भोः ! तपस्विन् !, यथा सुकुमारिका कृतघ्नतया जीवितोपकारकमपि निजभर्तारं व्यापादितवती, तथा त्वामपि मबाह्यप्राणहारिणमहं लक्षयामि ॥ इति सुकुमारिकाकथानकम् ॥ ALLSEEMP3 प्रत्युवाच मुनिर्भद्र ! कुञ्चिकैवमनार्यया । सुकुमारिकया तुल्यान् ब्रुवन् साधून लज्जसे ॥ 1002 ॥ ॥ 50 // Page #103 -------------------------------------------------------------------------- ________________ चरमसलाल GUE यद्यत्रार्थे प्रतीतिस्ते नास्ति म्द्च्नात्त्त्ः। किं नु भो ! भद्रकानड्वा-निव स्वं शोधयाम्यहम् ॥ 1003 ॥ अवाचि कुचिकेनोच्चै-राश्चर्यपूर्णचेतसा । भगवन् ! कोऽयं वलीवहा~ यदृष्टान्तयसेऽधुना ॥ 1004 ॥ मुनिनोचे श्रृणु श्रीमा-चम्पायां धर्मकाङ्क्षया । कश्चिन् माहेश्वरोऽमुश्चत् षण्ढरूपतया वृषम् ॥ 1.05 ॥ गवां मध्येऽतिहर्षेण यो धन्यवृषभानलम् । भङ्क्त्वा युडन वीराऽऽत्मा तिष्ठति स्माऽतिमेदुरः 1006 ॥ वज्राभकठिने श्रृङ्गे यस्याऽऽलोक्य द्वीय्सा। लोकः प्रयाति भीताऽऽत्मा मा वधीदिति चिन्तया 1007आली so'kasmAda'nyathA दैवात् tyktdrpH(1)svcessttitH| सौरभेयीगणं त्यक्त्वा नगर्यन्तः समागमत् 1008 ॥ दण्डेनाऽपि हतो नैव कस्मैचित् कुप्यति क्वचित् । विशिष्टसंज्ञया जानन फलं पापस्य कर्मणः ॥ 1009 ॥ कन्धरायां समालम्ब्य shishvopystbhiityH| सौम्यत्वाल्लीलया तस्य चक्रुरान्दोलनक्रियाम् ॥ 1010 ॥ तां दृष्ट्वा शान्ततां तस्मै खल-कल्कन्दकादिकम् । जलं च दापयामासुर्लोकाः करुणचेतसः । / 1011 ॥ अज्ञानाधदितं कश्चि-मिजघान ततोऽपरः । रुरोध 'पक्षपातो हि कस्य न स्याद् गरीयसि ॥ 1012 ॥ दकिंबहुना ?-तिर्यग्भावेऽपि तादृशं शान्तमूर्तित्वमुच्चकैः । तस्याऽलोक्याऽपि साधूनां बभूव ननु विस्मयः ॥ 1013 ॥ ततो लोकेन तां दृष्ट्वा भद्रतां तस्य तादृशीम् । भद्रकोक्षेति याथार्थ्य दधन्नाम व्यधीयत ॥ 1014 ॥ एवं पुर्यन्तराऽऽस्ते स्म स शान्ताऽऽत्मानु(प)तापको । वृषभः साधूपमानोऽसौ प्र्द्त्तोप्भोग्कृत्॥1015॥ Page #104 -------------------------------------------------------------------------- ________________ पणिपति वृषभ सवित समस्थितमाश्रयः । / तस्यामेव तदा पुर्यों जिनदासाऽभिधो वणिक । श्रमणोपासकः श्रीमान् वसति स्म गतस्मयः ॥ 1016 ॥ अष्टम्यादितिथौ यश्च कृताव्यापार्पउस्स्ध्ः। चैत्यालयैकदेशे वा शून्यवेश्मनि वा स्थितः ॥ 1017 ॥ एक एव हि तस्याऽसीद् दोषो गुणवतोऽप्यहो!! / यद्गेहिनी सुदुःशीला को वा सर्वगुणाऽऽश्रयः ॥ अन्यदा कृष्णरूपायां चतुर्दश्यां निजौकसः । समीपे शून्यगेहेऽसौ प्रतिमायां समस्थित ॥ 1019 ॥ भार्या च तस्य दुःशीला तस्यां रात्रौ तदेव हि । शून्याऽगारं सर्वर्यका(?) सविटा praavishtttH॥1020|| भदृष्ट्वा सा घनध्वान्त-पूणे नक्तं निजं पतिम् । पर्यङ्क निदधे भूमौ स्वैरिणी स्वैरमुन्मुदा ॥ 1021 / / पर्यस्य च तस्याऽऽसन् पादेष्वायसकीलकाः । येषु भूमिप्रविष्टेषु भवेनिश्चलता किल ॥ 1022 ॥ तत्रैकः कीलकस्तस्य जिनदासस्य निश्चलम् । तिष्ठतः पतितो देवात् पादस्योपरि निर्दयम् ॥ 1023 ॥ यावत्पुनस्तमाऽऽरूढं मन्मथेनाऽन्धलोचनम् । मिथुनं तत्र भारेण तावद् भिन्नः क्रमः क्षणात् ॥ 1024 ॥ भिन्नेऽपि शकुना पादे चचाल न मनागपि । जिनदासो ध्यानतः को वा सतोऽभिष्टात् प्र्पात्येत्1025॥ चिरं रत्वा तेन साधं यावत्साऽक्षीण्यमीलयत् । क्षणमेकं निदिद्रासु-स्तावद्दोषाऽगमत् क्षयम् ॥ 1026 ॥ विबुद्ध्य सहसा चाऽसौ स्वव्यसनाभिशङ्किता । विभातमिति तं षिड्गं प्रेषयामास सत्वरम् ॥ 1027 ॥ ततः स्वमन्दिरं यामि यावत् कश्चिन्न वीक्षते । मामन्धकार एवेति धिया खट्वामुदक्षिपत् ॥ 1028 ॥ Page #105 -------------------------------------------------------------------------- ________________ समआ-%ASTECXna अत्रान्तरे शुभध्याना-दचलन् कीलिकाऽदितः । क्षीणाऽऽयुजिनदासोऽसौ देवमयं समीयिवान् ॥ 1.29 ॥ अपतच निरालम्यं पर्यस्योपरि क्षणात् । शरीरं तस्य निर्जीवं प्रोच्चैः खाकृत्य काष्ठवत् ॥ 1030 ॥ तत्पातभयसम्भ्रान्ता यावत् सम्यग निरीक्षते ! ताहक्तमाक्षयात् तावद् ददर्श स्वपतिं पुरः ॥ 1031 ॥ हा धिग् ! ! दृष्टाऽहमेतेन सर्वरात्रमिह स्थिता । इति भीत्या गतं तस्या जीवितं पायोस्तले ॥ 1032 ॥ प्रच्छन्नमीदृशं कार्य कृत्वा निहोतुमित्यलम् । शक्यते न पुनर्भर्तुः कथञ्चित् पुरतः कृतम् ॥ 1033 ॥ मामकार्यरतां दृष्ट्वा मुखरागोऽस्य kiidRshH। अजायतेति तस्याऽऽस्यं वीक्षांचके समाकुला ॥ 134 ॥ अथ निर्वर्ण्य तं भग्न-दृष्टिं श्वासविवर्जितम् । मृतो नु मूछितो वैष येनेहररूपमाननम् ॥ 1035 ॥ उत पश्यामि किं तावद् एषेदानीं विधित्सति । इति बुद्ध्या मृतच्छन कृत्वैवं स्थितवानयम् ॥ 1036 ॥ इत्येवं चिरमाऽऽशङ्कय मृतोऽयमिति निश्चयम् । चक्रे क्रूरा तथारूप-स्याऽन्यथाऽनुपपत्तितः ॥ 1037 ॥ ततो नाऽतो मृताद् भीति-स्तावत् संपत्स्यते मम । इत्यहृष्यदहो !! शोक-स्थाने हर्षों हि रागिणाम् ॥ 2 केवलं रक्षणीयस्याद् अपवादः कथं त्वयम् ? / हतोऽनया निजो भर्ता पापयेतीदृशो मया ॥ 1039 ॥ इति वुद्धरुपायं सा यावचिन्तयते हृदि । तावत् स भद्रकानड्वान् दैवात्तं देशमाययौ ॥ 1040 ॥ तं दृष्ट्वाचिन्ति हुं लण्यो मयोपायोऽपवादहृद् । अस्यैव मूर्ध्नि संरोप्य दोषं स्वं शोधयाम्यहम् ॥ Page #106 -------------------------------------------------------------------------- ________________ मणिपति ब- ॥ 52 ॥ ततोऽनया घिया शृङ्ग तस्योक्ष्णः क्षतजेन सा । विलिप्य पूत्करोति स्म जनान् श्रावयितुं तराम् 1.42 . चरित्रम ततस्तस्या ध्वनि श्रुत्वा किं किमेतदिति ध्वनि ? / कुर्वन्तो बहवो लोकाः समाजग्मुः स्माकुला:104॥ साऽवोचनिघ्नती वक्षो रुदती गद्गदाऽक्षरम् । किं करोम्यहमेतेन पापेनोक्ष्णेशं कृतम् 1 ॥ 1044 ॥ ततो मृतं समालोक्य जिनदासं समन्यवः । प्रत्यग्ररुधिराभ्यक्तं शृङ्गं च वृषभं पुर्ः॥1045 ॥ ऊचुर्जना महापाप ! भद्रकोक्षन् ! किमीदृशम् । भद्रकेणापि भूत्वेह स्वया पापं व्यघीयत ॥ 1046 ॥ अस्माभिश्चिन्तितं साधु-त्व(स्तव)मत्राऽनुपतापकः । यावता ते महापाप ! चेष्टेहगतिनिन्दिता ॥ 1047 ॥ ईदृशं षड्गुणोपेतं घ्नतः शुद्धिः कुतस्तव ? पशूनामथवा बुद्धि-भवेर्तिकं हि विवेकिका ? ॥ 1048 ॥ इति तेषां ब्रुवाणाना-मश्लाघाकारि तबचः । बुद्ध्वा विशिष्टसंज्ञित्वाद् धूनयामास मस्तक्रम् ॥ 1049 ॥ पुनः कारणिकान् प्रत्या-स्मानं शोधयितुं द्रुतम् । प्रतस्थे सर्वलोकानां प्रत्यक्षं वृषभो रूषा ॥ 1050 ॥ अत्रान्तरेऽथ तभाग्यैः कश्चित् shuddividhitsyaa| फालं जग्राह संतप्तं तत्र कारणिकान्तिके ॥ 1051 ॥ 5 tato'sAvapyanaDvA~staM फालं दृष्ट्वा तथा धृतम् । कराभ्यां शुद्धये पुंसा जिह्वामाकृष्टवान् मुह्ः॥1052| इङ्गिताकारकुशलैः रसनाकर्षणादपि । जज्ञे कारणिकै फालमेषोऽभिवाञ्च्छति ॥ 1053 ॥ तिर्यग्भिरपि नो सोदु-मपवादः शक्यते यदा । तदा manasvino'tyartha na sahanti hi nizcitam 1054||AUM||2|| bataka Page #107 -------------------------------------------------------------------------- ________________ RKARI ततस्तदुभावमालक्ष्य मध्यस्थैस्तैरगद्यत । फालं धतु किमिच्छा ते-'नडवनस्तीह संप्रति ॥ 1055 / / वागविहीनोऽपि तत्तेषां वचो बुद्ध्वाऽथ संज्ञया । प्रत्यपद्यत मूर्नोऽसौ धूननेन मुहुर्मुहुः ॥ 1056 ॥ ततो भूयोऽपि तद्भावं शुश्रावयिषुभिर्जनान् । ऊचे कारणिकैः मोच्चः भो भो लोका! निशम्यताम् ॥ अयं हि भद्रकोऽनड्वान् bhvdaa''ropitaa'yshH| क्षालनायेह सम्प्राप्तः फालं धतु स्वजिह्वया ॥ 1058 ॥ तदयं दीयते लग्नो निर्यन(द्दीप्रस्फुलिङ्गकः । फालोऽस्य रसनाप्रान्ते तिरश्चो धैर्यमीक्ष्यताम् ॥ 1059 ॥ इत्युक्त्वा यावदुत्क्लसो लोहपिण्डो ज्वलन्नलम् । आचकर्ष वृषस्तावद् जिह्वां भयविवर्जितः ॥ 1060 ॥ 2 तस्यानर्थस्याऽकार्येष वृषभः शोध्यतां ततः । नान्यथा श्रावयित्वैवं जिह्वायां स न्यधीयत ॥ 1061 ॥ तेनाप्यकीर्तितस्तेन जिहान्तेन स्वचेतसा । शुद्धत्वादभिया दः शीतश्चन्दनपङ्कवत् ॥ 1062 ॥ न चाऽनेन ज्वलदहिभासुरेणाऽपि तत्रसे । देहेऽथवा भवेत् कस्कः शुद्धः परिभवास्पदम् ॥ 1063 ॥ 2 ततस्तांतस्य संशुद्धिं वीक्ष्याहो!! साधु साविति । ऊचुर्लोकाः प्रशस्यः स्यात् कस्को वान विशुद्धिभाक् । तस्यास्त्ववर्णवादिन्या निन्दांचके जनोऽधिकम् । पापात्मानां हि कः कुर्यात् प्रशंसामथवा जने ॥ 1065 ॥ ततः कारणिकैरोषाद-नयैव हतोऽनया । धिया सा ताडयांचके कशाघातैः सुनिर्दियम् ॥ 1066 ॥ ताज्यमानाऽथ सद्भावं साऽवोचत्तत्पुरोऽखिलम् । मत्तस्य म्रियमाणस्य सद्भावस्स्यात् स्फुटोऽथवा ॥ SANSA Page #108 -------------------------------------------------------------------------- ________________ मणिपति श्रुत्वा वचस्ततस्तस्य लोकैः सद्भावसूचकम् । अहो !! पापेयमित्येवं धूलिः क्षिप्ता मुखं प्रति ॥ 1068 ॥ चरित्रम् किमेतदीदृशं पापे ! निर्भाग्ये ! कुलदूषिणि ! / त्वया कार्यमकार्येवं रुरुदे च मुहुर्मुहुः ॥ 1069 ॥ तद् भोः कुश्चिक यथा'-सौ वृषस्तिर्यगपि स्फुटम् । कलङ्काङ्कितमात्मानं शोधयामास मानवान् ॥ 1070 ॥ ॥ 53 // तथाऽहमपि शक्नोमि विधातुं shuddhimaatmnH। किन्तु जाने तवैव स्यात् श्राद्धस्येदं हियः पदम् ॥ 1071 ॥ तन्मा किश्चित् सुबुडे ! त्वमस्थाने'-स्मान् विचारय नहि जैनं वचो जानन् अकार्ये स्ण्प्र्व्र्त्ते॥1072॥ इति वृषभकथा ॥ अथोचे कुचिकेनोच्चै-मुने ! दोषं विधित्सता । किमेवं मामृषे ! 'लीकैः प्रत्याययसि घाष्टयतः ॥ 2073 ॥ तद् भोः ! कृतघ्नता सम्यग-'वोचमहमत्र ते । गृहकोकिलतुल्याया-श्वेष्टाया दर्शनात् स्फुटम् ॥ 1074 ॥ कवा. इह हि जगति सर्वप्राणी प्रायशोऽपरमाणिपाणहरणनिरतमतिर्वर्तते, विशेषेण स्थलचराणां लघूनां मध्ये गृहकोकिला, स किल सर्वकालमतिक्षुद्रमना भवति । तथाहि-प्रत्यक्षमेव श्यते पतङ्ग-मक्षिकादिजन्तूनालोक्य गृहकोकिलः शनैः शनैनिकटीभूय भक्षयाम्येतान् अशेषान् प्राणिन इति क्रूराऽध्यवसायमास्थितस्तेषामेवोपरि बडलक्षतया निर्जीव इव, प्रसुप्त इवोपरतसमस्तशरीराऽवयवपरिस्पन्दनश्चिरमास्ते इति । तस्यैवगृहकोकिलस्य जातिप्रत्ययेनैव दृषिकामलाविलतया निशि संवत्येते विलोचने । ततश्चासौ चक्षुर्विकल इवन Page #109 -------------------------------------------------------------------------- ________________ पिनासकर शक्नोति पर्यटितुमितश्चेतच, न पारयते ग्रसितुमपरजन्तून, सर्वथा सकलक्रियोपरतिवशो मृतमिवा'5-5 स्मानं म्न्य्ते। ततःप्रभातसमये विशिष्टज्ञानविकलतया तं तादृशं तस्य रमभिप्रायमजानाना मक्षिकाश्चक्षुरावरणदूषिकामलमपनयन्ति । ततस्तदभावादसौ गृहकोकिलः समुपजातविमललोचनो मृतो जीवित इव 'कृतोपका- 12 राः ममैता जीवितादप्यधिकगुणचक्षुरुद्घाटनधायितयाऽइति विवेकविकलस्ता एव मक्षिका भक्षयितुमारभते, तद् भो मुने ! तव गृहकोकिलस्य च न किञ्चिदन्तरम् । यतस्त्वमपि मया तथा दवदहनदग्धस्थाणुसदृशवपूबनादाऽऽनीयेशीमवस्थामारोपितः, इदानीं तु धनहरणाद् ममैव हन्तुमुद्यतोऽसि, तद् भगवन् ! न यावत् कश्चिदेत्ति तावत् समर्प्यताम् ॥ इति गृहकोकिलकथा ॥ अथाऽब्रवीन मुनिर्भद्र ! गृहकोकिलसंनिभान् । अपर्यालोच्य नाहन्ति वक्तुमस्मान् भवादृशाः1075 सद्भिरालोच्य वक्तव्यं समयं किमु नेति हि । औत्पत्तिक्या धिया युक्तै-यथा तेवरमन्त्रिभिः ॥ तथाहि-आसीचम्पापुरि श्रेष्ठी dhnpaalshcirntnH| क्षीणपुण्यतया लक्ष्म्या त्यक्तः कालेन भूयसा ॥ 1077 ॥ तत्रैव धनदत्ताऽऽख्यो-भिनवश्रेष्ठिभावभाग । अभूद् भूत्या समाश्लिष्टः पुण्योत्कटतयाऽपरः ॥ 1078 ॥ Page #110 -------------------------------------------------------------------------- ________________ ऋ णिपति कया. तयोश्च हे सुते श्रष्ठे अभूतामतिवल्लभे । धनश्री-कनकभूयाख्ये रूप-सौन्दर्यसंगते ॥ 1079 ॥ का चरित्रम. शिशुभावे तयोः सख्यं दैवयोगादभूदलम् । तादृशं यादृशाऽन्योन्यं सेहाते विरहं नहि ॥ 1080 ॥ एकत्र तस्थतुः स्थाने एकत्रैव विचेर्तुः। एकत्र सुषुपतुर्रेम्णा भक्ष्यं चैकत्र (ब)भक्षतुः ॥ 1081 ॥ अन्यदा शैशवादेव स्लानार्थ जग्मतुर्मुदा । ते श्रेष्ठितनूजे वापों विचरन्त्यावितस्ततः ॥ 1082 ॥ वृद्धमन्त्रिततोऽसौ कनकश्रीः स्वानलङ्कारान् महामणीन् । वापीतीरे विमुच्याऽन्त-मिमक्षुः समवातरत् ॥ धनश्रीरपि दौर्गत्याद् अभूषणतया किल । स्वरूपस्थैव तां वापी तया साधं समाविशत् ॥ 1084 ॥ ततोऽर्धक्षालितांग्येव धनश्रीर्दैवयोगतः । इतरस्या अलङ्कारेष्व-कस्माल्लुलुभेतराम् ॥ 1085 ॥ दद्ध्यो चैतान समादाय याम्यहं निजमन्दिरम् । यावदेषा समुत्तीर्य परिधत्ते न मत्सखी ॥ 1086 ॥ तां प्रीती तादृशी लोभा-दस्मरन्त्या तया त्त्ः। उत्तीर्याऽलङ्कृतीआत्वा रयाच स्वगृहं ययौ ॥ 1087 ॥ परिहासोऽनयाऽकारी-त्यस्तसंभ्रममम्बुनि । क्रीडित्वा कनकश्रीस्तु तस्या गेहमुपागमत् ॥ 1088 ॥ 18 सख्यलं नमणा देहि सांप्रतं मदलङ्कृतीः । इत्युवाच ततो लोभ-मियं यातेत्यशङ्किता ॥ 1089 ॥ ततो धनश्रियाऽभाणि सखि किं नर्म ? केन वा ? / अकारि स्वान्यहं लात्वा भूषणान्यागत ytH1090॥ G ॥ 54 // साऽथाऽवोचन मनाग्रुष्टा दरिद्रायाः कुतस्तव । भूषणान्यङ्ग ! सर्यो हि सङ्गतं वक्तुमर्हति ॥ 1091 / / - ECOGEROUSLCAROO Page #111 -------------------------------------------------------------------------- ________________ धनश्रीरब्रवीद् भद्रे ! किमेवं धनगविता । रुक्षाधिक्षेपमस्माकं ददती दुर्जनायसे ! ॥ 1092 ॥ यषप्यस्माकमधुना धनं धात्रा विघूनितम् । तथापि प्राक्तनान्येव सन्त्यलङ्करणानि मे ॥ 1093 ॥ ततोऽसावलभमाना स्वपित्रेऽदो न्यवेदयेत् । तात ! मद्भूषणान्यद्य सख्याऽगृह्यन्त दाप्यताम् । / 1094 ॥ तेनाऽपि याचितो गत्वा धनश्रीजनको गृहम् । मत्सुताया अलकारा आदीयन्त धनश्रीया ॥ 1095 ॥ परिहासेन तान्यस्यै रुदत्यै तात ! दाप्यताम् । येनानी(न्दी)भवत्येषा तव्यामोहितमानसा ॥ 1096 ॥ सोऽवोचत् मत्सुतासत्का मुक्ताऽलङ्कृतयः परा । गेहेऽपि यदि सन्त्यङ्ग ! ततः शपथयाम्यहम् 10971 कनकश्रीपिताऽवोचत् तात ! मदवचनाबरम् । समर्म्यतां नृपो यावन् न घेत्तीह विचेष्टितम् ॥ 1098 ॥ सोऽवोचन् न्यायतस्तावद् नाऽस्मान् शक्नोतिखादितुम् । राजापि कियतीमात्रात्वं स्वहो! धनगर्वितः ततोऽमर्षवद्याद्राज्ञे समस्तं तन्यवेद्यत । तेन भूपो हि कर्ताऽत्रा-'नुग्रहस्ये-तरस्य वा ॥ 1100 ॥ राज्ञाऽपि धनपालाख्या श्रेष्ठथाहायातिपेशलैःविचोभिः प्रभितो यावन् न किञ्चित् प्रतिपद्यते ॥ ततः सद्बुडिभी राज्ञः सचिवैः paarshvvrtibhiH| ऊचे भोः ! प्रेष्ठिनौ कन्ये आनयेथां युवामिः॥1102॥ तथाऽलकरणानान्याऽऽशु युबयोर्येन झगटकम् । त्रोटयामः क्षणादेव भूपतेः पुरतो वयम् ॥ 1103 ॥ सतस्ताभ्यां यदाऽऽदिष्टं सर्वमेव व्यधीयत । लिलयिषते को हि राजाऽऽदेश जिजीविषुः ॥ 1104 ॥ SCHOLOGECEAECEO-CREA Page #112 -------------------------------------------------------------------------- ________________ मणिपति-ल ॥ 55 ॥ TEATEAMSA ततस्तैः सचिवेरूचे धनश्रीः परिधीयताम् । भद्रेऽलकरणान्येतान्यास्मालेषु यथाक्रमम् ॥ 1105 ॥ साष्टा समारेभे प्रिधातुम्जान्ती। अलङ्कारस्य यत्स्थानं यस्य तत्परिचयारते ॥ 1906 ॥ अपि च- पादाऽलकरणं हस्ते हस्ताऽलकरणं क्रमे । इत्याचस्थानविन्यासात् परिषत्ते स्म तानि सा ॥ 1107 ॥ यान्यप्याऽऽत्मीयदेशेषु कथाचित् पर्यधादधीः । अप्रमाणतया तस्या न विभान्ति च तान्यपि ॥ 1108 / / ततस्तैमन्त्रिभितिं नैतान्यस्याः सुनिश्चितम् । बुरिकौशलतः किं वा न प्राज्ञायते भुवि ॥ 1109 ॥ कनकधीरथ प्रोचे त्वमिदानी कुमारिके ! परिधत्स्व गृहीत्वैता-न्येतत्पादिशक्तिआ ॥ 1910 ॥ ततः तवचनात्तष्टा स्वं स्वं स्थानं विजान्ती। पूर्वानुभवतस्तानि पर्यधात्सा निराकुला ॥ 1111 ॥ तस्यास्तानि बभुःप्रोच्चैः सुप्रमाणतया तनौ । यस्य यडटितं तस्य कथं वा तमराजते ? ॥ 1112 ॥ 2 ततः सुश्लिष्टतां दृष्ट्वा तेषां तबपुषि स्फुटम् । यदधुर्मन्त्रिणो राजन् एतान्यस्य न संशयः ॥ 1113 ॥ ततोऽसो धनपालाख्यः श्रेष्ठी भूपेन दण्डितः । प्रत्युत्तान्यापकारित्वाद् भन्यायात् कस्य वा shriyH॥ तद्यथा कुचिकाऽकारि परीक्षास्तैः सुमन्त्रिभिः । तथा त्वयाऽपि कर्तव्या भवत्यस्मासु सडिया ॥ 1115 ॥ अन्यथाऽनृतवादित्वाद् भवदण्डः पतिष्यति । त्वय्यपि श्रेष्ठिनि श्रेष्ठिन् ! धनपालाऽऽहये य्था॥1116॥ इति वृद्ध्म्न्त्रिक्था॥ RECRKARKI SKIE%% Page #113 -------------------------------------------------------------------------- ________________ HEI अथोवाच वणिक साधो ! मया सम्यक् परीक्षितम् । अकृतज्ञस्त्वया तुल्यो नास्त्पन्यो बटुकारते ॥ तत्कथा चेयम्-इहैव जम्बूदीपे भारते क्षेत्रे क्षितिप्रतिष्ठिते नगरे गुरुतरदारिद्यभराऽऽक्रान्तः शिवशमेनामा बामणो बभूव । तस्य च ब्राह्मण्या सह दरिद्रतया विडम्बनमायं विषयसुखमनुभवतः पुत्रोत्पतिरभूत् । अन्यदा बाल एव तत्र तद्भवितव्यतावशाद् उपरेमाते माता-पित्री। ततोऽसौ वराको बटुः कथं कथमपि भिक्षाभिरुदरं पूरयन् कुमारभावमतिक्रम्य यौवनमासादितवान् । ततोऽन्यस्मिनहनि तेन समचिन्ति- अहो ! ! अन्यजन्मनि मया प्रायो दानं नाऽदायि, तेनेदृशं सकललोकपरिभवस्थानं दारिद्यमभूत्, किमिदानीं निर्गतिको निरक्षरकुक्षितया बलीवर्दीयमानः क्षीणसकलवान्धवः करोमि ?, अथवा किमेवं विचारयामि ? नहि मादृशां बदरापा(रमा)नमप्यजानतां भिक्षाभ्रमणमपहाय अन्यत् किञ्चित् कर्तव्यमस्ति, केवलं साऽपि भिक्षा किञ्चित्पाखण्डमन्तरेण न लभ्यते, अतः किञ्चित् पाखण्डं विरचयामि ? किं पुनस्तादृशं सुकरं स्याद् यदनुभवादव्याहतां भिक्षां सर्वत्र लफ्येऽहं, हुं ! ज्ञातं, दारवीं दुर्गा । गृहीत्वा तदुत्कीर्तन-गीतकान् गायन् पर्यटामि, येन तत्प्रसादादस्खलिताऽखिलनिलय-निलयनः समासादतयामि भिक्षाम् । एवं संचिन्त्याऽचिरादसौ बटुः कारयाञ्चकार दारवीं चण्डिकाम् । ततस्तां गृहीत्वा बनाम गीतकान् गायन प्रतिनगरं, ययाचे गृहे गृहे कणभिक्षाम् । एवं च यहुना कालेन दुर्गाप्रभावादेवाऽसौ धनपति Page #114 -------------------------------------------------------------------------- ________________ मणिपति ॥ 56 ॥ XREOMs बभूव । ततस्तुच्छतया विस्मृततद्गुणेन तेन पापषटुना सा चण्डिको नीत्वा कान्तारान्तश्विक्षेपे । तद् भो मुने! मद्रोहकारिन् ! यादृशस्त्वं तादृशो यदि परः स एव, यत्प्रसादाद् जीवितस्तस्या एव चण्डिकायाः परित्याजको बटुर्नाऽपर इति विभाव्यताम् ॥ इति बटुककथा ॥ अथाऽवादीदृषिमंद्र ! दृष्टान्तयसि तन् मुह्ः। येन साम्यं न साधूनां मनागपि विभाज्यते ॥ 1118 ॥ सन्तो हि तन्न भाषन्ते घटामाटीकते न यद् । जानन्नपीदृशं विद्वन् ! नेप्क्षं वक्तुमर्हसि ॥ 1.19 ॥ श्रावकोऽपि परद्रष्यं भद्र ! नाऽऽदातुमिच्छति । नागदत्तो यथाऽदत्तमुदात्तद्युतिकुण्डलम् । / 1120 ॥ तच्चेदम्-वाराणस्यां महापुर्या-मर्यमेव सुतेजसा । जितशत्रोरभूत् मित्रं धनदचायो वणिक् ॥ 1121 ॥ गुणानामाकरः शील-मिति मत्वेव यः कलौ । पालयामास निर्विघ्नं तदत्यन्तक्शुइरधीः ॥ 1122 / / धनश्रीस्तस्य भार्याऽऽसीत् सालंकारा सुपेशला । विविक्तवर्णविख्याता सत्कवेरिव भारती ॥ 1123 ॥ तयोः पूर्वमवोपात्त-पुण्यसंभारसंभवम् । सदाऽनुभवतोरासी-भागदत्ताश्रयः सुत्ः॥ 1124 ॥ कृतज्ञः पूर्वमावी यः कला-कौशलभाम्भृशम् । विनीतो व्यसनहीनः शुरुषायां गुरो रतः । 1125 ॥ स पुनः शैशवादेव प्रारभ्य मुनिसनिधो । धर्ममाकये संसार-मसारं पर्वचिन्तयत् ॥ 1126 ॥ Page #115 -------------------------------------------------------------------------- ________________ - अपि च छ 1 ततोऽसौ यौवनस्थोऽपि न भवाऽसारतो क्षणाद् । विषयेषु मतिं चक्र विषवन्मोहकारिषु ॥ 1127 / / इयेष रूप-सौन्दर्य-शालिनीरपि कन्यकाः । लभ्यमाना पितृभ्यां नो परिणेतुं कथञ्चन । / 1128 ॥ अन्यदेहस्वभावोऽसौ वयस्यैः प्रिवारित्ः। भ्रमन् क्रीडार्थमुद्यानं सहस्राम्रवणं ययौ । / 1129 ॥ तत्र सर्वर्तुसत्पुष्प-फलैनन्दनसंनिभे । क्रीडावावीषु संक्रीड्य सवयोभिः समं मुदा ॥ 1130 ॥ आजगाम तदन्तःस्थं ततोऽसौ जिनमन्दिरम् । चलत्पताकमुत्तचित्रकर्मविराजितम् ॥ 1131 ॥ यावत्तत्रोत्तरासङ्गं विधायाऽन्तर्विवेश स्ः। तावदैक्षिष्ट चार्वङ्गी पुरः कन्यां सस्तीवृताम् । / 1132 ॥ पूजयन्तीं महाभक्त्या त्दुद्यान्स्मुद्भ्व्ः। पुष्पैर्नानाविधैजैनी प्रतिमा प्रीतमानसा ॥ 1133 ॥ यस्याः कृष्णाऽलकमान्ता-'लंकृतं पश्यता मुखम् । भवेन्मतिः किमम्भोज-मतल्लीनालिजालकम् ? ॥ तस्वां हि दृष्टमात्रायां नागदत्तस्य चेतसि । विकल्पोऽभूत् किमेषाऽत्र नागकन्याऽनुतिष्ठति ? ॥ 1135 ॥ तयाऽपि विविधाऽऽकारः पत्रच्छेदैमनोरमाम् । पूजां निवर्तयन्स्यैव कोऽयमित्यनया धिया ? ॥ 1136 ॥ यावग्रीवां विवृत्येषत् स विशन् विक्षितःक्षणात् । तावन्मनोभुवा चक्रे सजीवं निजकार्मुकम् 1137 ॥ मां विहाय किमित्येवा पश्यत्यन्यमीतीव ताम् । विव्याध सममेवाऽसौ पञ्चभिर्विशिक्षस्ततः ॥ 1138 ॥ निर्दयं मन्मथेनाऽसौ पीडिताऽपि मुमोचन । लज्जा नहि महानार्यों निर्लज्जाः स्युः कदाचन ॥ 1139 ॥ ASNEWS Page #116 -------------------------------------------------------------------------- ________________ म्न्निप्ति॥57॥ मा ज्ञासीन् मन्मथाऽधीनां मामयं स्त्स्खीज्ञ्ः। इति निर्वतयामास द्राक्तां पूजामलक्षिता ॥ 1140 ॥ ततोऽन्तः कामसंतापा-निःश्वसन्ती मुह्र्मुह्ः। नागदत्तं चिरं वीक्ष्य तिर्यग्दृष्टया विनिर्ययौ ॥ 1141 ॥ नागदत्तस्तु तां पूजां चार्वी वीक्ष्यातिभक्तितः । सखीन् पप्रच्छ कस्यैषा कन्या पूजा व्यधादिति ॥ तैः प्रत्यूचे सुरक्तोऽय-मस्यां प्रायोऽन्यथा कथम् । प्रश्नयेदिति भवन्मोदैः सखे किं स्वं न वेत्स्यमूम् ॥ इयं हि प्रियमित्रस्य सार्थवाहस्य देहजा । नाम्ना नागवसुः कन्या रूप-सौन्दर्यशालिनी ॥ 1144 ॥ एतां निर्माप्य यत्स्रष्टा दृस्स्त्तेरान्न्द्कारिन्नीं। बभार नाऽऽत्मनः पार्थं तदन्ध इति नो मतिः ॥ 1145 ॥ एक एव हि दोषोऽस्या यत्त्वयाऽधाप्यसंगता । नाऽथवा सर्वसंपूर्ण क्वचिवस्तु प्रहश्यते ॥ 1146 ॥ तत्सखे ! त्वां विना तस्याः शोभा रूपस्य kiihshii। शर्वरी रमणीयाऽपि कीहक् चन्द्रं विना वद ॥ देना स्वविनोदार्थ-मात्मसात् कर्तुमर्हसि । वयस्य ! नहि धर्मोऽपि कर्तुमेकेन पार्यते ? ॥ 1148 ॥ उवाच नागदत्तो भो ! मा मैवं ब्रूत गहितम् । न मया रागबुद्ध्येयं समपृच्छयत कन्यका ॥ 1149 ॥ किं तस्याः कौशलं दृष्ट्वा मया पृष्टेयमादराद् । युष्माभिस्त्वन्यथा प्रेम्णा संभावितमिदं कथम् ॥ कर्णावपीदृशं वाक्यं श्रृण्वाते नेति संलपन् । वयस्यैनिर्ययौ साध नागदत्तो गृहं प्रति ॥ 1151 ॥ सा तु नागवसुः कन्या तत एव क्षणादलं । मन्मथेन ग्रहेणेव चक्रे विवशविग्रहा । / 2152 ॥ Page #117 -------------------------------------------------------------------------- ________________ BHASHAPOMOMOMOM न सस्नो न पपौ तोयं नाचचामासमुन्मनाः । निद्रया नाऽपि सुष्वाप तं दद्ध्यो केवलं हृदि ॥ 1153 ॥ बहुना? न स्थिता शयिता नापि न पर्यङ्के न भूतले । दिवा निशि नवा सौख्यं सा लेभे तद्गताऽऽशया 1154 ॥ ध्यायन्ती नागदत्तस्य क्षीयते केवलं स्म सा । क्षयपक्षे निशानाथ-लेखेव प्रत्यहंतराम् । / 1155 ॥ ततस्तां ताशी वीक्ष्य समानसुख-दु:खिकाः सख्यः पप्रच्छुरेकान्ते परमार्थमनिर्वृते ॥ 1156 ॥ सखि त्वं किमिति दीना चिन्तया धूसरच्छविः । parityaktAGgasa~skArA सांप्रतं दृश्यसेभृशम् 1157॥ प्राह नागवसुर्दीर्घ निःश्वस्यानङ्गपीडिता । सख्योऽपलप्यते किंवो विदग्धानां पुरोऽधुना ॥ 1158 ॥ अहं हि नागदत्तस्य दर्शनाद् जातमन्मथा । अवस्थामीदृशीं प्राप्ता न प्राणान् धर्तुमुत्सहे ॥ 1159 ॥ IN ताभिरूचे वयस्ये ! त्वं तदर्थ मोन्मनीभव । नाऽसौ ते दुर्लभोऽवश्यं सतीष्वस्मासु सबिधौ ॥ 1160 ॥ 4 इति तस्या विधायोच्चैः स्वास्थ्यं ता जग्मुरञ्जसा । तजनन्यन्तिकं सख्य-स्तदिष्टार्थप्रसिद्धये ॥ 1161 ॥ गत्वा च कथयामासु-स्तन्मात्रे सर्वमेव हि । तथा यथाऽतिवात्सल्यात् साऽप्यभूदु दुःखिता हृदि ॥ | ततस्तयाप्यतिस्नेहान् मत्सुतायाः कथं भवेत् । तत्प्राप्तिरिति संचिन्त्य स्वभत्रै तन्न्यवेद्यत ॥ 1163 ॥ तेनोक्तमुचितो योगः प्रिये ! त्वदुहितुस्तराम् । नागदत्तेन सार्घ हि पद्माया इव विष्णुना ॥ 1164 ॥ अतो ब्रवीमि तं गत्वा यदि कन्या प्रतीच्छति । धनदत्तः स्वपुत्रार्थ-मित्युक्त्वाऽगात् स तद्गृहम् ॥ Page #118 -------------------------------------------------------------------------- ________________ मणिपति ॥ 58 ॥ अथ दृष्ट्वा विशन्तं तं प्रियमित्रं ससंमदः । धनदत्तोऽकरोदुच्चरभ्युत्थानं गतस्मयः ॥ 1166 ॥ स सतो दापयामास विष्टरं paarshvvrtibhiH| सुखासीनमवोचद् भो ! न किञ्चिद् भवतामिह । / 1967 ॥ पश्याम्यागमे कार्य कृतकृत्याः यतः स्वयम् । न चाऽप्रयोजना प्रायः प्रवृत्तिमहतां क्वचित् ? ॥ 1168 ॥ तेन ब्रवीमि केनेह हेतुना यूयमागताः ? / प्रियमित्रोऽवदच्छेष्ठिन् ! दृष्टव्याः यूयमेव हि ॥ 1169 ॥ एकस्तावदयं हेतु-द्वितीयस्तु निशम्यताम् । अस्ति नागवसुर्नाम्ना मत्सुता रूपशालिनी ॥ 1170 ॥ तामहं दातुमाऽऽयात-स्त्वत्तनूजाय सांप्रतम् । तत् प्रतीच्छ सुख श्रेष्ठिन् ! जायतां पुरतोऽधिकम् ॥ त्वत्तनूजेन सम्बन्धो मत्सुताया निराकुल्ः। धनदत्तोऽब्रवीचारु प्रियमित्रोदितं त्वया ॥ 1172 ॥ मद्यसङ्गतवाचः स्यु-गुन्न्-दोस्स्विचारिन्न्ः। त्वत्सुता यदि मद्रोह-माजिहीते ततो मया ॥ 1173 ॥ किं नाऽप्तीनसपुण्यानां लक्ष्मीविंशति मन्दिरम् । केवलं मत्सुतोऽत्यर्थ संसारात् त्रस्तमानसः ॥ 1174 / / उद्योढुं भण्यमानोऽपि ददाति हि न मामसम् । अन्येऽपि बहवो दातुं समायाताः स्वकन्यकाः ॥ 1175 ॥ श्रेष्ठिनोऽत्र न नामापि(मनोऽपिते नाशा हि कथञ्चन । किन्तु भूयो भशिष्यामि yadyasau prtiptsyte|| यूयमुत्तिष्ठतेत्युक्त्वा प्रियमित्रं विसृष्टवान् । स्वयं तूवाच पुत्रं स्वं वचोभिः पेशल रहः ॥ 1177 ॥ वृत्तान्त प्रियमित्रस्य नत्वसी प्रत्यपद्यत । [अत्र चान्तरें] तत्पुर्या-रक्षकेणाऽसौ vasudasena daivtH|| Page #119 -------------------------------------------------------------------------- ________________ dahaze नागवस्वाऽऽख्या कन्या गृहबहिः स्थिता । तां विलोक्य बभूवाऽसौ mnmthenaa''kulaa''shyH|| कस्य वा दर्शनादेव नार्यः स्वान्तं हरन्ति न । ततस्तां चिन्तयन्नाशु सार्थवाहगृहं ययौ ॥ 1180 ॥ उवाच सार्थवाहं स मह्यं देहि स्वकन्यकां । यावत्वं याचसे द्रव्यं तावत्ते वितराम्यहम् । / 1181 ॥ सार्थवाहोऽब्रवीद् भद्र!न मेऽर्थेन प्रयोजनम् । त्वां तु जामातृकं लब्धं नाभिनन्दति कः किल ॥ 1182 ॥ किं तु दत्ता मया कन्या धनदत्ताऽऽत्मजाय सा । न प्रयच्छामि तेनेति वसुदर्त विसृष्टवान् ॥ 1183 ॥ तत आरक्षकस्तस्या-मनुरक्तमना रुषा । नागदतस्य घाताथै छिद्राणि स्म निरीक्षते । / 1184 / / अन्यदा निर्गतस्याऽस्य राजमार्गे महीपतेः । जितशत्रोरविज्ञातं कुण्डलं गण्डमण्डनम् । / 1185 ॥ ततस्तन समाय नगराऽऽरक्षकः क्षणाद् । बभाषे कुण्डलं त्रस्तं क्वचिदन्विष्यतामिति ॥ 1186 ॥ यदाऽऽदिशति भूपेन्द्र ! इत्युक्त्वाऽसो पुरेऽखिले । उच्चैरुद्घोषयामास पटहेनेति स द्रुतम् ॥ 1187 ॥ भूपस्य कर्णतः सस्तं कुण्डलं राजभूषणम् । तत्सोऽयतु येनाऽऽप्तं यदीच्छुः प्राणितुं भुवि ॥ 1188 ॥ ततो यदा न तत्कचिदा-'ऽचचक्षे पुरीजनः । तदाऽयुक्त बहिः पुर्याः समन्तान्मृगयितुं नरान् 1989 ॥ इतश्च नागदत्तोऽसौ वष्टम्यां पौषधस्थितः । दिवाकरास्तवारायां प्रतिमाप्रतिपित्सया ॥ 1190 ॥ उद्यानान्तजिनाधीश-ghezma prati ssNmdH| एकाकी प्रस्थितः स्थैर्य-मालम्ब्य gtsNbhrmH॥ 1191 // Page #120 -------------------------------------------------------------------------- ________________ मणिपति ॥ 59 ॥ गच्याच पुरस्तेना-'दर्शितद्राजकुण्डलम् । योतयद्युतिजालेना-नयरत्नरुचा दिशः ॥ 1192 ॥ ततोऽसौ तं समालोक्य चक्षुर्विषमिवोरगम् । शीघ्रं प्रतिमिवृत्यैष प्रतस्येऽन्येन वमना ॥ 1193 / / दृष्टो निवर्तमानोऽसौ तेनाऽऽरक्षकपाप्मना । दैवयोगेन यद्भाव्यं तस्य-नाशो भवेमहि ॥ 1194 ॥ किमार्थ शीघ्रमेवाज्यं निवृत्त इति चिन्तयन् । तं प्रदेशं जगामाऽऽसौ नगराऽऽक्षको द्रुतम् ॥ 1195 ॥ तत्र तत्कुण्डलं दृष्ट्वा जहर्षाऽचिन्तयच स्ः। अहो !! लब्धं मया छिद्रं नागदत्तस्य मृत्यवे ॥ 1196 किलैष पर्वदिवसे शून्यदेवकुलादिषु । ध्यानमध्यास्त इत्येवं श्रूयते लोकवादतः ॥ 1197 ॥ अयं हि कुण्डलनासाद-न्यमार्गेण संप्रति । गत्वा क्व स्थास्यति ध्याने मृगये सुतरामिति ॥ 1198 ॥ ततस्तस्कुण्डलं सात्वा जगामाऽनुपदं द्रुतम् । उद्यानं नागदत्तोऽगाद् ध्यानार्थ यत्र निर्भयः ॥ 1199 / / तं दृष्ट्वा किं नु इन्येनं ? खड्गेनाऽत्रैव संस्थितम् । किं वा नु ? कुण्डलाऽऽदाना-'पवादमधिरोपये ॥ येन भूपतिरेवाऽमुं स्वामिद्रोहविधायिना । दोषेण सनिकारं द्राग् व्यापादयति पीडया ॥ 1201 ॥ इति संचिन्तयस्तस्य ग्रीवायां राजकुण्डलम् । तद् बबन्ध स पापात्मा नगराऽऽरक्षको रुषा ॥ 1282 ॥ पुंभिश्च ग्राहयित्या तु पश्चाद् बडभुजदयम् । पुरी प्रावेशयभाग-दत्ताऽभिख्यं कुमारकम् ॥ 1203 ॥ प्रातनिवेदितो राज्ञे कण्ठाऽऽलम्बितकुण्डलः । ब्रुवता देवदेवस्य द्रोहमेष न्यधादिति ॥ 1204 ॥ RI Page #121 -------------------------------------------------------------------------- ________________ सफर ततः पूर्वाऽपरालोच-मपहाय महीभुजा । कोपादीक्षितमात्रोऽसौ वध्य आज्ञापितः परम् ॥ 1205 ॥ तेनाप्यारक्षकेणाऽसौ नागदत्तो विडम्बनाम् । कर्तुमारोपयांचक्रे गर्भ लूनपुच्छकम् ॥ 1206 ॥ अन्वलिप्यत रक्तेन चन्दनेन समन्ततः । पर्यधाप्यत रक्ते च वने रक्तस्रगम्वितः । / 1207 ॥ पिटिकातलकृतच्छन्त्रो मषीपुण्डूकमण्डितो । ग्रीवालम्बिशरावब प्रावर्तत ततः पुरि । / 1208 ॥ अत्रान्तरे हतःप्रोच्चै-डिण्डिमो बुबतेत्शम् । मातङ्गेन पुरीमध्ये पुराऽऽर्क्स्स्क्वाक्य्त्ः॥ 1209 ॥ भो लोका ! नागदत्तोऽयं श्रेष्ठिपुत्रः स्व्क्र्म्भिः। अवस्थामीहशीं प्राप्तो नीयते वध्यभूमिकाम् 1210 ॥ अनेन कुण्डलं राज्ञो-'पहृतं तेन मार्यते । इदं मत्वा न कर्तव्यो राजद्रोहो महात्मभिः ॥ 1211 ॥ धर्मोऽयं क्षत्रियाणां च यदहो !! shisstt-दुस्स्त्त्योः। पालना-निग्रहो बादं कुर्वते मेदनीमुजः ॥ 1212 ॥ इति गम्भीरमाकर्ण्य दीवाकीर्तमहाध्वनिम् । किमेतदिति संभ्रान्तः पौरलोको व्यचिन्तत् ॥ 1213 ॥ कश्चित् प्रासादमारुह्य बीक्षांचके वदमिदम् । हा रत्नं कीत्श !! भूपो विनाशयितुमुद्यतः ॥ 1214 ॥ अन्यो गृहारिनिर्गत्य बहिरास्ते स्म चिन्तयन् । यद्यस्यापि भवेद्दोषः कोऽन्यः साधूयतामिति ॥ काचिडयंतलाऽऽरूढा योषिद्धीक्ष्य तदाऽऽकृतिम् । अवोचदीशाचौराः किं स्युर्मातः कदाचन । / 1216 ॥ इत्याधालापमाकर्ण्य स्त्रीणां प्रतिनिकेतनम् । साऽपि नागवसूर्गेह-मारूढा द्रष्टुमानसा ॥ 1217 ॥ Page #122 -------------------------------------------------------------------------- ________________ मणिपति-4 तं दृष्ट्वा हा !! हताऽस्मीति बाप्पाम्बुप्लावितेक्षणाक्षणान् मूछी जगामासौ घ्नन्तीं वक्षःस्थली निजाम्॥ चरित्रम्. हा देव ! किमिदं पाप-मारग्धं कुर्वतेदृशम् । मया साधं तु किं तेऽस्ति विरोधः कश्चिदुच्यताम् ॥ 1219 इति मूर्छावशेनालं विललापाऽश्रुगर्भिणी । विभ्रती लोचने भूयो मन्युसंस्तम्भगद्गदम् ॥ 1220 ॥ नागदत्ताथ देवाद् गतं चक्षु- गदत्तस्य गच्छतः । अवस्था तादृशीं प्राप्तां तां प्रति प्रियदर्शनाम् ॥ 1221 ॥ तां विलोक्य मनागा-हृयोऽसौ व्यचिन्तयत् । मदर्थ पश्य कीदृक्षां दशामनुभवत्यसौ ॥ 1222 ॥ अवश्यं यघतो दैवा-दापदो मे भविष्यति । मुक्तिर्मनोरथान स्याः पूरयिष्ये ततोऽधिकम् ॥ 1223 ॥ इति संकल्पयन्नेव निन्येऽसौ बध्यभूमिकाम् । शोकोत्पन्नाऽश्रुपूर्णा':-क्ष्यमाणो जनमुंहः ॥ 1224 ॥ तत्राऽसौ तैः स्मरेदानों पापात्मन् ! इष्टदेवताम् । इत्युक्तो ददत्सिद्धानां सम्यगाऽऽलोचना क्षणात् ॥ साकारं जगृहे चाय प्रत्याख्यानं विशुद्धधीः । अन्यजन्मकृतं भुक्ष्व कर्म जीवेति चिन्तयन् ॥ 1226 / / साऽपि नागबसष्टवा नीतं तं वध्यभूमिकाम् । जगाम धैर्यमालम्ब्य गृहदेवालयं द्रुतम् ॥ 1227 ॥ तत्रार्चापूर्वकं तस्थौ कायोत्सर्गेण धीमती । साध परिजनैनाऽसौ भाषमाणेशं वचः ॥ 1228 ॥ सत्यं प्रवचने जैने चेद् भक्तानां चिकीर्षसि । किञ्चित्वंतसिसानाध्यं तवाऽयं देवि स क्षणः ॥1229॥त्था प्रसीद मोचयेदानी नागदत्तं महापदः । अहमाराधनायैषा कायोत्सर्गे तव स्थिता ॥ 1230 ॥ Page #123 -------------------------------------------------------------------------- ________________ ततोऽसौ देवता सद्य-स्तद्भक्तिप्रवणीकृता । सोपयोगाऽभवत् किं हि न सिध्येद् भक्तिकारिणाम् ॥ अनान्तरेऽतितीक्ष्णायां शूलिकायां नृपाज्ञया । आरोपितो नियुक्तैस्तै- गदत्तोऽस्तसाध्वसः ॥ 1232 ॥ ततोऽसौ शूलिका सद्यो देवताशक्तितोऽभवद् । द्विखण्डा नागदत्तस्या'-कृत्वैव वपुषि व्यथाम् ॥ अन्यस्यां पुनराकोपा-दध्यारोप्यत तैन्रैः। तथैव साऽपि भग्नाहो !! देवताशक्तिरभुता ॥ 1234 ॥ पुनराऽरोपितोऽन्यस्यां तृतीयस्यामतिनुधा । तस्या अपि स एवाऽभूत् पन्थास्तेषां प्रपश्यताम् ॥ 1235 ॥ ततःशलामनाहत्य पाशेनोद्बन्धितुं दृढम् । ते समारेभिरे यावत् सोऽपि तत्राऽत्रुटत् क्स्स्न्नाद्॥ 1236 ॥ एवं वारत्रयं याव-बदा पाशोऽत्रुटत्तदा । कर्तयध्वं शिरोऽस्येति नगराऽऽरक्षकोऽवदत् ॥ 1237 ॥ ततस्तदाऽऽक्षया यावत् कन्धरायां न्यधीयत । खड्गस्तावदभूत् पुष्प-दामासौ देवतावशात् । / 1238 ॥ तं दृष्ट्वा पुरुषैर्भातै राज्ञे सर्वो न्यवेद्यत । वृत्तान्तो नागदत्तस्य विस्मयं जनयन् सताम् ॥ 1239 / / / तात्वा भूभुजा प्रोक्तं रे रे !! झटिति मेऽन्तिकम् । समानयन्चमीक्ष-मदमुतं यदि वर्तते ॥ 1240 ॥ यदाऽऽज्ञापयति स्वामी भणित्वेति नियुक्त्कैः। आनिन्येऽथ प्रभोःपा भामदत्तः स्स्ण्म्र्म्ः॥1241॥ राज्ञा संपूज्य संमोक्तो भद्र ! ज्ञातं मयाऽधुना । नास्याऽकार्यस्य कर्ताऽसि त्वमीक्षप्रभावतः ॥ 1242 केवलं कथयेदानीं सदभावं त्वं म्मान्तो। येनाऽहं यस्य यत्कार्य तत्करोमि सुनिश्चितम् ॥ 1243 ॥ कब Page #124 -------------------------------------------------------------------------- ________________ मणिपति नागदत्तोऽब्रवीत् स्वामिन् ! येनेदृक्षं व्यधीयत । तस्मै चेदभयं दत्से ततोऽहं कथयाम्यदः ॥ 1244 ॥ राहवमस्त्विति प्रोक्ते ततोऽसौ कुण्डलेक्षणाद् । आरभ्य कथयाशके यथावृत्तं मृपाऽप्रतः ॥ 1245 ॥ अथाऽऽरक्षस्त्वसौ पापः सर्वमुद्दाल्य संपदो । अग्रतश्च पृष्ठतश्चा-शु राज्ञा निर्विषयीकृतः ॥ 1246 ॥ 3 नागदत्तेन ते प्राणा रक्षिताः पाप ! संप्रति । तेन त्वं न इतोऽसीति जल्पताऽस्थानमण्डपे ॥ 1247 ॥ ततोऽसौ नागदत्तोऽगाद् वीक्षमाणः स्म्न्त्तो। जनैहर्षायुगभिण्या शाऽऽत्मीयनिकेतनम् ॥ 1248 ॥ तत्राभिनन्दितोऽत्यर्थ मात्रा पित्रा त्थाऽप्र्ः। बान्धवैर्मित्रवगैश्च प्रियप्रश्नाऽऽगतैमुदा ॥ 1249 ॥ 5 तत्रागात्प्रियमित्रोऽपि सार्थवाहः ससंमदः । वाती चाऽकथयत्सा देवताऽऽराधनादिकाम् ॥ 1250 ॥ तां श्रुत्वा हृष्टवक्त्रेण नागदत्तेन भाषितम् । तात ! नागवसुः कन्या प्रतिपमा मयाऽधुना ॥ 1251 ॥ उत्तिष्ठ तात लग्नस्य शीघ्रं शुद्धिं विधापय । इत्युक्त्वा नागदत्तस्तं व्यसृजनिजवेश्मनि ॥ 1252 / / श्रेयांसि बहुविघ्नानि भवन्तीति smaran vcH। विवाहं कारयामास प्रियमित्रोऽथ सहिने ॥ 1253 ॥ 12 ततो वृत्ते महास्फीत्या सत्पाणिग्रहणे बभौ । नागवस्वा युग नाग-दत्तो विष्णुरिव श्रिया ॥ 1254 ॥ अनिन्यान् बुभुजे चासो viSayA~zvArU~stayA सह । देवराज इवेन्द्राण्या सद्भावेनानुरक्तया ॥ 1255 ॥ कदाचिडममभ्यस्यन् कदाचिचार्थमर्जयन् । कदाचिद्विषयान् कामं भुञ्जानोऽतिमनोहरान् ॥ 1256 ॥ कि TEAS Page #125 -------------------------------------------------------------------------- ________________ OMOMOMOMOMkI स कालं गमयामास बहुमेवं ससंमदः । नागवस्वा समेतात्मा एपौराहामलायम् ॥ 1257 ॥ स निशान्तस्थितोऽन्येधु-रकस्माद्भीतमानसः । चिन्तयामास किन्त्वेव-महमासे निराकुलः ॥ 1258 ॥ यद्येवमेव संसक्तो विषयेषु निजायुषः । क्षयान्तं प्रयास्यामि ततः किं शरणं मम ॥ 1259 ॥ नार्थात्तावत्परित्राणं न मातुर्जनकामवा । नातिवल्लभकान्ताया धर्म हित्वा जिनोदितम् ॥ 1260 ॥ अन्यजन्मन्यपि प्राज्य-मकार्ष धर्ममादरात् । तेनेह जन्मनि श्रीमत्-कुले जातो महीयसि । / 1261 ॥ इत्यादि बहु संचिन्त्य परमार्थ निवेद्य च । स्वप्रियायै महर्याऽसौ निश्चक्राम प्रियायुतः ॥ 1262 / / ततोऽनुपाल्य सद्धर्म नागदत्तमुनिश्चिरम् । देवलोकं ययौ धीमान् साध्वी नागवसुस्तथा ॥ 1263 ॥ भो ! आयुष्मन्न गृहन्ति परस्वं श्रावका अपि । तपस्विनस्तु लान्तीति कः अडत्ते सकर्णकः ॥ 1264 ॥ 4 तज्जहाहीदृशं ग्राह-मसंभाव्यं तपस्विषु । येनाऽन्यत्र वयं यामो vihartu samayo ytH||1265 / / . iti नागदत्तकथानम् ॥ बभाषेच वणिग्भिक्षो! यादृशाः स्युस्त्प्स्विन्ः। तादृशानप्यहं जाने zrAvakA~zcAtra शासने ॥ 1266 ॥ त्वं तु तस्य कृतघ्नत्वात् समानो वनवासिनः । न त्वहं तेन नैतस्मा-निवर्तेऽध्यवसायतः । / 1267 ॥ इदं हि किल लौकिककथासु श्रूयते- यथा कश्चिन् निजकुटुम्बभरणव्यापाराकुलितमानसो वर्ध- M Page #126 -------------------------------------------------------------------------- ________________ BABASSES किरेक आसीत् । सोऽन्यदा शकटमादाय दारुसंग्रहनिमित्तं महाटवीं प्राविशत् । तत्रचातिभासुर-रुचिर-सर-2 मणिपति-ल ललोचनयुगलो लीलोल्लालितललितलागूलदलितभूतलो म्त्त्मात्न्ग्ग्कुम्भ्निर्म्ण्दोद्भूत्भूरिमुक्ताफ्लाऽल्न्ग्कृ॥62॥ला तधरणिपीठः कठोरदंष्ट्राकरालमुखकुहरविभीषणो बुभुक्षाक्षामकुक्षितया भक्ष्यं मृगयमाणः केशरी तमेव प्रदेशं जगाम । ततोऽतिक्षुत्क्षामकुक्षितया 'मामेष भक्षयिष्यति' इति संत्राससस्तवसना, कम्पमानशरीरयष्टिः, वेगेन समोपवर्तिनं महान्तमवनिरुहमसौ वधर्किरारोह यावत् तस्याप्युपरि कपिलकेशरविसरभासुराकारकरालदृष्टिः, अलक्तकसदृशमुखरुचिमहती वानरवधूरास्ते स्म । ततोऽसौ तां तादृशीमवलोक्यसंभ्रमोद्भतवेपथुः, 'अहो !! पश्य, कीदृशमापतितमिदम्, अधस्तात् केशरी, उपरि पुनरियं वानरी, किमिदानीं मन्दभाग्यः करोमि इति संचिन्तयन् क्म्पितुमारेभे। ततस्तया वानर्या 'मदर्शनादयं वराको भीतः' इति संचिन्त्य कृपापरीतचित्ततया किल मानुषभाषयाऽभाणि-भद्रक ! मा भैषीः, नाऽहं तव विरूपकचिन्तिका । बता स्तस्याः तमचनमाकये स्वस्थचेतास्तदन्त एवासावासांचके । सिंहस्तु सदधस्ताद अनासादितभक्ष्यो वर्षकिनिबद्धदृष्टिः, लाल्गलस्फालितमहितलो बहलध्वनिवधिरितसकलदिक्चक्रवालो बलादारटन् समस्थितः । अत्रान्तरेऽस्यापि वर्षकेः सिंहभयापसरणेऽसमर्थोऽहमिति लज्जयेवागमत् सविताऽस्तम् । 'सिंहस्य दर्शनादमा वेष वराकः' इत्युपा मिसरणेऽसमर्थोऽहमिति लजवालदिक्चकवालो बलादार Page #127 -------------------------------------------------------------------------- ________________ महतीर्वारा रूढस्य वर्धकेऽर्मा पीपासया बाध्यता मेषः' इति शीतलीकतुमिव समुदियाय शिशिररशिमः । एवं च क्रमेण प्रहरमात्रत्रियामायामतिक्रान्तायामसौ वर्धकिनिद्रातुमारेभे । ततो वानर्याऽभ्यधायि-भद्रक ! ममोत्सङ्गे शिरो विन्यस्य विश्रब्धः स्वपिहि, अहमेव पतन्तमतो रक्षयामि त्वामिति। ततोऽसौ 'इदं करोमि' इति ब्रुवाणस्तदङ्के मूर्धानमाधाय सुस्स्वाप्। ततस्तं सुप्तमाकलय्य किल siMhenA'bhyaghAyiKK वानरि ! गाढं बुभुक्षितोऽहम्, अतो मुश्चेदं मानुषरूपं भक्षणाय, सर्वदाऽहं तव वने वसन्त्या मित्रं भ्विस्स्यामि|सा प्राह-शरणागतं कथं जीवन्ती समर्पयामि ? नहि कुलोद्गताः क्वचिच्छशरणागतद्रोहिणो भवन्ति । ततस्तन्निपश्चर्य विज्ञाय तूष्णीं बभूव मृगपतिः । क्षणान्तराद् विवुद्धो वनेचरः(वर्धकिः), क्षणादूर्व तामसौ वनेचरवधू निदिवासुमुपलक्ष्य वनचर उवाच-भद्रे! त्वमपि तावत् क्षणमके मदुत्सङ्गे शिरो निधाय निद्राविनोदं कर्तुमर्हसि । ततः सापि तस्या के शिरः संस्थाप्यात्मोपमया तमप्यद्रोहिणमाकलयन्ती निराकुला सुष्वाप । अत्राऽवसरे पुनः केशरिणाऽभाणि-भद्र मानुष ! किं त्वमेतया वानर्या करिष्यसि रक्षितया ? ममाभिमुखमेतां प्रक्षिप, येनाऽहमेनां K भक्षयित्वाऽन्यत्र यामि, तवाऽपि मुत्कलः पन्था भवति । तेन पर्यचिन्ति-अहो !! युक्तमुक्तमेतेन, यदि परमाणैः स्वप्राणाः रक्ष्यन्ते किं नाऽवाप्तं मया स्यात्, अत एनां क्षिपामि, येनाऽयमनया कृतस्थितिः सन् इतोऽन्यत्र याति, अहमप्युत्तीर्य स्वकार्य करोमि, इत्ययेवं च ASSESARI Page #128 -------------------------------------------------------------------------- ________________ आ चरित्रम् संचिन्त्य विस्मृततदुपकारतया दुर्जनायमानेन 'शरणागतो निरुपकार्यसमर्पणीयः' इति लोकापवादमप्यवगणयता माणपति- निजातबिक्षेपे सा/कपिवधूः केशर्यभिमुखम् । ततः सा क्षिप्यमाणैव विबुद्धा, अतितरलतयोत्प्लुत्याऽन्यस्यां ॥6॥l शाखायां नि(न्योलीयत, उबाच च-धिक् त्वां, मनुष्य ! 'किमेवं कर्तु युज्यते कुलोद्गतानां, याशं त्वं कृतवान् ? विस्मृलो वाऽधुनैव मदुपकारः इत्यादि यावत्' सा वानरी सदभिमुखं जल्पति तावत्तेनाऽध्वना सार्थः समाययौ, तस्य च प्रबलकलकलमाकर्ण्य तत्प्रदेशादपससार केशरी । वनेचरस्तु उत्तीर्य स्वनगरं प्रति ययौ । तद् भगवन् ! यथाऽसौ वनेचरो यया पुत्रवत् संरक्षितस्तस्या एव वानर्या विनाशाय व्यवसितः, तथा त्वमपि यन्मया स्वस्थतां नीतस्तस्यैव मम स्वापतेयहरणद्वारेण निधनाय प्रवृत्तोऽसि, तत् कथममुमाग्रहं परित्यजामि ॥ इति वर्द्धकिकथा ॥ अधोवाच यतिभूयः श्रेष्टिन् ! मे वर्तते वसु । मुनिनोपात्तमीक्षां मुश्च शङ्कामशतिः ॥ 1268 ॥ शझ्या नकुलं हत्वा यथा साऽशोचदुचकैः । चारभचिवमेवास्मान् वृथा त्वं परितप्यसे । 1269 ॥ एतत्कथा श्रृणु ग्रामे क्वचिचारभटः पुन्ः। आसीत्तस्याऽभवत्ख्याता नाम्ना चारु(र)भटी प्रिया ॥ साऽन्यदा गर्भिणी जज्ञे स्वभा सह लील्या। भुञ्जाना विषयान् प्रीत्या प्रतिबद्धमनाः प्रिये ॥ 1271 ॥ तस्याश्च गृहबाटयन्त-नकुल्येका समाश्रिता । गर्भिण्यभूत्समासक्ता नकुलेन समं मुदा ॥ 1272 ॥ ISHIBIRBHP ESSA चारभटी कथा. ISBI Page #129 -------------------------------------------------------------------------- ________________ 55555755-- सा पुनः प्रत्यहं तस्या-श्वारभट्या गृहाङ्गणम् । आगत्याऽऽगत्य चाटूनि चकार पुरतः स्थिता॥ 1273 ॥ अन्यदा सुषुवाते ते एकदैव व्यथां विना । कुमार-नकुलौ द्रष्टु-दृष्टेरानन्दकारिणौ ॥ 1274 ॥ ततश्चारु(र)भटी दृष्ट्वा तं नकुल्यास्तनद्भवं । क्रीडार्थ मत्सुतस्याऽयं स्यादितीदृशया धिया ॥ 1275 ॥ स्वसुतायेव दुग्धादि तस्मायपि ददौ मुदा । प्रयोजनाहते नाहो !! कश्चिद्दाने प्रवर्तते ॥ 1276 ॥ एवं दुग्धादिपानेन कुमार-नकुलो मुदा । ववृधाते निजाऽगारपाङ्गणोदररिखिशो ॥ 1277 / / अन्यस्मिन् वासरे पुत्रं न्यस्य पर्यंतिकातले । असौ चारुभटी गेहात् खण्डनार्थ बहिर्ययो । 1278 / / प्रस्तावेऽत्र समागत्य कुतश्चिद् भुजगो मतिम् । आरोढुं मश्चिका चक्रे तद्बालग्रसनेच्छया ॥ 1279 ॥ दृष्टश्च नकुलेनाऽसा-वभियुक्तेन मञ्चिकाम् । आरोहनथवोद्युक्तो हितार्थे किं न पश्यति ? ॥ 1280 ॥ ततो रोषवशात्तेन नकुलेनाऽसौ सरिसृपः । तुण्डेन खण्डशश्चक्रे विक्रान्तः किं न साधयेत् । / 1281 ॥ मयाऽयं रक्षितो बाल इति चाटुविधित्सया । चारभट्यन्तिकं हृष्टो जगाम नकुलः पुनः ॥ 1282 / / दृष्टस्तया भुजङ्गाऽमृगालिप्ततुण्डः पुरःस्थितः । खण्डनाऽऽकुलया कुर्वन् चाटूनि विविधान्यसौ ॥ ततो दृष्ट्वा हतोऽनेन मत्सुतस्तेन गुण्डितम् । तुण्डमस्याऽसृजा साऽन्त-श्चारभन्याकुलाऽभवत् ॥ अनालोच्य च तत्त्वार्थ पुत्रस्नेहविमोहिता । हा पाप ! किं त्वयेदृक्षं व्यधायीत्यारटन्त्यलम् ॥ 1285 ॥ SAESAOMOM ततश्च Page #130 -------------------------------------------------------------------------- ________________ HIEWA रोषेणाऽन्धीकृता सद्यो मुशलेन जघान तम् । रटन्तं नकुलीपुत्रं निर्णनाऽतरात्मना ॥ 1286 ॥ पणिपति चरित्रम्. संसूर्य मुशलान्तेन हा !! हताऽस्मीति सत्वरम् । क्रोशन्त्यथ ययौ पुत्र-मभिव्याकुलमानसा ॥ ॥ 6"तिउइकाय भावपछिकाया SA कृतम् । ददर्शाऽक्षतदेहं च चलच्चूडकं सुतम् ॥ 1288 ॥ ततः पश्य माया .. या नकलमित्येवं सा शुशोच मुहर्मुहुः ॥ 1089 ॥ न इदं ज्ञात्वा न भो श्रेष्टिननालोच्य त्वमहास, भयितुं पश्चा-छोरि गायन्दशा बहु ॥ 1290 ॥ इति चारभटीकथा - गोपकथा. अथाऽरेभे वणिक तस्मा-दभिप्रायादनुत्तरम् । उदात्तमुत्तरं दातुं तस्मै प्रशमशालिन ॥ 12.1 / / भगवन् ! हस्तिना येन कृतोऽसौ वल्लवो धनी । तस्यैव शत्रुतां यातो यथा तद्वत्त्वमीक्ष्यसे । 1292 ॥ यतिर्जगाद कः श्रेष्ठिन्-नयं दृष्टान्त्यते त्वया 1 पुरुषो यत्समानस्मान् विद्वानविसमीक्षसे ॥ 1293 श्रमणोपासकः प्राह लोभं हित्वा निशम्यताम् । स्वामिस्तथा यथा दृश्य-मह्यमर्पयसेऽधुना ॥ 1294 ॥ एकस्यामतिगुपिलगुरुतरतरुविसरगहनधरणीधरदुर्गमार्गायां गगनवीथ्यामिव सचित्रायां रोहिणीसहितायां च, क्षीरोदजलतताविव सविद्रुमाङ्करायां पुण्डरीकशतसंकुलायां च, बारवत्यामिव हरिणाऽधि-12 ष्ठितायां सुवर्णशालोपशोभितायां च, महाऽटव्यामेकस्यां महद् मतङ्गजयूथं स्वेच्छाविहारितयाऽपहसिता'-8/ RECESS ता।64॥ Page #131 -------------------------------------------------------------------------- ________________ परसुखिजनं लीलया प्रति वसति स्म । अन्यदा क्वचिदसमीक्षितचरणन्यासेन तस्य यूथस्याधिपतिः करेणुराजो विद्धः पादतले खादिरकीलकेनोव स्थितेन । ततोऽसौ तत्पीडया न शशाक पदमपि चलितुं, नाऽऽददे कवलं, न लेभे मनागपि रतिम् । ततस्तं ताशपदमवलोक्य यूथाधिपमेका करेणुका विशिष्टयुडियुक्ततया रात्री जगाम कञ्चनैकं जनपदम् । तत्रकग्रामाऽसबकेदारमध्ये कलमगोपमेकं निद्रया सुप्तं ददर्श । ततस्तं करेणादाय स्कन्धे चाऽऽरोप्य निनाय तं प्रदेशं यत्राऽऽस्ते स्माऽसौ यूथाधिपतिः । मुक्तस्तदन्तिके, दर्शितो यूथाधिपतिनोत्पाटय स्वकीयचरणः । तेनाऽपि सात्त्विकतया कार्यार्थमिहाराहमवश्यमनया करेणुकया समानीतः, अतोऽमुतो न भयमिति स्वस्थमानसेन तीक्ष्णच्छुरिकया पादं विदार्य समाचकृषे खदीरकिलकः ममर्द चरणतलम्, बबन्ध तत्र स्वोत्तरीयेण पट्टकमसौ, किंबहुना ? स्वस्थीकृतस्तेन यूथ्नाथ्ः। . ततोऽयं मम महोपकारी वर्तते, येन जीवितं दत्तम्, अतोऽस्मै किञ्चिदामीति संपधार्य तेन मातङनाऽऽनाय्यस पुमानेकदेशं, दर्शितास्तत्राऽनेकाऽनेकपदन्तमुक्ताफलराशयः । ततोऽतिमुदितमनसा बडा वल्लीसन्तानेन दन्तपुञ्जाः, संयमितानि वस्त्रपर्यन्ते महत्वींषि मुक्तफलानि । tatapunara'sau यूथाधिपो गृहीतदन्त-मुक्ताबलं तं मनुजं निजं स्कन्धमारोप्प कतिपयकरेणुकापरिवृतस्तं प्रदेश निनाय, यतः समानीतः, मुमुचे च स्कन्धात् SARSHAN Page #132 -------------------------------------------------------------------------- ________________ चरित्रम. मणिपति । ॥ 65 ॥ समुत्तार्य प्रामावहिः, प्रतिगतो यूथनाथः स्वं वनम् । ततोऽसौ कलमगोपस्तदन्तर्मुक्ताफलैश्च धन-कनकसमृडः कुटुम्बी बभूव । अन्यदा पुनस्तेन समचिन्तिअहो !! किं न दर्शयाम्यहं तन्मातङ्गयूथं भूपतये ? येनाऽसौ ददाति मय जीवलोकम्, इत्येवं च संकल्प्य कथितं तेन प्रणामपूर्वक नरपतये । कथनाऽनन्तरमेवगतो राजा, गृहीतं हस्तियूथमिति । तद् भो भिक्षो! यथाऽसौ पुरुषो येन हस्तिनेश्वरीकृतः, पश्चात्तस्यैव कृतघ्नतया शत्रुभूतः,तथा तत्सदृशः कथं त्वमपि न भवसि मम जीवितदायिनो धनस्याऽपहारेण शध्रुत्वं विद्ध्त्॥ इति गोपकथा ॥ अथाऽवदन् मुनिः श्रीमान् यथाऽसौ सिंहिका ददौ । आलं सुनिश्चितं कृत्वा तथा त्वं दातुमर्हसि ॥ तत्कथेपम्- अस्त्यनेकशिरणि-व्याप्तव्योमतलो गिरिः। वैताख्य इति विख्यातो जम्बूद्वीपे इहैव हि ॥ 1296 ॥ धौतधातुद्रवाऽऽरक्त-निझराम्मश्छलादलम् । यच्छू दारिता रक्तं क्षरन्तीव प्योमुच्ः॥ 1297 ॥ यत्र क्वचिन्महानागाः क्वचित्पश्चानना मुदा । आसते लीलयाऽन्योऽन्य-मपश्यन्तोऽतिविस्तरे ॥ कूटात्मकोऽपि यः सेव्यः शिखियुक्तोऽपि शीतलः । सपरागोऽपि निलि-ओजतेऽभ्रमूर्तिकः ॥ गुहायां सिंहिका तस्य बहुशावसमाकुला । वसति स्म भयाऽभावा-दनुभ्रान्तमनाः सदा ॥ 1300 ॥ सिंहीकथा. XEASE SEXASSESSORIES 0636 Page #133 -------------------------------------------------------------------------- ________________ वसन्त्यास्तत्र कालेन तस्याः सख्यमभूत् समम् । कुरड्या नाऽथवा किश्चि-दसंभाव्यं शरीरिणाम् ॥ कालेनाऽन्याऽपि तत्रागा-च्छृगाली क्रूरमानसा । यहिस्तु स्वच्छता स्वस्य drshyntytimordhytH| सतो विलोक्य तां सिंह्या-भाणि सुस्वागतं तव । तिष्ठाऽत्र निर्वृतो भद्रे ! वयस्येव निराकुला ॥ एवं तत्रितयं तत्र कृत्वा प्राणस्थिति बहिः । प्रसुप्समुपविष्टं च लीलयाऽऽस्ते स्म निर्भयम् ॥ 1304 ॥ अन्यदा शावकान् मुक्त्वा सुप्तायां मृगयोषिति । सिंही बहिर्ययो कार्य किश्चिदाऽऽश्रित्य सत्वरम् ॥ ततः क्षुधार्तया बाढं शृगाल्या ते हि shaavkaaH। भक्षिता विस्मृतप्रीत्या 'किं न कुर्यात् क्स्सुधाऽऽतुर्'1॥ संशोध्य स्वं मुखं धूर्त्या सुप्तमृग्या विलिप्य च । रुधिरेण ततस्तस्थे तत्रैव गतशङ्कया ॥ 1307 ॥ क्षणान्तरात् समायाता सिंही यावद्ददर्श नो । आत्मीयशावकांस्तत्र वीक्ष्यमाणा स्म्न्त्त्ः:1308॥ ततोऽवोचच्छृगालों सा भद्रे ! क्व मम शावका? तिष्ठन्ति प्राह सा मृग्या भक्षिताः पापयाऽनया ॥ मृगीमुत्थाप्य प्रपच्छ सखि ! किं मम शावकान् । भक्षयित्वा सखिद्रोह-मकार्षीरिति सिंहिका 1310 ॥ सा प्राह सखि मा मैव-मसंभाव्यं वचो वद । सिंही प्राह शृगाल्यत्र प्रमाण येह संस्थिता ॥ 1311 ॥ साऽऽह यदि भृगाल्येवा कार्यस्याऽस्य विधायिका । येक्षं भाषते निन्ध-मश्रद्देयं मृगीजने ॥ 1312 ॥ शृगाली दाढर्थमाधाय प्राह दुष्टेऽपलप्पते । किमेवं वक्त्रमारक्तं तद्रक्तेन न पश्यसि ? ॥ 1313 ॥ OMGARH Page #134 -------------------------------------------------------------------------- ________________ पणिपति चरित्रम. सिंहीकथा कुरङ्गी प्राह सुप्ताया यदि म केनचिन्मुखम् । रक्तेनालिम्पि पापेनाहं त्विदानी समुत्थिता ॥ 1314 ॥ शृगाली प्राह दुष्टे किं कश्चित्कृत्वा विरूपकम् । कदाचिदपरोऽप्यन्यो मुखेन प्रतिपद्यते ॥ 1315 ॥ हरिण्युवाच यद्यस्ति न प्रतीतिः सुखेन ते । करोमि शपथं पापे ! यं ब्रूषे किश्चिदुग्रकम् ॥ 1316 ॥ शृगाल्याह न ते कश्चित् प्रत्येति शपथैरपि ! अकार्यकारिणां ते हि संभाव्यन्तेऽनृता अपि ॥ 1317 ॥ इति दृष्ट्वा तयोः सिंही विवाद मत्सरावहम् । कया कृतं न वेदैतद-नयोरित्यचिन्तयत् ॥ 1318 ॥ अहं तावत् मृगों जाने तृणाहारां सदैव हि । अतोऽत्ति शावकानेषा नैतत् संभाव्यते वचः ॥ 1319 ॥ एषा पुनः शृगाली हि मांसाऽऽहाराऽपि दृश्यते । अतः संभाव्यते प्राय एतस्याः शावभक्षणम् ॥ 1320 ॥ कुरल्या अप्ययं वक्त्र-लेपः शङ्कां करोति मे । अतो न ज्ञायते तत्त्वं कयापीदं व्यधीयत ॥ 1321 ॥ अथवा प्रज्ञया व्यक्तं विधेऽहं यथा तथा । निहोर्नु नैव शक्नोति काचिदप्यनयोर्ननु ॥ 1322 ॥ इति संकल्प्य सिंह्याऽऽह मृगी, वान्ति विधेहि मे । पुरतो निश्चयं येन करोमि युवयोरहम् ॥ 1323 ॥ ततः सिंहवधूवाक्या-दपशङ्काऽकरोन् मृगी। वान्तिं निरपराधा हि न शङ्कां कुरुते क्वचित् ॥ 1324 ॥ यावद्ददर्श रोमन्थ-चूर्णितं तृणसंचयम् । वान्तं तया वराकिन्या नान्यद् मांसादि किश्चन ॥ 1325 ॥ ततः पुनः शृगाल्यूचे भद्रे ! त्वमधुना वम । पश्यामि येन ते भक्ष्यं दृष्टं हरिणयोषितः ॥ 1326 ॥ raURAKESARKAREAL Page #135 -------------------------------------------------------------------------- ________________ जाऊ साशङ्का साऽथ तद्वाक्याद् भिया वान्ति व्यधात् पुर्ः। सिंह्याः कःसापराधो हि निःशङ्कः स्याज्जगत्रय यावच्छावकमांसस्यार्णितान्यर्डचर्वणात् । खण्डानि तत्र वान्तितः साऽद्राक्षीत् केशरीप्रिया ॥ 1328 ॥ ततो निश्चित्य बुद्ध्यैवं तां शृगालीं जघान सा । सिंही चक्रे च सारङ्गया सार्ध प्रीति सुनिश्चलाम् । / तद् भो ! यथा तथा सिंद्या निर्णीता सा शृगालिका । तथा त्वमपि येनाऽऽतं तमुपालन्धुमर्हसि ॥ इति सिंहीकथा ॥ कुञ्चिकः समुवाचाऽथ मुने ! shiitaartkeshrii| यादृशस्तादृशोऽसि त्वं मया नन्वधारितम् ॥ 1331 ॥ तत्कथा चेयम्- इहैव जम्बूद्वीपान्तर्वर्तिभारतक्षेत्रे क्षितितलालङ्कारभूतहिमवगिरिसमीपे mahA~stApasA''zramaH समस्ति स्म । यत्र च क्वचित् पठन्ति स्म वेदान् पटुबटवः, क्वचिजपन्ति स्म मन्त्रान् महर्षयः, क्वचिदासते स्म मौनेन वाचंयमाः, क्वचिद् जुहति 'वषडिन्द्राय' इत्यादि पठन्तो न्यस्ताऽऽहुतिविधये धूमध्वजम्, क्वचित् सिञ्चन्ति स्म विपुलालवालारोपितवृक्षकास्तापसकुमारकाः, क्वचित् तिष्ठन्ति स्म मुनीनां पुरत एव विश्रब्धं रोमन्थयन्त्यो मृगान्ग्ग्नाः। तस्यैवंविधस्याऽऽश्रम्पदस्य नातिदूर एव हिमवन्महीधरगुहाया एकस्तापसकल्पः पुमान् प्रतिवसति स्म । तस्य चाऽनवरतमहापरिचयादीदृशो भावोऽभवद्- यदुत "द्रष्टव्या आत्मवत् सर्वजन्तवः, न वक्त KR-RHPERSHBHBCORKS AISE Page #136 -------------------------------------------------------------------------- ________________ मणिपति व्यं सत्यमपि परपीडाविधायि वचनम्, निरीक्षितव्यं तृणवद् बुद्ध्या परधनम् । परिहर्तव्या भुजङ्गीव दूरतो. युवतिः, भवितव्यं स्वयं पतितपुष्प-फलोपभोगकृतस्थितिकैः, सर्वथा पराऽनुकम्पापरैरासितव्यम्" इति । अन्यदा तस्यैवंभाववर्तिनः प्राकृटकालभाविसप्तरात्रशीतिकायां तुहिनकणसन्मिश्रपवनजनितशीतविल धुरसङ्गाऽवयवः केशरी तद्गुहायां समाययौ । ततोऽसौ कृपापरीतचित्ततया- 'अहो !! अयं वराकः शीतेन ग्रस्तवपुरायातः, अतः प्रविशतु' इति चिन्तयता तेन पुरुषेणाऽनिवारितप्रसरः प्रविष्टो गुहामध्यम्, स्थितस्तत्र सुखासिकया |क्स्स्न्नान्त्रे चाऽतीते लब्धस्वास्थ्येन क्षुत्क्षामकुक्षिणा तेन केशरिणा स एव तापसकल्पः पुमान् । भक्षितः । तद् भगवस्त्वमपि निःसंदिग्धमीदक्षलक्षणेन चेष्टितेन विभाव्यसे ॥ इति शीतार्तसिंहकथा ॥ उवाचाथ यतिस्तत्र प्रतिपत्तिमकुर्वति । दृष्टान्तबहुभिरेवं लोभग्रस्ताऽन्तरामनि ॥ 1332 ॥ भद्र ! दृष्टा मया श्राहाः बहवः केवलं त्वया । समानो षडकक्षोऽन्यो नास्ति प्रायो महीतले ॥ 1333 ॥ तथापि पुनरेकाग्रो ज्ञातमेकं निशामय । मुनीनां वेत्सि येन त्वं स्वरूपं जिनशासने ॥ 1334 ॥ तथा हि- आसीद्राजगृहे श्रेष्टी काष्ठ इत्याख्यया gtH। प्रसिद्धिं सर्वदेशेषु णग्धर्माऽनुपालकः । / 1335 ॥ तस्य वज्राऽभवद् भार्या यौवनोदयवर्तिनी । रूपेण हेपयामास या कामरमणीमपि । / 1336 ॥ ARE काष्ठ G ॥ 67 OCTSHAR Page #137 -------------------------------------------------------------------------- ________________ तयोवैषयिकं शर्म प्रीत्या भुञानयोरभूत् । पुत्रः सागरदत्ताऽऽख्यः प्राणेभ्योप्यतिवल्लभः ॥ 1337 ॥ / ततोऽसौ लाल्यमानोऽयं धाच्या मातृसमानया । ववृधेऽनर्घ्यरत्नाऽऽख्या-'लङ्कारकृतभूषणः । / 1338 ॥ किं च- तस्याऽऽसीद्वणिजो गेहे प्रर्वाऽपरविचारकः । धर्मा-'र्थ-कामशाम्याग पाठकस्तुमिमा एकः ॥ 1339 ॥ d या सामना रिला वाचालतागुणोपेता चतुरा स्र्व्क्र्य्मु॥2॥ जी. कुटस्तत्रा-'जेयो यु मुदती लक्षणोपेतो दृश्यमानो मनोहरः ॥ 1341 ॥ एतत्पक्षित्रयं तस्य काष्टस्याऽत्यन्यवल्लभम् । तस्थौ यथेप्सिताहारै-आल्यमानं महासुखम् ॥ 1342 ॥ अन्यदा स वणिग् देश-यात्रा कर्तुमनाः प्रियाम् । वज्रां प्रत्यवदत् स्नेहात् पुत्रादिविषये hydH॥ bhadre ! na ज्ञायते यात्रा कियता कालेन सिध्यति । अतः शृण्वहितीभूय मामकं वचनं क्षण :153 ॥ रक्षणीयं प्रिये ! शीलं पुत्रो धात्री धनं तथा । एतत्पक्षित्रयं चेष्टं पालयत्या पुरा यथा ॥ 1344 ॥ इत्येवं शिक्षयित्वा तां प्रियां काष्ठवणिग्गतः । आत्तभाण्टोरं देशं कृतमङ्गलकौतुकः ॥ 1345 ॥ गतेऽथ सा निजे पत्यौ तत्र वज्रा मनोभुकाध्यमाना विसस्मार तत्सर्वमुपदेशनम् ॥ 1346 / / ततश्च बहुना सार्धं प्रातिवेश्मिकसूनुना । अकार्य कर्तुमारेभे विस्मृतस्वान्वयस्थितिः ॥ 1347 ॥ ततस्तेन सहाऽऽसक्ता सातत्याज समस्तकम् । गृहन्यापारमन्यत्रचित्तेऽन्यत्र मतिः kutH?॥1348॥ A7-%EO Page #138 -------------------------------------------------------------------------- ________________ -% मणिपति चरित्र ॥68॥मा कय प्रत्यहं पश्चिमान्तेन स बटुस्तद्गृहं विशन् । शकते स्माऽधिकं को हि निश्शङ्कः स्यादकार्यकृत् 1 ॥ ततोऽसौ सारिका नित्यं विशन्तं वीक्ष्य तं बटुम् । मौखर्याद्वारटीत्येतत् स्वामिभक्ततया मुहः 1350 ॥ अपि च- कोऽयं प्रदोषवेलाया-मनार्यस्तातमन्दिरम् । वाटी प्रमोटयनिर्भी-विंशत्यस्मासु सत्स्वपि ॥ 1351 ॥ दिवापि परगेहेषु प्रवेशः कीदृशो वद । भनभावे प्रदोषे तु निषिद्धः सर्वथैव हि ॥ 1352 ॥ शुकोऽवोचद्विजानानो मौखर्यस्य विरूपताम् । सारिके ! मौनमालम्ब्य पीय शीताम्बु निर्भयः ॥ 1353 ॥ याऽम्बाया वल्लभो भद्रे ! जनोऽस्माकमप्यतः । किमेवमारटन्ती त्वं मुधा घातयसि स्वकाम् ॥ 1354 ॥ सारिकाऽऽहाकृतज्ञोऽसि तुण्डिक त्वं सुनिश्चितम् । य एवं तातगेहेऽत्रा-कार्यमीगुपेक्षसे ॥ 1355 ॥ श्वाऽपि यस्य गृहे पिण्डों bhkssytytininditH| प्राणैरपि निशान्तं स तस्य रक्षति सन्ततम् ॥ 1356 ॥ त्वां तु पुत्रसमं तातो योऽपश्यत् तस्य वेश्मनि । पश्यत्रीशकार्याणि कथं तिष्ठसि पापक ! ॥ 1357 ॥ शुको जगाद मुग्धेऽहं जाने सर्व यथोचितम् । केवलं काल-देशादि पर्यालोच्य निवारये ॥ 1358 ॥ इयमत्र विटे रक्ता पापे ईदृक्षभाषिणीम् । हनिष्यति परं वज्रा मोटयित्वा कृकाटिकाम् ॥ 1359 ॥ तातस्तु दूरवर्ती ते किं करिष्यति ? मुग्धिके ! / सर्पः शिरसि वैद्यस्तु योजनानां शतात् परः ॥ 1360 ॥ अब्रवीत् सारिका कीर ! किमेवं भाषसे ननु । अकालेऽपि वरं मृत्यु-न शक्यं द्रष्टुमीदृशम् ॥ 136 ॥ REFRACHA SAREERESAKESERECASS Page #139 -------------------------------------------------------------------------- ________________ एवमुक्ताऽपि कीरेण यावत् सा विरराम न । व्यवसायात्ताशात् स्वामि-भक्तिभावितमानसा ॥ नाऽऽस्ते तूष्णीमियं पापा मौखर्यादिति कोपतः । गृहीत्वा निर्दयं तावद्वज्रयाऽग्नौ न्यधीयत ॥ 1363 / एवं तां सारिकां हत्वा सावज्ञा बटुना सह । निःशङ्क लीलया सौख्यं बुभुजे सुरतोद्भवम् ॥ 1364 ॥ अन्यदा प्राविशत्तस्या गेहं साधुयुगं भ्रमत् । भिक्षार्थ शोधयत् प्रोच्चै-रीर्यापथमनाकुलम् ॥ 1365 ॥ तत्रैकः कृकवाकूनामासील्लक्षणवेदकः । श्रुतदृष्टया मुनिः किं हि न जैने ज्ञायते मते ॥ 1366 ॥ ततः पार्थान्यसौ वीक्ष्य दृष्टस्तद्गृहकुक्कुटः । मुनिलक्षणवित् प्राह द्वितीयर्षि प्रतीदृशम् ॥ 1367 ॥ आर्यास्य कृकवाकोर्यः कश्चिदत्स्यति मस्तकम् । सोऽवश्यं भविता भूप इति पश्यामि लक्षणम् ॥ 1368 ॥ इत्युक्त्वोपात्तभिक्षौ तौ गृहान्निर्ययतुतम् । लब्धभिक्षस्य साधोहि न गृहस्थगृहे स्थितिः ॥ 1369 ॥ तच्च दैववशात् साधो-र्वचस्तेन बिजन्मना । कुड्यव्यवहितेनेष-दश्रावि श्रमणाप्रियम् । / 1370 ॥ मुत्कलेन मुखेनाहो नात एव महात्मभिः । वक्तव्यमीशं श्रुत्वा पापं पापकवर्द्धनम् ॥ 1371 ॥ ततच बटुना तेन वज्रा प्रौच्यत सत्वरम् । प्रियेऽस्य कुक्कुटस्याध मह्यं मांसं ध्यतीर्यताम् ॥ 1372 ॥ सा प्राह पिशितेनाऽस्य किं निन्येन तव प्रिय ! / अन्यचार्वाऽऽहरिष्यामि मांसं शूकरसंभवम् ॥ 137 ॥ बटुराह न मेऽन्येन मांसेनाद्य प्रयोजनम् । अवश्यं भक्षणीयोऽयं कृकवाकुर्मया प्रिये ! ॥ 1374 ॥ ACANCOME आर्यास्य कृकवाकोर्यः कश्चिदत्स्यावतम् । लब्धभिक्षस्य साधो श्रमणाप्रियम् ॥ 1 %आत Page #140 -------------------------------------------------------------------------- ________________ मणिपति RECE काह aE-SHAR ततस्तनिश्चयं यद्ध्वा रागान्धाऽसौ निहत्य तम् । कुक्कुट रन्धयामास निजकान्तार्थमादरात् ॥ 1375 ॥ 4 चरित्रम. अत्रान्तरे समायात-स्तस्याः पुत्रो बुभुक्स्सित्ः। पठित्वा लेखशालातो दैवयोगेन सत्वरम् ॥ 1376 ॥ तेनोक्तं रुदता मेऽम्ब ! भोजनं देहि किञ्चन । तयोक्तं पुत्र ! नाद्यापि किनिद्राध्यति तादृशम् ॥ 1377 ॥ ततो लुठनसो भूम्यां याचमानो मुहर्मुहुः । आरेभे रोदितुं तस्या-मददत्या स्वमातरि ॥ 1378 ॥ अथालोक्य रुदन्तं तं पुत्रस्नेहेन सा ददौ । राध्यमानात्ततो मांसात् कृष्ट्वा कुक्कुटमस्तकम् ॥ 1379 ॥ इदं भक्षय पुत्र ! त्वं तावद्यावत् प्रसिध्यति । अन्यद्भोजनमित्येवं ब्रुवाणा मृदुभाषिणी ॥ 1380 ॥ ततस्तद्भक्षयन् भूयो लेखशालामसौ ययौ । सुसंतोषो हि बालः स्यात् प्रायः सश्रुतिकः स्फुटम् । / अथ क्षणाद् बटुः प्राप्तः किं तत्सिद्ध नवेशम् । भाषमाणस्तयाप्यूचे सिद्धं भुश्चेति संभ्रमात् । / 1382 ॥ ततस्तद्वचनाद् हृष्टः उपविष्टो बटुः पटुः । भक्षितेऽत्र भविष्यामि राजाऽहमिति चेतसा ॥ 1383 ॥ तयाऽपि कौक्कुटं मांसं तत्तस्मै परमामुदा । व्यतीर्याग्रतः पाञ्यां कृत्वा गोमयमण्डलम् ॥ 1384 ॥ तत्राऽसौ तच्छिरोऽपश्यन् मूढो वज्रामभाषताक्व प्रियेऽस्य शिरो जातं कुक्कुटस्य निवेद्यताम् ॥ 1385 / / तयोक्तं किमसारेण तेन तच्छिरसा तव । यत्रेषदपि भक्ष्यं नो विद्यते जीवितेश्वर ॥ 1386 / बटुनाऽवाचि तेनोच्चै-मम भद्रे ! प्रयोजनम् । तयोक्तं तन्मया दत्तं क्षुत्क्षामाय स्वसूनवे ॥ 1387 ॥ AE Page #141 -------------------------------------------------------------------------- ________________ स प्राहाचार्वकार्षीस्त्वं दयिते यददाः shirH। स्वसुताय यतस्तेन मर्तव्यमधुना ननु । / 1388 ॥ तदिदानीं तमाहत्य मह्यं देहि प्रिये द्रुतम् । सा प्राह कथमीक्षं विधास्ये पातकं वद ॥ 1389 ॥ सोऽवोचद्दयिते तेऽयं परमार्थो निवेद्यते । यद्यर्थित्वं मया किश्चित् ततोऽवश्यं हनिष्यसि ॥ 1390 ॥ ततोऽसावनुरक्तेद-मभाणीतं प्रति प्रिया । प्रतीक्षस्व लभे यावत काश्चिदेला तथाविधाम् ॥ 1391 ॥ स जगाद किमित्येवं कालक्षेपं विधित्ससि । यदिदानी न हंसि त्वं ततोऽहं तेऽस्मि न प्रियः ॥ 1392 ॥ 4 अथ तनिश्चयं दृष्ट्वा रागान्धा प्रत्यपद्यत । अधुनैव निहन्मीति हा सरागस्य पापता । 1393 ॥ तन्नास्ति कुर्वते यत्रो रागान्धाः प्राणिनो बत । अन्यथा स्वसुतं हन्तु-मुद्यच्छेत्सा कथं तथा ॥ 1394 ॥ इदं च सर्वमश्रावि तया धाध्या कथश्चन । कुडथान्तरितया पुण्य-स्तस्य बालस्य निमेलैः ॥ 1395 ॥ श्रुत्वा चागात् ततः साश्रु लेखशाला ssNbhrmaa। tasya सागरदत्तस्य रक्षार्थ पुत्रवत्सला ॥ 1396 / / तं कटयां सनिधायाऽसौ ततो नीत्वा बहिः पुर्ः। सर्व निवेदयामास तस्मै मातुः समीहितम् ॥ 1397 ततः स प्राह संत्रस्तः किमम्ब ! विदधाम्यहम् । क्व वा याम्यधुना ब्रूहि मा भैषीः साप्यभाषत ॥ अन्यदेशमहं नेष्ये पुत्रक! त्वं स्थिरीभव । इत्युक्त्वा सा तमादाय ययौ चम्पाऽभिधां पुरीम् ॥ 1399 ॥ तस्या वहिर्महोद्याने यावद्विश्राम्यतः क्षणम् । तावद्यत्तत्र संपन्नं सांप्रतं तन्निबोधत ॥ 1400 ॥ Page #142 -------------------------------------------------------------------------- ________________ मणिपति फ चरित्रम् रफर तस्यां पुर्यां महिनाथ-रतस्मिन्नयसुतो मृतः । राज्ययोग्यं ततोऽन्वेष्टुं वरश्चाश्वोऽधिवासितः ॥ 1401 ॥ स लोकैरन्वितो वय-रितश्चेतश्च संभ्रमन् । तं प्रदेशमभीयाय यत्राऽऽस्ते स वणिक्सुतः ॥ 1402 ॥ अथ तस्याग्रतः स्थित्वा हेषारवपुरस्सरम् । पृष्ट स्वमर्पयामास योग्योऽयमिति बुद्धिमान् ॥ 1403 ॥ 18काष्ठमुनिअर्पयन्तं ततः पृष्ठं वीक्ष्याश्वं सचिवैरहो । राज्ययोग्योऽयमित्यन्तः स कुमारः प्रवेशितः ॥ 1404 ॥ कथा. ततोऽतिविभवेनाऽसौ स्त्पौर्र्व्र्म्न्त्रिभिः। राज्ये संस्थापितः किं वा पुण्यानामप्यसंभवि ॥ 1405 ॥ धाच्या सार्धमसौ प्राप्त इति लोकविवेकिभिः । धात्रीवाहन ईदृक्षं चक्र नामास्य सार्थकम् ॥ 1406 ॥ ततः स कुरुते राज्यं वज्रा तु बटुना सह । आसक्ता द्रविणं सर्व वुभुजे तत्र वेश्मनि ॥ 1407 ॥ दास्यादिपरिजनोऽप्युच्चैः प्रतिजागरणाहते । ननाश नाथवा कश्चि-देवमेवावतिष्ठते ॥ 1408 ॥ गृहं च तदभूल्लेपा-धभावादपसंस्कृति । दृष्टरुद्वेगकृद् भूते-रिवोद्वासितमुच्चकैः ॥ 14.9 ॥ अन्यदाऽसौ वणिक्काष्ठो दिग्यात्रातः समाययौ । महालाभतया हृष्टो नगरं स्वं धियाऽनया ॥ 1410 ॥ धनमादाय यास्यामि निज वेश्माहमनसा । कान्तया सहितस्तत्र भोक्ष्ये bhogA~stato'nizam // 1411 // यावत्तदात्मगेहं स तादृशं शटिताऽऽकृतिम् । ददर्श दर्शनीयत्व-रहितं तत्र सर्वतः ॥ 1412 ॥ ॥ 7 // तं दृष्ट्वाऽचिन्तयत्काष्टः प्रविशन्नेव तद्गृहम् । सशङ्कः किन्विदं शून्य-मुत मद्गृहमेव न ॥ 1413 ॥ PESTISSUCC5 Page #143 -------------------------------------------------------------------------- ________________ इत्यनेकविकल्पोऽसौ गृहमध्ये समाविशत् । तत्र चाऽऽलोक्य तो कान्ता पूर्वमेवेदमब्रवीत् ॥ 1414 ॥ वज्र! सागरदत्तः क्व क्व वा धात्री क्व कुक्कुत्त्ः। सारिका वा क्व शेषश्च जनः क्वास्ते निवेद्य्ताम्॥ वज्रा तु तदभावेन विलक्षा नोत्तरं ददौ । तस्मै पत्येऽथवा दोषी न शक्नोति हि भाषितुम् ॥ 1416 ॥ ततः प्रतिवचस्तस्या-मददत्यामसौ वणिग् । बभाषे तं शुकं भद्र ! त्वमप्याख्यासि नाधुना ॥ 1417 ॥ सा पुनः पृच्छयमानं त-मङ्गुल्यग्रेण कीरकम् । संज्ञयामास भीत्यर्थ मोटयन्ती निजांशुकम् ॥ 1418 ॥ बुद्ध्याऽनया यथा पाप ! वसनं मोटयाम्यहम् । तथा कृकाटिका तेऽपि यद्याख्यास्यत्र किश्चन ॥ 1419 ॥ शुकोऽबोचत्ततस्तत्र स्वामिनि प्रश्नयत्यदः । त्वं ब्रूषे कथ्यतां कीर ! वृत्तान्त इति भूरिशः . ॥ 1420 ॥ एषा तु स्वैरिणी पश्य भेषयत्येवमीश्वर ! / ईदृक्षे संकटे तिष्ठन् किं करोग्यधुना वद ? ॥ 1421 ॥ ततः काष्ठः समुत्थाय मा वराकं वधीदियम् । रोषात् पापेति संभ्रान्तः पञ्जरोद्घाटनं व्यधात् ॥ 1422 ॥ निर्गत्याथ शुकस्तस्मा-दारुह्य च लतां त्रोः। तस्मै वृत्तान्तमाख्यातुं निर्भयोऽदोवचोऽवदत् ॥ 1523 ॥ स्वामिस्त्वय्येवमापृष्ठे पितृकल्पेन सांप्रतम् । यद्याख्यामि न संदभावं कृतघ्नः स्यामहं ततः ॥ 1424 ॥ अतः शृण्वत्र विप्रोऽस्ति बनायास्तं पति वदेत् । यः सोऽवश्यं नियेताऽशु-यथाऽसौ सारिका विभो?॥ तयं तात ! सद्भाषो ब्राह्मणाऽऽसक्तयाऽनया । कुक्कुटः सारिका चोच्च दन्ती मारिता रुस्सा॥ Page #144 -------------------------------------------------------------------------- ________________ AE%E दारकेण समं धात्री पुर्यास्तात ! क्वचिद् ग्ता। न ज्ञायते परं तात ! स्वयं जानीहि सरिया ॥ 1426 ॥ मणिपति ततस्तत्तादृशं श्रुत्वा वचः कीरेण भाषितम् । काष्ठः संकल्पयामास विस्मयाद् धुनयन् शिरः ॥ 1427 ॥ 71 ॥ अहो !! यदर्थमी शि दुःखान्यनि सुखेप्सया । तस्याश्चेष्टितमीक्ष मद्भार्यायाः समीक्ष्यते ॥ 1428 ॥ / कर तद्यावदकृतस्वार्थ मामप्येषा निहन्ति नो। विप्राऽऽसक्ता हितं स्वस्मै तावदेव करोम्यहम् ॥ 1429 ॥ इति संचिन्त्य कीरोऽसौ ब्रज रम्याणि सेवय । काननानीति घृणया तेन सद्यो विसर्जितः ॥ 1430 ॥ काष्ठस्तु स्वधनं दीना-नाथसा(vA)ya srvtH|svbndhubhyshc विश्राण्य निर्निदानं स्व्पान्निना॥1431॥ कारयित्वा च जैनेन्द्रसद्मस्वष्टाह्निकाः पराः । कृतश्रीसंघपूजोऽसौ प्रावाजीद् गुरुसन्निधौ ॥ 1432 ॥ वज्राऽपि बटुना साध मा ग्रहीन् मेदिनीपतिः । इति त्रासाद् गता चम्पां यत्राऽसौ तत्सुतो नृपः ॥ इतश्च काष्ठनामाऽसौ तपस्वी gurupaarshvgH। बह्वधीत्य भ्रमन् प्राप्त-स्ता धम्पां दैवयोगतः ॥ 1434 ॥ तत्र भिक्षामटन् वज्रा-गृहमज्ञातचर्यया । कथंचित्प्रविवेशासा-वीर्यासमितिसंगतः ॥ 1435 / / ततस्तं प्रत्यभिज्ञाय मा ज्ञासीन् मामयं वणिम् । इति बुद्ध्या तयाऽकारि यदहो!! तनियोधत ॥ 4 अपि च-दवाऽलङ्करणोन्मिश्रा भिक्षां तस्मै सुसाधवे । चौरश्चौरोऽयमित्युच्चै-रूचे विनटनेच्छया ॥ 1437 ॥ ॥ 71 ततस्तच्छन्दमाकर्ण्य रक्षकाः समुपाययुः । क्वासौ क्वासाविति प्रोच्चै--हिरन्तः समन्ततः ॥ 1438 ॥ AANT4291-आग् RESEALUAE Page #145 -------------------------------------------------------------------------- ________________ EXHEN MN5%A5%% ततस्तेऽलंकृतिं वीक्ष्य क्षिप्त पात्रे तयाऽज्ञया । चौरोऽयमिति राजान्तं निन्युरग्रे विधाय तम् ॥ 1439 ॥ 4 प्रवेश्यमानमालोक्य राजपुंभिर्महीपतेः मन्दिरं प्रत्यभिज्ञासीत् सा धात्री चेटिकाऽऽवृता ॥ 1440 ॥ ततोऽतिवेगतः पीठा--दुत्थाय प्तिताऽग्र्त्ः|हा!! किमेतदधीशेति पारेभे रोदितुं धनम् ॥ 1441 ॥ रुदन्तीं तां समालोक्य कोऽयं यस्य म्हीप्तेः। माताऽपतत्क्रमाम्भोजे इति लोकः समाययौ ॥ 1442 ॥ तमाकर्थ तथाभूतं रुद्यमानं तथा नृपः । किमम्बतदिति प्रोच्चै-ब्रुवन्नागात् ससाध्वसः ॥ 1443 ॥ सा प्राह साश्रुणी नेत्रे विभ्राणा गद्गदाक्षरम् । पुत्रायं त्वत्पिता काष्ठो गतोऽवस्थामिमामिह ॥ तमिशम्य नपो हृष्टो न्यपतत् पादयोः पितुः। भगवन्नेह्यग्रतः पीठ-मिदमास्ते इति ब्रुवन् । / 1445 ॥ सा पुनस्तादृशं वज्रा गौरवं तस्य सन्मुनेः । राज्ञा कृतं निशम्याऽऽशु बटुना साध ननाश च ॥ 1446 ॥ ततो भूपतिना प्रोचे हृष्टचित्तेन स्क्स्स्मी। क्षणं स्थित्वा महाभाग ! क्रियतां मदनुग्रहः ॥ 1447 ॥ प्रव्रज्या दुष्करी हित्वा राज्यं कुरु निराकुलः । येन मे सफलो लाभो जायते राजसम्पदः ॥ 1448 ॥ तं ब्रवाणमिति प्राह पेशलैर्वचनैर्मनः । प्राङ्गादयभिदं साधु-विज्ञ्याताऽसार्स्ण्मृतिः॥1449 ॥ भद्र त्वां हन्तुमुगुक्ता यदासीजननी तव । वैराग्येण तेनाहं विषयेच्छुर्न स्ण्मृतो॥ 1450 / / अन्यच-दुरन्तमधुवं लोकं व्याधिपीडानिरन्तरम् । तुषाणां मुष्टिवस्फल्गु किं न रक्ति प्रपश्यसि ? ॥ 1451 ॥ %ECECA Page #146 -------------------------------------------------------------------------- ________________ चरित्रम. काष्ठमुनि कथा. तत्पुत्र ! मम कार्य नो त्वद्राज्येन मनागपि । तपोराज्येऽत्र संप्राप्ते सर्वसौख्यविधायिनि ॥ 1452 ॥ मणिपति त्वं पुनः कुरुषे वाक्यं मयोक्तं यदिःसांप्रतम् । ततोऽङ्गीक्रियतां धर्मों जिनेन्द्रमुखनिर्गतः ॥ 1453 ॥ ॥ 72 ||मा अपि च-प्रतिपद्यस्व भगवदहन्मुखसरसिरुहप्रसूतानि जीवाड-जीव-पुण्य-पापा-'ऽश्रव-संवर-निर्जराबन्ध-मोक्षलक्षणानि नव तत्वानि, परिहरस्वाऽकल्याणकारिमित्रसम्बन्धः, कुरुष्व समस्तजगज्जन्तुष्वनुकम्पाप्रव णं चेतः, परित्यज दुर्जनमिव दवीयसा सकललोकोपतापकारिणं क्रोधम्, विधेहि विविधबुधजननम्रतया मृदु9 भावम्, अवधीरय कुटिलगमनां भुजङ्गीमिव मायाम्, विध्वंसयान्धकूपमिव दुष्पूरोदरं लोभम्, चिन्तयस्व संसारासारताम्, भावयस्व स्वकर्मविचित्रताम्, निरूपयस्व घोरान्धकारपरिपूरितनरकेषु छेदन-भेदन-कुनदहना-नादीनि दुःखानि, निभालयस्वेहैव पापकारिणां दारिद्य-दौर्भाग्य-मौर्योपहतानां काश-शोक(ष) भगन्दर-गलत्कुष्टादिरोगशताकुलताम्, विरम निरपराधप्राणिप्राणप्रहाणकरणात् । निवर्तस्व कर्णकोटरकटुकहै वचनोचारणचतुरत्वात्, प्रत्याख्याहि अन्यायेन परद्रव्यहरणप्रवणताम्, मातरमिव परयुवतिं पश्य, परिमाणयहस्त्य-श्व-रथ-पदाति-कोशादिपरिग्रहम्, परिमुश्च विशिष्टचेष्टशिष्टानिष्टं दिवसावसानभोजनम्, प्रयच्छ दीना-'नाथ-कृपणादिजनाय कृपया धनम्, पूजय धर्मबुद्ध्या सिद्विवधूषडानुरागबुद्धीन ब्रह्मचारिणः । का- रयस्वाहनिशं त्रिदशाऽधीशनिकरमुकुटकोटितटपतत्पटुगन्धदिव्यकुसुमरेणुरञ्जितचरणारविन्दजिनमन्दिरेषु महो I ॥ 72 ॥ OM45 Page #147 -------------------------------------------------------------------------- ________________ %A 5 % % त्सवान, आकर्णय संसारसागरतरणप्रत्यलं भगवन्मुखविनिर्गतं धर्मशास्त्रम् । किं वहना कृतेन येन सरवानां चित्तपीडा मनागपि । जायते तन कर्तव्य-मिदं तत्त्वं निरूप्यताम् ॥ 1454 ॥ एतत्कुर्वनवश्यं भो-स्त्यक्ताऽन्यसमयाश्रयः । प्राप्स्यस्यप्राप्तपूर्वत्वं मोक्ष्यराज्यमतोऽधिकम् ॥ 1455 ॥ तच्छुत्वा प्राह भूपालो यद्येवं तात स्ण्सृतेः। उत्तितारयिषुः सत्यं ततोऽत्र स्थातुमर्हति ॥ 1456 ॥ संपर्कायेन युष्माक-मचिरान् मम जायते । युष्मद्धर्मस्य सम्प्राप्ति-मोक्षराज्यस्य सिद्धये ॥ 1457 ॥ परोपकारशीलेन मुनिनाऽवाचि चेत्तव । कश्चित्सौम्योपकारः स्यात् ततः स्थास्नुरस्म्यहम् ॥ 1458 ॥ ततस्तदन्तिके धर्म समाकर्ण्य ससंमदः । श्रमणोपासको जज्ञे ज्ञातजीवादिवस्तुकः ॥ 1459 ॥ ततो राजानुवृत्यैव प्रोच्चैलोकोऽपि धार्मिकः तत्राऽभूदथवा सत्यं यथा रांजा तथा प्रजा ॥ 1460 ॥ प्रवृत्ता साधुलोकस्य तथाऽत्यर्थ महापुरि । दानाद्याः सत्कृतिमिथ्या-दृष्टीना दाहकारिणी ॥ 1461 ॥ ततः प्रवचनस्योच्चै-रुमतिं वीक्ष्य ताशीम् । प्रद्विष्टा ब्राह्मणा बाद प्रजजल्पुः परस्परम् ॥ 1462 ॥ कर्य छायाविघातः स्या-देतेषां भोः! तपस्विनाम् । विरक्तो येन लोकोऽयं न पूजा विधात्यलम् ॥ तत्रैकेन महाबुद्धि-धारिणोक्तं द्विजन्मना । अहो । लब्धो मयोपायो यः कुर्यात् साधुलाउछनम् ॥ रुक्तं कीदृशः सौम्य !स प्राह श्रूयतां स्फुटम् । काचिदाहयतां योषिद् गभिण्यत्र प्रयोजने ॥ 1465 ॥ % %- %Ea Page #148 -------------------------------------------------------------------------- ________________ न पारचम मनिपति काठमुनि कथा. धन लोभेन च तदीरितम्या । तस्या निर्यातुमार लानावेति सद्गुणम् । / 1 तबचोऽनन्तरं तैः सा kutshvidtivegtH| आनीता प्रायशो नास्ति दुष्पापं किञ्चिदर्थिनाम् ॥ 1466 ॥ तामसावग्रतो धृत्वा चातुर्विद्यस्य पेशलैः । वचनेदर्शयन् लोभं कुटिलामिदमब्रवीत् ॥ 1467 ॥ अपि च-बतिन्यारूपमास्थाय भद्रे !राज्ञः पितुर्मुनेः। यियासोरग्रतो वाच्यं पौरप्रत्यक्षमुच्चकैः । 1468 ॥ 'भगवन् ! गर्भमाधाय मां हित्वा क्व नु सांप्रतम् । प्रस्थितोऽसीति येनाऽस्य छाया_zo भवत्यलम् ॥ एतत्सम्पादयन्त्या हि त्वया भद्रे! कृतो भवेद् । महाननुग्रहो बाद चातुर्वैद्यस्य सर्वदा ॥ 1470 ॥ ततस्तदुपरोधेन लोभेन च तदीरितम् । प्रतिपद्य बभूवाऽसौ लौकिकवतिनी दुतम् ॥ 1471 ॥ अत्रान्तरेऽवनीनाथ-मापृच्छय विजिहीर्षया । तस्या निर्यातुमारेभे नगर्याः स मुनीश्वरः ॥ 1472 ॥ ततस्तं भूपसेनानीश्रेष्ठिप्रभृतयो जनाः । निर्यातमन्वयुर्भक्त्या को वा नान्वेति सद्गुणम् ॥ 1473 ॥ प्रस्तावेऽत्र समायाता कृष्णखण्डमखण्डितम् । विभ्रती वामहस्तेन कर्णेन्यस्तपवित्रिका ॥ 1474 ॥ चञ्चच्चन्द्रकचित्रां च चार्वी चामरिकां करे । विन्यस्ता द्धती साश्रु ललना तिनीनिभा ॥ 1475 ॥ अथ स्थित्वा पुरः साधोः सा पापा प्राह निर्भया । स्वामिस्त्वं गर्भमीक्षं कृत्वा मे कुत्र यास्यसि ? ॥ तच्छुत्वाऽचिन्तयत्साधुः केनचित् पश्य कीदृशी । उत्पासितेयमस्माकं 6शने लाघवेच्छया ॥ 1477 ॥ तत्तावदनया लोक-प्रत्यक्षमिति पाप्या। ब्रुवाणया कृत्च्छाया-bhrNsho'smddshnshriyH|| 1478 // म्वर-कन्यवकछ OMOMOM Page #149 -------------------------------------------------------------------------- ________________ aOMOMOMOMOMOMOM किं च- वरं मृत्युवरं भ्रंश-स्तपसो धर्मकाक्षिणाम् । मा सोढमीशं शक्तै-लाघवं दर्शनाश्रयम् । / 1479 ॥ ततः शोधयितुं युक्त-मिदं लाघवमादरात् । कुक्षिणो पातयित्वामुं गर्भ लोकस्य पश्यतः । / 1480 / / प्रायश्चित्तं समादाय पापक्षालनमात्मनः । तदुच्छेद्य विधास्येऽहं गुणापेक्षा धनुष्ठितिः ॥ 1481 ॥ इत्यालोच्य च तेनासा-वभ्यधायि महात्मना । किमेतदिति लोके हि लज्जयाऽधोमुखे सति ॥ 1482 ॥ रे भद्रे ! यद्ययं गर्भो मत्कृतस्ते ततःक्षणात् । निर्यातु योनिद्वारेण लोकप्रत्यक्षमेव हि ॥ 1483 ॥ अथ कर्तु ममच्छाया-विधातमिदमुच्यते । कुक्षिं भिवा पतत्वेष गर्भो मत्तपसाऽधुना ॥ 1484 ॥ इत्युक्ते मुनिना तस्याः स गर्भः पतितःक्षणात् । कुक्षि विदार्य नास्तीह तपोऽसाध्यं हि किश्चन । / तस्मएणिश्च पतिते पापा मूछिता न्यपतत् क्स्सिती|क्स्स्न्नान्त्राच् संप्राप्य संज्ञामिदमवोचत ॥ 1486 / / स्वामिन् ! कृत्वा प्रसादं मे प्राणभिक्षा वितीर्यताम् । इदं हि ब्राह्मणरेभिः पापैः पापमकार्यत ॥ 1487 / तात्वा पार्श्वगाः विप्राः प्रोचुवैलक्ष्यमागताः । लोकप्रत्यायनार्थ च तनिशामयताऽधुना ॥ 1488 ॥ भिक्षो ! मा स्म ग्रहीरस्याः वचः सत्यतया ytH। भयार्तानां गिरोऽलिका अपि निर्यान्ति व्क्त्र्त्ः॥ - अपि च- शिखण्डी मधुरं रौति ततः परभृतोऽधिकम् । ततोऽपि कलतरं कार्यो ननु सिद्धमिदं त्रयम् ॥ 1490 ॥ कामयभिर्यदुक्तं भोः ! यहणं गृहता त्था। आतुरेण च यत्रोक्तं प्रतीति तत्र मा कृथाः ॥ 1491 ॥ Page #150 -------------------------------------------------------------------------- ________________ C मणिपति ॥ 74 ॥ A5% अथ कारितमस्माभि-रिदं मोहात्तथापि हि । क्षमस्वेति भणित्वा ते नेमुः शापभयात् क्रमौ ॥ 1492 ॥ पादयोः पतिता भूयो बभणुः शरणाऽऽगतान् । मुनेऽस्मान् रक्ष दानेन जीवितव्यस्य संप्रति ॥ 1493 ॥ ततस्तान तादृशान् दीना-लपतो वीक्ष्य साधुना । कोपोऽग्निरूपः संजहे साधवो पल्पमन्यवः ॥ 1494 ॥ काष्ठमु ततः प्रशान्तकोपं तं दृष्ट्वा साधुं महीपतिः । ब्राह्मणान् प्रत्यदोऽवोचत् कोपारक्तेक्षणस्तराम् ॥ 1495 ॥ कथा. भो ! ममैतावतीं वारा-मियं बुद्दिर्भूबिजाः। शिरांसि कर्तयिष्यामि भवतां नन्वहं रुस्सा॥ 1496 ॥ तदिदानीमृर्षि शान्तं yuSmA~cAlokya मन्मनः । व्यरंसीद् घातकं भद्रा-स्तथापि श्रूयतामिदम् ॥ 1497 ॥ युष्मान् पापमतीन् द्रष्टुं न शक्नोमि य्त्स्त्त्ः। विषयान्मे झटित्येव निर्यात सकुटुम्बकाः ॥ 1498 ॥ इत्युक्त्वा भूमुजा विप्रा ल्क्स्साद्दीन्मान्साः। सद्यो निर्घाटिता देशात् पापं हि फलति क्षणात् ॥ ततो लोकस्तदाऽऽलोक्य माहात्म्यं तादृशं मुनेः । स्थिरोऽभूदर्हता धर्मे विरक्तः शेषधर्मतः ॥ 1500 ॥ महर्षिरपि तां कृत्वा शासनस्योबर्ति तथा । विजहार स्वार्थसिद्ध्यर्थ शाटयन् कर्मवन्धनम् ॥ 1501 ॥ इति कास्स्त्थ्मुनिक्या। तस्कुश्चिक ! यथा तत्र मुनो रुष्टे गता क्षयम् । सा पापा स्त्री तथा साऽपि म्रियतां योऽहत्तव ॥ 1502 ॥ एवं मणिपतेस्तस्य ब्रुवाणस्य हृस्सीक्त्ः। धूमो निर्यातुमारेभे दग्धुं तं कुचिकाऽङ्गगजम् ॥ 1503 ॥ ॥ 74 FASCEAECARE Page #151 -------------------------------------------------------------------------- ________________ कब-CICER ततोऽसौ तत्सुतो दृष्ट्वा निर्यान्तं तं तथाविधम् । धूमं भीमभयोद्धान्तो न्यगादीजनकं निजम् 1504 AH !! तात ! किं महात्मान-मेनमेवमपापकम् । पापं संभावयस्युच्चै-रालदानेन मूर्खवत् ॥ 1505 ॥ अर्थों हि तावकस्तात ! मयाऽग्राहि न साधुना । अतः साधु मुधा रोडुं यान्तमित्थं समुद्यतम् ॥ . तत्सुतस्य वचः श्रुत्वा दृष्ट्वा च मुनिमुच्चकैः । उगिरन्तं रुषा धूमं दग्धं भीतोऽभ्यधाददः ॥ 1507 ॥ स्वामिन् क्षमस्व यन्मोहात् परमार्थमजानता । अपराद्धं मया किञ्चिद्भवतां ध्वस्तपाप्मनाम् ॥ 1508 ॥ x इति ब्रुवन् भयात सधः pAdayonya'patana मुनेः । स कुश्चिकोऽथवा किं किं कृतागा विदधीत न ॥ 1509 ॥ इति दीनं पुरो वीक्ष्य कुश्चिकं स मुनिः क्षणात् । संजहार रुष दीने सन्तो हि स्युर्दयालवः ॥ 1510 ॥ ततः संहृतकोपं तं मुनि वीक्ष्य स नेगमः । पश्चात्तापानुयाताऽन्तः करणः स पर्यचिन्तयत् ॥ 1511 ॥ अहोऽनर्थमूलस्य मयाऽस्यार्थस्य कारणात् । अभ्याख्यानैरसद्भूतै-रेष साधुः कर्थितः ॥ 1512 ॥ धिग्मां येन मुनीशानां गुणानपि विजानता । एतद्गौरवमीक्षं विकल्पितमनेकधा ॥ 1513 ॥ इयं चाऽऽलौकिकी बाद मूर्खता मे यदीशे । बोध्यमानोऽपि दृष्टान्तै-न बुद्धोऽहमनार्यधीः । / 1514 ॥ तथा-अपर्यालोच्य यस्तत्त्व-मभ्याख्यानं प्रयच्छति । साधवे तस्य दोषाः स्यु-रयशःप्रमुखा इह ॥ 1515 ॥ चतुरन्ते' भ्रमद् भूयः स्यादम्याख्यानभाजनम् । संसार इति सिद्धान्ते सर्वज्ञैः किल भाषितम् ॥ 1516 ॥ Page #152 -------------------------------------------------------------------------- ________________ मणिपति ॥ 75 ॥ ACCEOGRESkalavAla एवं संचिन्त्य तस्यैव साधोः पादान्तिकेऽग्रहीत् । प्रव्रज्यां कुचिकाड-स्त्यक्त्वा सङ्गं गृहादिकम् 1517 ॥ तत्पुत्रोऽपि च संत्यज्य तां तादृक्षां कुशीलताम् । गृहीत्वाऽणुव्रतः सम्यग् बभूव श्रावकः परः ॥ 1518 ॥ ततो मणिपतिः साधुः साटै कुञ्चिकसाधुना । उज्जयिन्या निरेत्याशु जगाम गुरुसभिधौ ॥ 1519 ॥ 12 तत्राऽन्या अपि भिक्षूणां प्रतिमाः प्रतिपद्य स्ः। आलोचनप्रतिक्रान्तः स क्रमेण महामुनिः ॥ 1220 ॥ ततः पुनः समभ्यस्त-द्वाशप्रतिमस्तपः । कुर्वन् श्रामण्यपर्यायं पालयामास निर्भयः ॥ 1521 ॥ पर्यन्तेऽथ च संलिख्य स्वं समाधानसंयुतः । कृतभक्तपरित्यागो देवभूयं जगाम स्ः॥1522 ॥ ततः च्युत्वा किलावाप्त-सम्यक्त्वः पुनरप्यसो । निर्वाध निश्चलं स्थानं सिद्धयाख्यं प्राप्स्य्तीप्सित्म्॥ इति जम्बूकविविरचितं श्रीमणिपतिराजर्षिचरितम् ॥ हस्ती हारः सिंहो मेतार्यः सुकुमारिका । भद्रोक्षा गृहकोकिलः सचिवा बटुकोऽपि च ॥ 1524 ॥ नागदत्तो वहकिश्च चारभटथथो गोपकः । सिंही शीतादितहरिः काष्ठर्षिःषोडशो mtH॥ 1525 ॥ कथा संग्रहः ॥ शुभं भवतु ॥ rupavADaSE ॥ 75 // Page #153 -------------------------------------------------------------------------- ________________ + शुद्धिपत्रम्. पा. पंक्ति. अछम्. शुद्धम्. / , 11 चिस . पिस । 14-113 चाक्रमद चकमता 1-2 1 -हिता कीर्ति-हिताऽकीर्ति-5-1 4 स्तुति स्तुतिः 15-21. पापैश- पापरीईं, 2 सदाकीर्ति- साचाकीर्ति-|, 9 क्वचिदासने क्वचिदास्ते |16-212 वाचं वाच 2- 14 षोडशकः षोडशमः 11 नीजरजे 17-2 6 माह माह नेह 3-1 3 वदन्त्यहो वहन्त्यहो |6-110 श्रत्वा श्रुत्वा " ब्राह्मणेनेव ब्राह्मणेनेव F 5 ऊर्ध्व ऊर्य 7-1 13 पहसित -पहस्तित 172 13 कार्यत कार्यते 18/4- 13 यदेवा- यदैवा- |7-2 12 तिर्यक् तिर्य्म्। 18-11 सोऽधिपः सोधिपः , तदेव तदेव 8-1 7 वपाटयते विपाट्यते ", स्निग्ध स्निग्ध t, 9 गणिष्यति भणिष्यति |9-110 सिह , 4 वस्तः वस्तः ,, प्राधूर्णकः प्राघूर्णकः , 11 कीदृशं ताशं , 4 निनिक्षिप्तः विनिक्षिप्तः 14 विधित्ससि षिधित्ससि |12-210 प्राजित् प्रानिदव |, 7 मुनस्य मुसस्य मरियेऽहं मरिष्येऽहं |13-1 1 कृतार्य कृतार्थ 12 -कन्या दृश्यत -कन्या त्वदृश्यता न 9 स्थित्वा स्थित्वा I , , तत्क्रमा तत्क्रमौ , 13 घौतान्ध धातान्धः । ESS सिंह RECOR Page #154 -------------------------------------------------------------------------- ________________ मणिपति से 19-2 13 यावत् । ___ तावत् , 12 वीक्ष्यमाणे वीक्षमाणे 11 पादया पादयो 2 यावस्व याचस्व 27-26 रमणीभ्योऽरम0 रमगीन्योरम045- 18 मेवं 'नुन 28. 11. वृषन्य पुणण्य- 46-212 चेटितानि चेष्टिवानि रुदती 54.2 1 अष्ठे । श्रेष्ठे , पोनका- योनका |30- 13 योनजो यानका योनको 56-13 बाह्मणी ब्राह्मणो 56-1 |":11 यौनय (योनक)? |57.14 वाची चापीषु 24- 12 त 30-2 6 युनः क्व नो " 11 विक्षित र चीक्षितः 24-2 2.यूब 31-27 भाविश्यवासने माविस ते 12 मीती। मिती 13-19 खावस्या [खाता। 25- 22 भ्रसझया भ्रसंध्या "." य यिता 6- 19 दीवाकी दिवाकी M . 6 वर्ष 34-1 2 योनपाः योनका 65-112 महविषि महात्विषि 26-1 12 अभुवं अर्व । " 11 विधायि विधायी 66-112 कार्य कार्य 626-2 4 चिकीत्सा चिकित्सा । 35-111 बिशूरणीय (विचारणीयं)| 69-2 1 बद्ध्वा . बुद्ध्वा" 10 योद्ध योधुं 40-23 निहिता निहता - " 10 व्यतीर्या , व्यतीयता hte BREF ॥ 7 ॥ Page #155 -------------------------------------------------------------------------- ________________ *ble सका मा चरित्रनी भिन्न भिन्न आचार्योप रचना करेली छे ते नीचे मुजब(1) श्रीजम्बूकषिविरचित गद्यपद्यमय आ प्रस्तुत चरित्र. (2) संबत् 1172नी सालमां हरिभद्रसूरिप प्राकृत भाषामा संक्षिप्त पद्यमय रचना करी छे. तेने अन्ते प्रशस्तिमा लायुछे के "नयण-मुणि-रुद्दसंखे विक्कमसंवच्छरंमि वञ्चन्ते । भहवयपश्चमिए समत्थिरं चरित्तमिणमोति ॥ " मा चरित्रनी गाथा 644 छे. अने श्लोकप्रमाण 805 के. (3) आ चरित्र हरिभद्रसूरिना प्राकृत चरित्र उपरथो संस्कृत गच रचमामा बयेलु के. तेमां प्राकृतचरित्रनो अनुपाद मात्र छे. चरित्रने अन्ते प्रशस्ति के आचार्य नाम ठाम जणातुं नथी. पूर्व चरित्रनी पेठे आ चरित्र पण संक्षिप्त छे. (4) आ चरित्र संस्कृत गचमा छे. तेने जामनगरनिवासी paM0 हीरालाल हंसराजे मुद्रित करेलु छे. तेमां प्रासंगिक कथामो विशेष दाखल करेली होषाथी तेर्नु प्रमाण पूर्वोक बन्ने मरित्रथी मोटुं छे. मन्थने अन्ते प्रशस्ति के कर्तार्नु नाम निशान नथी. आ चरित्रने अन्ते लखेल छ के-"A प्रयके जेनी मूळ भाषा अस्थव्यस्थ होषाची तेमां बनते प्रयासे सुधारो पधारो करी श्रीजामनगरनिवासी पडित हीरालाल हंसराजे स्वपरना श्रेय माटे पोताना छापखानामां कापी प्रसिर कयों के." आ सर्व चरित्रोमा जम्बूकषिनी कृति प्राचीन सुन्दर अने आकर्षक छ, तेमनी भाषा सरल स्पष्टार्थ युक्त अने अलङ्कार विभूषित छे. शहआतमां सज्मस्तुति, दुर्जननिवा, ग्रीष्मादिऋतु, सायंकाल नगरी आदिनु भाकर्षक वर्णन छे. कर्ता अलंकारप्रिय छे छतां तेमनी भाषा प्रसाद गुणवाळी छे. आ चरित्रनो मूळ कथा घणी संक्षिप्त छे, पण वर्णन अने प्रासंगिक कथाओथी 1. विक्रम संवत् 1172नी सालमा भादरषा मासनी पांचमे आ चरित्र पूर्ण karyu. See less Page #156 -------------------------------------------------------------------------- ________________ BARABAR प्रस्तावना. मा मणिपति चरित्रना कर्ता श्रीजम्बूकविना देशकाळादि तथा जीवन संबन्धी कांड पण हकीकत मळी शकी नथी. परन्तु तेमणे रचेला जिनशतककाव्य उपर संवत् 1025 मां साम्बमुनिए एक टीका रची छे, तेनी प्रशस्तिमा तेमणे जम्बूकविने चन्द्रगच्छमां थयेला छे तेम जणाव्यु के भने तेमनी विद्वत्ता प्रतिभा अने कविताना वखाण करेला छे. "जम्बूर्नाम गुरुगुरूत्तमगुणोऽभृश्चन्द्रगच्छान्वयो, विद्वत्संसदि लब्धगौरवपदः साधुक्रियासूद्यतः । किंवा सस्य निगद्यते मतिगुणो यस्येदृशी निर्गता, मुश्लिष्टा पदसंधिभिः सुघटितैः स्पष्टाक्षराली मुखात् ॥ " "शरदां सपञ्चविंशे शतदशके स्वातिमे च रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥ " (जिनशतकटीकाप्रशस्ति) आ उपरथी जणाय छे के श्रीजम्बूकषि विक्रमसंवत् 1.25 पहेला विद्यमान हता. हट्रिपनिकामां नीचेनो उल्लेख छ" मुनिपतिचरित्र 1005 वर्षे जम्बूनागकृतं 3200 उधृ0 2700" / जम्बूनाग अने जम्बूकवि एक होवा संभवित छे. केमके जम्बूनागर्नु टुंकुं नाम जम्बू थै शके. हजी आ बाबत सिद्ध करवाने स्पष्ट अने वृढप्रमाणनी जरुर छे. मुनिपतिचरित्र ते आज 'मणिपतिचरित्र', ते तेमणे मोटा चरित्र परथी उधृत करेलं होय तेम जाणी शकाय छे. 1चन्द्रगच्छमां जम्बूनामे उचमगुणवाळा गुरु थया. तेमणे विद्वानोनी सभामां गौरव प्राप्त कर्यु हतु, तेमज तेओ साधुनी सामाचारीमा तत्पर हता, तेमनी प्रतिभाना शुं वखाण करीप, के जेना मुखथी पद अने संधिनी योजनामा संकविता बहार पडी. 2 संवत् 1025 वैशाख सुदि 13 स्वातिनक्षत्र अने रविवारे आ विवरण समाप्त kayu. Page #157 -------------------------------------------------------------------------- ________________ J तेनुं शरीर मोटु थयुं छे. तेमांनी सोळ कथाओना नाम चरित्रने अन्ते नीचे मुजब छ "हस्ती हारः सिंहो मेतार्यः मुकुमारिका, भद्रोक्षा गृहकोकिलः सचिवा बटुकोऽपि c। नागदत्तो वर्डकिश्च चारभट्यथ गोपकः, सिंही शीतादितहरिः काष्ठर्षिः षोडशो mtH॥" आमांनी केटलीएक कथाओ घणी रसिक छे. बीजा प्राकृत चरित्रमा वर्णन अने केटलीपक कथाओ नथी, तो पण सोळकथाओ संक्षिप्तरूपमा छे. आ चरित्रमा भच्चंकारी भट्टानी कथा विशेष छे, जे प्रथमना रित्रमा नथी. तेनो आ चरित्र साथे विशेष संवन्ध पण नथी. त्रीजा चरित्रमा बीजा प्राकृतचरित्रनो अनुवादमात्र होवाथी कांड पण विशेषता नथी. चोथा चरित्रमा घणी नवी कथाओ उमेराइ छे, अने पूर्वनी सोळ कथामां पण कोइ कोइ स्थळे नाम तथा कयाना स्वरूपमा फेरफार थयेलो छे. आ चरित्रनी रचना सरळ छे. परन्तु तेमां प्रोढता आधी शकी नथी. आ कथानुं नाम मणिपतिचरित्र अथवा मुनिपतिचरित्र कहेवाय छे. परन्तु जम्बूकषिनी कृतिमा क्यांह पण 'मुनिपति' paQ नाम मळतुं नथी. त्यार पछीना हरिभद्रसूरिविरचित प्राकृत चरित्रमा पण 'मणिपति' नाम मळे छे. पण तेनी कोइ कोइ प्रतमा 'मुनिपति' एवं नाम छे. हुं धारु छु के मणिपतिनुं प्राकृत 'मणिवा' थाय छे. तेना उपरथी 'मुणिवई' थयु अने पछीथी मुनिपति रूप प्रचलित थयु होय. ते पटले सुधी नगरीनु 'मुनिपतिका' के ऽमुनिपतिक नगरं पवु रूप प्रसिद्धिमां आव्यु होय. आ सर्व नीचेना ताराओथी स्पष्ट थशे. (1) श्रीजम्बुकविषिरचित चरित्रमानो पाठ xx यस्मान्मणिपतेराज्ञश्चरितं वर्णयाम्यतः । p.1॥18॥x + श्रीमणिपतिका नाम्ना नगरीक्षलक्षणा प. 2 ॥ 31 ॥ x + AIERSAR Page #158 -------------------------------------------------------------------------- ________________ हरिभरिमाणपतिः साधुः साहकोर्तिनिर्गुणैः । / ESSASSESSNESAATAAR xx नाम्ना मणिपती राज्ञा ख्यात्कीर्तिनिर्गुन्नैः|+ + एवं मणिपतेतस्य ब्रुवाणस्य हृषीकतः x + xxsato मणिपतिः साधुः साट्टै कुञ्चिकसाधुना । x + इति जम्बूकविविरचितं श्रीमणिपतिराजर्षिचरितम् ॥ हरिभद्राथरिविरचित (2) मणिपतिचरित्रमा उपरनी बाबतने समर्थन करनार पाठो नीचे प्रमाणे छ ++ अत्यि भारहे वासे मणिवैया नाम निरुवमा नगरी । तीए मणिवई राया +x ( अन्ते) मणिवैचरिय एयं गाहार्दिक समासओ समुद्धरियं । x x इति मणिपतिचरितं समाप्तं । (डेलानो भण्डार, DA. 49. प्र. नं. 36 ) ___x + मणिवैचरियं वुच्छं सुसाहुगुणरयणपडिहत्यं । xx अत्यि भारहे वासे मणिवइआ नाम निरुवमा नगरी । तीए मणिवईराया x x ( अन्ते )- मणिवैचरिअं एयं गाहाहिं समासओ समुद्धरियं । + + इत्यौ मणिवैचरिए रइए संखेवओ महत्य । - जावय जिणवर धम्मो ता नंदौ मणिवईचरिअं1x इति मणिपतिचरितं समाप्तं । (डेलानो भण्डार, DA. 49. प्र. 36.) __ आ शिवाय वीजी पण प्रतोमा उपर प्रमाणे नाम संबन्धी उल्लेख मळे छे. परन्तु कोइ कोइ प्रतमा तेथी विरुद्ध पण उल्लेख जोधामां आवे छे. जेममुणिवैचरिअं वोच्छ । अत्यि इह भरहे वासे मुणिवै नाम निरुवमा नगरी । तीए मुणिवै राया। x इत्थ अ मुन्निविच्रिए॥ (देलानो भण्डार DA. 49 प्र. 39) (4) चोथा चरित्रमा नीचे प्रमाणे पाठ छ+ अंगदेशे मुनिपतिक नाम नगरमस्ति । x तत्र मुनिपतिराजा x राज्यं करोति । MONDIMECTRICIra Page #159 -------------------------------------------------------------------------- ________________ - तमे सेचनक हस्तिनी पेठे अकृतज्ञ थया छो एम कही कुञ्चिके ते गजनी कथा कही. त्यार पछी मुमिए तेने प्रतिबोध करवा हारनी कथा कही संभळावी. एम परस्पर शेठ अने मुनि बन्नेए आठ आठ कथाओ कही छतां शेठने कशी असर न थै. भने मुनिने विशेष उपालंभ आपवा लाग्यो. छेवटे मुनिने क्रोध थयो. मुनिए "जेणे तारु धन ग्रहण कर्य होय तेनो नाश थाओ, आयो शाप आप्यो, तपना प्रभाषथी मुनिना शरीमाथी तेजोलेश्या नीकळवा लागी. कश्चिक शेठना पत्रने भय लाग्यो, एकदम मनिने चरणे पडयो अने माफी मागी. अने शेठने कहय के धन मे लीधुं छे, निर्दोष मुनि उपर शामाटे तोहमत मको छो? शेठने घणो पस्तावो थयो, तेणे मुनि पासे क्षमा मागी. मुनि शान्त थया. वैराग्य थवाथी शेठे तेमनी पासे दीक्षा ग्रहण करी. पछी मणिपति अने कुञ्चिक साधु निरतिचार चारित्र पाळी स्वर्गे गण. अने पछी मोक्षे जशे. आ पुस्तक मुद्रित करवा माटे लुहारनी पोळना भंडारना कार्यवाहक पासेथी आ चरित्रनु एक पुस्तक मळ्यु हतु. तेना आधारे संशोधन करी छापषामां Avyu che. to पण दृष्टिदोषथी के बुद्धिमान्धथी के प्रेसनादोषथी कांह मूलचुक रही गइ होयतो वाचको पासे क्षमा याचना करी आ हघु प्रस्तावना समाप्त करु छु. paM0 भगवानदास हरखचंद. Page #160 -------------------------------------------------------------------------- ________________ Ske A पाठो उपरथी अटकळ थै शके छ के 'मणिपति' के 'maNiyaha'nu 'मुणिवई' e' रूप प्रचलित थवु' जेटलुं शक्य छे. तेटलु मुनिपतिनु 'मणिपति' थवु शक्य नथी. माटे मारुं मानवु के के मणिपत्तिनु प्राकृत 'मणिवा थाय अने तेना उपरथी 'मुणिषा' परिवर्तित थयु भने तेना उपरथी संस्कृत मुनिपति थयु होवु' जोइप. पछी बहुश्रुत मिर्णय करे ते खरु. चरित्रनो सार. भरतक्षेत्रमा मणिपतिका नामे नगरी हती. त्यां मणिपति मामे राजा राज्य करतो हतो. तेने पृथ्वी नामे राणी अने गुणनो भण्डार मुनिचन्द्र नामे पुत्र हतो एक दिवसे माथे पळी आवेला जोइ राजाने वैराग्य थयो. तेणे पोताना पुत्रने राज्यगादी उपर बेसाडी दमघोष आचार्यनी पासे दीक्षा लीधी. शाखनो अभ्यास करी छ जीवनिकायनी रक्षा करवामा तत्पर ते मणिपतिमुनि कोइ कार पकाकी विहार रूप प्रतिमानो स्वीकार करी विहार करता उज्जयिनी नगरीमा आब्या. त्यां नगरीनी बहारना श्मशानमां गत्रे काउस्सग्ग ध्याने रद्या. रात्रीमा घणी टाढ पडती होषाथी गोवाळीआना छोकराओप भक्तिथी मुनिने वन ओढाडयु. त्यां चिताना अग्निथी वन सळगी उठयु. मुनि दाज्या. पण ध्यानथी चलित न थया. प्रातःकाले गोवाळना छोकराओए मुनिने दाजेला जोया अने नगरीमा कुञ्चिक शेठने खबर आपी. कुशिक शेठ त्यां ASI मुनिने पोनाने घेर ला गया, त्यां औषधोपचार करी मुनिने सारा कर्या. वर्षाकाल नजीक आववाथी शेठना आग्रहथी मुनि तेने घेर चा. तुर्मास र , कुञ्चिक शेठे पुत्रना भयथी पोता, धन मुनिना संथारा नीचे दाटयु, पण छुपाइने र हेला पुत्रने मालुम पडवाथी तेनाथी छान खोदी लै गयो. चोमासुं पुरु थया पछी मुनिए विहार करवा रजा मागी. शेठे पोते ज्यां धन दाटयु हनुं त्यां तपासी जोयु. धन नहि मळवाथी शेठे मुनिने का के तमे मारु धन पाछु आपो. मुनिए कहयु के मे धन लीधुं नथी. 62272-12 Page #161 -------------------------------------------------------------------------- ________________ 2-2 ETASEACANCIALHAIRST * अनुक्रमणिका. * विषय. पृष्ठ. मणिपतेः श्मशाने रात्रौ ध्यानप्रतिपत्तिः 10-2 सज्जनस्तुतिः, दुर्जननिन्दा च प्रसङ्गात् तिलभट्टकथानकम् 11-1 मणिपतिकानगरीवर्णनम्, 2-1 मणिपतिसाधोरग्निना ज्वलनम्, 12-1 मणिपतिराजस्य वर्णनम. कुंचिकश्रेष्ठिना चिकित्साथै साधोः स्वगृहे आनयनम्12-2 पलितदर्शनेन राज्ञो वैराग्यप्राप्तिः पुत्रभयात् श्रेष्ठिना साधोः संस्तारकस्याधो धनं निराहो जिनमवनप्रवेशः खातम्, पुत्रेण तदनस्यापहरणम् च. 13-1 मुनिचन्द्रकुमारस्य राज्यारोहणम. श्रेष्ठिना साधोपरि धनचौर्यस्याभ्याख्यानम् 13-2 दमघोपरेरागमनम्, नदुपदेशश्रवणं च 7-2 तद्विषये श्रेष्ठिना इस्तिकथानकस्य प्रतिपादनम्. 13-2 सूरिणा नरकादिदुर्गतौ विपाकवर्णनम्, मुनिना स्वस्य निर्दोषताख्यापनाय हारकथानक4 राज्ञा सूरेः पार्थ दीक्षाग्रहणम्. 8-2 स्य प्रतिपादनम् 15-2 शीतकालवर्णनम्, तद्विषये सिंहशादलयोः संवादः 9 शिवमुनिनोक्तं कथानकम्. तद्विषये मूलदेवकथानकम्. मुव्रतमुनिनोक्तं कथानकम्. 24-2 KICIARRBIDISSIBEEKA 8-1 Page #162 -------------------------------------------------------------------------- ________________ ल धनदमुनिनोक्तं कथानकम्. योनकमुनिनोक्तं कथानकम्. कुश्चिकेनोक्तं सिंहकथानकम, व मुनिनोक्तं मेतार्यकथानकम्. श्रेष्ठिनोक्तं सुकुमारिकाकथानकम. मुनिनोक्तं वृषभकथानकम्. कुश्चिकेनोक्तं गृहकोकिलकथानकम. मणिपतिनोक्तं वृद्धमन्त्रिकथानकम्, 27-2 28-1 34-1 37-1 46-2 51-1 53-2 54-1 कुश्चिकेनोक्तं बटुककथानकम. मुनिनोक्तं नागदत्तककथानकम् . कुचिकेनोक्तं वईकिकथानकम, साधुनोक्तं चारभटीकथानकम. कुश्चिकेनोक्तं गोपकथानकम. मुनिनोक्तं सिंहकवानकम्. कुश्चिकेनोक्तं शीतात सिंहकथानकम्. मणिपतिनोक्तं काष्ठमुनिकथानकम. 56-1 56-2 62-1 63-2 64-2 65-3 67-1 Page #163 -------------------------------------------------------------------------- ________________ अमऊसर प्रस्तावना. एतस्य प्रस्तुतग्रन्थस्य निर्माता श्रीमान् जम्बूकविर्जन्मना दीक्षया विहारेण च कं जनपदं नगरं वाऽलंकृतवान् ? तस्य मातापित्रोणुरोश्च किं नामधेयम् ? तस्य जीवनचर्या कीदृशी ? इत्यनेकपश्नानां समुचितोत्तरदाने न किमपि साधनं पयामि, तथापि तत्कविप्रणीत-जिनशतककाव्यटीका साम्बमुनिना सपञ्चविंशे दशशतके विक्रमाब्दे व्यरचि, स तदन्ते प्रशस्तौ श्रीमज्जम्बूकवेश्चन्द्रगच्छत्यं विदत्संसदि लब्धप्रतिष्ठत्वं सामाचारीद्यतत्वं कवितायाः मुश्लिष्टत्वं चाभिष्टुतवान् , अत एतत्सत्तासमयो विक्रमाब्दान् पञ्चविशात् सहस्रतमात्पूर्वमवसेयः । बृहटिप्पणीकारेण " श्रीजम्बूनागः पश्चाधिके सहस्रतमे संवत्सरे संस्कृतं मुनिपतिचरित्रं मणिनाय" इत्युपदर्शितः । स एव श्रीजम्बूकविः संभाव्यते । अनेन कविना मणिपतिचरित्र-जिनशतकग्रन्थद्वयमृते अन्ये कति ग्रन्था विरचिता इति न झायन्ते । अनेकग्रन्थकारेण निर्मितानीदानी चत्वारि मुनिपतिचरितानि प्राप्यन्ते । (1) प्रथममिदमेव प्रकृतं गद्यपद्यमयं चरितम् । अस्मिन् सज्जनस्तुति-दुर्जननिन्दाक्रमेण नगर्यादीनां ग्रीष्मादि-सायंकालादीनां च सरलं प्रसन्नं वर्णनं कृतमस्ति, येन श्रुतिमात्रेण सहृदयहृदयानां सरसतामापादयन्त्रपूर्वानन्दं जनयति । (2) द्वितीयं हरिभद्रसूरिभिसप्तत्यधिके एकादशशततमे वर्षे प्राकृतं पद्यमयचरितं व्यरचि । इदं चातीव संक्षिप्तं सारत्वेन सर्वेषां प्रथमचरित्रवर्तिविषयाणां प्रतिपादकम् । (3) तृतीयं प्राकृतचरित्रावादकं संस्कृतं गद्यमयं केनचिदाचार्येण प्राणायि । R-51 Page #164 -------------------------------------------------------------------------- ________________ (4) चतुर्थ मसङ्गतोऽन्यान्यकथासङ्गहेण सविस्तरं संस्कृतं गमयं कश्चिदाचार्यश्चकार । तच्च जामनगरवास्तन्येन पंडितहिराकालेन मुद्रितम् । एतेषु चतुर्वपि चरितेषु श्रीमज्जम्बूकविविरचितमिदमेव चरितं विषयसंकलनया रमणीयशब्दार्थतया च प्राध्यतरं परीवर्ति । अस्य चरितस्य कथाऽतिसंक्षिप्ता, परं नगर्यादीनां वर्णनेन मणिपति-कुञ्चिकाभ्यां स्वाभिमायसिद्ध्यर्थ प्रसङ्गागताष्टाष्टकयानां परस्परं अतिपादनेन गुर्वी माता। यद्यप्येतचरितं 'मुनिपतिचरितं ' इत्येतनाम्ना प्रसिद्धम, तथापि 'मणिपतिचरित' इत्येतमाम वस्तुतः संभाव्यते । एतच्चोपपादितमस्माभिर्गुर्जरभाषानिबद्धप्रस्तावनायाम, तथैतत्कथासारोऽपि तस्यामेवाभिहितः जिज्ञासुभिर्तत एवावलोकनीयम्. एतत्संशोधनविषये लुहारनीपोळ ज्ञानभाण्डागारादेकं पुस्तकं प्राप्तं शुहमायं, तदवलम्ब्य च संशोधितं मुद्रितेऽप्यस्मिन् या: काबनाशुद्धयो दृष्टिदोषादज्ञानामुद्रायन्त्रदोषादा भवेयुस्ताः सहृदयैर्मयि कृपां विधाय संशोधनीयाः । इति प्रार्थयते, विक्रमाद 1978 श्रावण कृष्ण पञ्चमी अमदावाद paM0 भगवानदासः सच्चरणोपासकः