SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पणिपति ततो मनाग् मृगाधीशः सासूपमवदत्स्फुटम् / भवानेव हि सर्वज्ञो न कश्चिद् बुध्यते परः॥ 178 // व्याघ्रः प्राह किमित्येवं सोल्लुठं भाषसे रुषा / यद्यस्ति न प्रतीतिस्ते मदुक्ते श्रूयतां ततः॥ 179 // अस्त्यत्र मद्गृहासन्ने पितृकल्पो बहुश्रुतः। मध्यस्थो जीर्णमार्जार छेत्स्यते संशयं स नः॥१८॥ केसरी प्राह यद्येवं किमद्यापि विलम्यते / इत्युक्त्वा जग्मतुः शीघ्र सिंहव्याघ्रौ तदन्तिकम् // 181 // अथ स्थित्वा बहिर्गेहात्तदीयादृचतुर्भृशम् / तात ! तात ! गृहद्वारं त्वामावां द्रष्टुमागतौ // 182 // तनिशम्य बिरालोऽसौ पुत्र ! पुत्र ! ब्रुवमिति / निर्ययौ तूर्णमेवोच्चै तिमानप्यलक्षितः // 183 // ततस्तदग्रतः स्थित्वा बुद्धिप्रागल्भ्यमादधत् / अपाक्षीत् कुशलं बादं प्रीतिमादर्शयभिव // 184 // अभाणीच युवा केन कारणेनागताविह / नहि सन्तः परं गेहं यान्ति निष्कारणात् क्वचित् // 18 // ततो व्याघ्रोऽभ्यधात्तात ! पोषे शीतं पतत्यलम् / इत्येष मदभिप्रायः किं यथार्थो नवोच्यताम् // 18 // मृगारिरप्युवाचेदं मम चेतसि वर्तते / माघादप्यधिकं शीतं न भूतं न भविष्यति // 187 // तच्छ्वा चिन्तयामास मार्जारो विस्मितेक्षणः / ही व्याघदुस्तटीन्यायः पश्य की समागत यस्यैव भाषितं मिथ्या वक्ष्यामि स एव माम् / मारयिष्यति सक्रोधमत्तः कि विद्याम्यहम् // 8 // इत्यालोचयता तेन मृलदेवकथानकम् / स्मृतं तदुत्तरं तेन तदिदानीं निबोधत // 19 // KASAMSUNDAN 12
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy