________________ FRESHERS शीतकालअथाधीत्य श्रुतं भूयो ज्ञात्वा चासौ स्वकं बलम् / एकाकित्वमनुज्ञातः सूरिणा प्रत्यपधत // 165 // सावर्णन. तद्ततः क्वचिद् महाघ्यानं...............क्वचित्स्वाध्यायमभ्यस्यन् ग्रामादौ दैन्यवर्जितः // 166 // विषयेसिंह चिरं चचार चारित्रमाचरन्नेवमुचकैः / निःस्पृहः स्वशरीरेऽपि किमुतान्यत्र वस्तुनि // 167 // शार्दूल याः संवाद.. अन्यदाऽगात्कृतोत्कम्पः शीतकालः शरीरिणाम् / प्रचण्डहिमकणोन्मिश्रवायुदण्डः कृतान्तवत् // 168 // यत्र संपर्कमात्रेण स्त्रीणां पीनाः पयोधराः / हरन्ति कामिना जाड पण्डिता यत एव हि // 139 // हारयष्टिरभीष्टाऽपि म्रीणां नाभीष्टतां गता। नहि प्रायः किमप्यस्ति सर्वथा सर्वदा प्रियम् // 17 // ध्यायन् कान्तां यध्वन्यः पिधाय हृदयं तदा / बाहुभ्यां याति तन्मन्ये हृद्गतां तां रिरक्षिषुः॥१७१। सटिते खटत्कुटीकोणे रटन् शीतेन कीकटः / शयानो यत्र लोकानामाख्यातीवाहंसां फलम् // 172 // तिरश्चामपि यत्रोच्चैः शीतार्तानां किलाभवत् / कस्पितो यादृशो जल्पस्ताशं शृणुताधुना // 173 // एकस्यां भीषणादव्यां प्रीतिभावमुपेयुषोः / सिहशालयोर्जज्ञे जल्प ईदृक् परस्परम् // 174 // व्याघेणाभाणि भो सिंह ! सहस्ये मासि यादृशम् / कीदृशं नान्यदा शीतं प्रायः स्यादित्ति मे मतिः // तदाकर्ण्य मृगेन्द्रेण जगदे तं प्रतीदृशम् / माघमासेऽधिकंई मिति सम्यग् निरूप्यताम् // 176 // पुण्डरीको न्यगादीहक भो बनेचरतया भवान् / परमार्थ वस्तुनः सम्यग् न जानीते यथास्थितम् // 17 // 11146454--+-9