SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ रूपेण युष्मदीया स्यादिस्त्यिा इत्युक्त्वा चाहनात्मीयमात्मनोका इयोः पिशाचपोर्जज्ञे किलालापः परस्परम् / तिष्ठतोनिजगृहे प्रीत्या स्वप्रियाचास्ता प्रति // 19 // एकेमोक्तं पिशाचेन मदीया यारशी प्रिया / सर्वाङ्गसुन्दरी ताहा नास्त्यन्या काचिदङ्गना // 192 // द्वितीयेन तदाकर्ण्य बभाषे मस्त्रियाऽधिका / रूपेण युष्मदीया स्यादिति संसझते कथम् // 193 // प्रथम(मः) प्राह नात्मीयमात्मनोकतं यतो भवेत् / बरिष्ठमवरिष्ठंबा पृच्छावोऽन्यतोऽधिकम् // 19 // इत्युक्त्वा चेलतुर्यावत्तावत्रान्तरे निशि / मूलदेवः स्वकार्येण प्रातिष्ठानगरान्तरे // 195 // तं दृष्ट्वा दृष्टवक्त्रो तौ मूलदेवमतर्कितम् / गृहीत्वा हस्तयोरुच्चैरूचतुर्वाक्यमीदृशम् / / 196 // पण्डितस्त्वं भुवि ख्यातः परार्थकरणोद्यतः / अतो नः संशयं छिन्दि प्राणितं यदि वाग्छसि // 197 // तेनोक्तं युवयोः कीदृक् संशयः कथ्यतामिति / ताभ्यां निवेदितस्तस्मै स्वाभिप्रायः समासतः / / 198 // 4 अवादीन्मूलदेवस्तौ गुणान् ब्रूत स्वयोषितः / येनाहं तत्स्वरूपेण सौन्दर्यमपि वर्णये // 199 // ताभ्यामुक्तं न वर्या स्युरावाभ्यां वर्णिताः गुणाः / अतस्तमेव तान् ब्रूहि सर्वज्ञोऽसि यतो मुवि ॥२००।सोऽवदत्तावदेकस्य प्रिया वक्त्रेण मर्कटी। कर्कटाक्षी दृशा गत्या जयेदुष्टीमपि स्फुटम् // 201 // द्वितीयम्य प्रिया कान्तं वीक्ष्याऽऽस्ते द्राक्पराङ्मुखी। भाषिता मौनमादत्ते रोषिता क्रोशति ऋधा २०शान एवमेलपति श्रुत्वा दृष्टौ सौ पाहतुः पुनः / ईदृग्गुणयुजोर्वृहि कतरस्याश्चारुता भृशम् / / 203 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy