SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ क्ष्याभक्ष्यविशेषम्, न निरीक्षते पेयापेयम्, नावधारयति गम्यागम्यविभागम्, न कलयति स्वगुणदोषान्तरम्इत्येवं भ्रान्तमनाश्चिन्तयत्यसौ-नास्ति परलोकसत्ता, न विद्यते शुभा-ऽशुभकर्मणां फलसद्भावः, न संभवति नरकादि पञ्चभूतातिरिक्त आत्मा, न विद्यते समस्तवस्तुविस्तारवेदी सर्वज्ञः, दूरत एव तदुपदिष्टानुष्ठानप्राप्योऽपवर्ग & दुर्गतौ इति / ततः परलोकासद्भावादेव दोदृयते चराचरजन्तून, जंजप्यते परोपतापकारिवचनानि, बोभुज्यते परकल-I विपाकत्राणि, बोभूयते अपरिमितधनकनकलम्पट मनाः, आस्वादयतितरां मांसानि, पिवत्यतिशयेन मांसरसमदिरादि-18/ वर्णनम्, कम्, (न) जिघृक्षति मुमुक्षुभिक्षुपदेशम्, ततः समुपचिनोति ज्ञानावरणादिक्लिष्टकर्मकदम्बकम्, पतति तत्परवशतया घोरान्धकारनरकेषु, तत्र पतितो विपाटयते तीक्ष्णतरकरपत्रैः, आरोप्यते वज्रकण्टकनिचितशाल्मलिषु, पच्यते कुम्भीपाकेन, पाय्यते तसं पु, भक्ष्यते स्वशरीरोत्कर्तितपिशितानि, तार्यते कुथित-पूय-रुधिरादिजम्बालपूर्णां वैतरणिम्, छिद्यते पूर्वभवोपात्तकर्भवायुप्रेरिबैरसि-चक्र-कुन्तादिप्रहरगैरसिपत्रवनेविति / ततोऽतिपीडाऽनुगतो हा ! मातः!, हा ! भ्रातः ! त्रायध्वं त्रायध्वमिति करुणमाक्रोशति, न चासौ तत्र त्रातारमाप्नोति / ततो कथंचिदुद्धृतस्तियक्त्वमामादयति / तत्रापि बाध्यते पृष्टारोपितं क्रन्दन्महाभारम्, भक्ष्यते स्वशरीरोद्भवः कृमिजालेः, पीड्यते श्रुत्पीपासा-शीतो-ष्णाद्युपद्रवशतेरिति / तस्मादपि कथंचिनिर्गतो यद्यवाप्नोति मनुध्यभावम्, ततस्तत्रापीष्टवियोगा-ऽनिष्टसंप्रयोगादिजनितः संतापैस्तापितशरीरोन लभते निवृतिम् / कार्यते प्या ECRECER
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy