________________ A चरित्रम् संचिन्त्य विस्मृततदुपकारतया दुर्जनायमानेन 'शरणागतो निरुपकार्यसमर्पणीयः' इति लोकापवादमप्यवगणयता माणपति- निजातबिक्षेपे सा/कपिवधूः केशर्यभिमुखम् / ततः सा क्षिप्यमाणैव विबुद्धा, अतितरलतयोत्प्लुत्याऽन्यस्यां ॥६॥ल शाखायां नि(न्योलीयत, उबाच च-धिक् त्वां, मनुष्य ! 'किमेवं कर्तु युज्यते कुलोद्गतानां, याशं त्वं कृतवान् ? विस्मृलो वाऽधुनैव मदुपकारः इत्यादि यावत्' सा वानरी सदभिमुखं जल्पति तावत्तेनाऽध्वना सार्थः समाययौ, तस्य च प्रबलकलकलमाकर्ण्य तत्प्रदेशादपससार केशरी / वनेचरस्तु उत्तीर्य स्वनगरं प्रति ययौ / तद् भगवन् ! यथाऽसौ वनेचरो यया पुत्रवत् संरक्षितस्तस्या एव वानर्या विनाशाय व्यवसितः, तथा त्वमपि यन्मया स्वस्थतां नीतस्तस्यैव मम स्वापतेयहरणद्वारेण निधनाय प्रवृत्तोऽसि, तत् कथममुमाग्रहं परित्यजामि // इति वर्द्धकिकथा // अधोवाच यतिभूयः श्रेष्टिन् ! मे वर्तते वसु / मुनिनोपात्तमीक्षां मुश्च शङ्कामशतिः // 1268 // शझ्या नकुलं हत्वा यथा साऽशोचदुचकैः / चारभचिवमेवास्मान् वृथा त्वं परितप्यसे / 1269 // एतत्कथा श्रृणु ग्रामे क्वचिचारभटः पुनः। आसीत्तस्याऽभवत्ख्याता नाम्ना चारु(र)भटी प्रिया // साऽन्यदा गर्भिणी जज्ञे स्वभा सह लीलया। भुञ्जाना विषयान् प्रीत्या प्रतिबद्धमनाः प्रिये // 1271 // तस्याश्च गृहबाटयन्त-नकुल्येका समाश्रिता / गर्भिण्यभूत्समासक्ता नकुलेन समं मुदा // 1272 // ISHIBIRBHP ESSA चारभटी कथा. ISBI