SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ OkestikA लदि, कदर्थ्यते जरानिकरः, मार्यते परधनहरणादि कुर्वन्नधन्यतया, आक्रम्यते कास-शोष-भगन्दर-ज्वरादिरोमणिपति गैः, उन्मूल्यते कतिपयदिनमध्ये समवर्तिना / ततः त्रुटितबहुकमतया कथंचिदवासामरभावोऽप्याज्ञाप्यते पुरन्द॥८॥ रादिभिः, क्षीयते प्रचुरपरडिदर्शनेन, जीर्यते पूर्वजन्मकृतप्रमादस्मरणेन, पीडयते भविष्यद्भवगर्भसंभवचिन्तनेन-इत्येवं च पर्यालोच्यमानं न किंचित्संसारे सुखमस्ति / एतस्य च मूलबीजं मिथ्यात्वम्, अतः संसारसागरमुत्तितीर्षता तदुच्छेदाम गनिनन्यम् // कथम् ? प्रतिपत्तव्याऽहंदेवता, कर्तव्या तन्निर्देशवर्तिसाधुदक्षिणा, न हन्तव्याः प्राणन., न काव्यं परपीडाकरं वचः, न लातव्यं परकीयमदत्तम्, न भोक्तव्या परयुवतिः, विधातव्यं परिग्रहपरिमाणम्, न भोक्तव्यं रजन्याम्, प्रवर्तितव्यं दानादौ, परिहरणीय पिशितलौल्यम्, न पातव्यं मदिरादि / ततोऽनेन क्रमेणोत्तरोत्तरगुणप्रतिपच्या कर्मशत्रोर्गलपादिकयाऽवाप्यते निरतिशयशिवसुखमिति // एवं व्यवस्थिते राजन् पारब्धं यत्त्वयेदृशम् / निर्वय॑तां तदक्षेपान्मा विलम्बो विधीयताम् // 161 // तच्छुत्वा भूपतिः प्राह साई देव्या पुरःस्थितः / रोमाश्चाञ्चितसर्वाङ्गः सजोऽस्मीति महामुने ! // 162 // मूरिणाऽपि तदाकण्यं ददे दीक्षाविधानतः / समक्षं सर्वलोकानां महहर्क बधितोत्मवम् // 16 // नं तादृशं महाचित्रं ममीक्ष्यान्येऽपि जन्तवः / धर्म प्रपेदिरे नृनं मफल: मत्समागमः // 16 // 5 SERIES A %k
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy