SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ दमघोष शरीरश्री, अभिभूतसजलजलधरनिर्णधा सरस्वती / यस्य च पार्श्वतो मुनयः केचिदधीयन्ते सिद्धान्त-सकेणिपनि- व्याकरणा-लंकारादीनि शास्त्राणि, समाचरन्त्यपरे निश्चलवपुषः कायोत्सर्गक्रियाम्, ध्यायन्यन्ये भगवन्मु चरित्रम्. खारविन्दविनिर्गतवचनार्थम्, चिन्तयन्त्याचार्यनिगदितसूत्रार्थमपरे, आपूरयन्त्यन्ये धर्मध्यानमेकाग्रतानाः। // 7 // अन्यच्च-यः शिशिरकिरण इव भद्रपदाक्रमदक्षः, पुनर्वसुयुतश्च / श्रीपतिरिव सत्यानुरक्तहृदयो नरकनिधनकारी च / गिरीश इव प्रवरवृषनिरतः, अगतनयानुरागजनकः / सुरसरित्प्रवाह इव पवित्रीकृतमुनिगणः, पाक सूरेःसमा द विरहितश्च / गमस्त दुपदेश ततस्तमीदृशं सूरि निरीक्ष्यारात् क्षितीश्वरः। उदतार्पोन्मुदा तत्र शिविकातः समुत्सुकः // 156 // अषणंच मुक्त्वा छत्राचलंकारानुत्तरासंगितांशुकः / प्रणामपूर्वकं प्रोचैर्वभाषेत मुनीश्वरम् // 157 / / भगवन् ! मामतित्रस्तमतः संसारसागरात् / रक्ष दीक्षाप्रदानेन यद्यस्ति मम योग्यता // 158 // तदाकर्ण्य वचः सूरिः सत्त्वानुग्रहकाम्यया / सनीरनीरद्ध्वानो जगाद गिरमीदृशीम् // 159 // नो राजन् ! बुध्यते वाऽसौं विशेषेण भवादृशाम् / संसारता यतस्तस्याः श्रूयते रूपमीदृशम् // 160 // | इह हि नारक-तिर्यक्-नरा-मरगतिलक्षणे संसारेऽनेकपुद्गलपरावर्ताचरणचतुरोऽयं जीवो महता क्लेशेन मानुषत्वमासाद्य तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्वग्रहगृहीतविग्रहो न जानाति कार्या-कार्यम्. न लक्षयति भ EATERRIASISARKAR AESXSASARELBHASAXE.
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy