SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दहशे नागवस्वाऽऽख्या कन्या गृहबहिः स्थिता / तां विलोक्य बभूवाऽसौ मन्मथेनाऽऽकुलाऽऽशयः॥ कस्य वा दर्शनादेव नार्यः स्वान्तं हरन्ति न / ततस्तां चिन्तयन्नाशु सार्थवाहगृहं ययौ // 1180 // उवाच सार्थवाहं स मह्यं देहि स्वकन्यकां / यावत्वं याचसे द्रव्यं तावत्ते वितराम्यहम् / / 1181 // सार्थवाहोऽब्रवीद् भद्र!न मेऽर्थेन प्रयोजनम् / त्वां तु जामातृकं लब्धं नाभिनन्दति कः किल // 1182 // किं तु दत्ता मया कन्या धनदत्ताऽऽत्मजाय सा / न प्रयच्छामि तेनेति वसुदर्त विसृष्टवान् // 1183 // तत आरक्षकस्तस्या-मनुरक्तमना रुषा / नागदतस्य घाताथै छिद्राणि स्म निरीक्षते / / 1184 / / अन्यदा निर्गतस्याऽस्य राजमार्गे महीपतेः / जितशत्रोरविज्ञातं कुण्डलं गण्डमण्डनम् / / 1185 // ततस्तन समाय नगराऽऽरक्षकः क्षणाद् / बभाषे कुण्डलं त्रस्तं क्वचिदन्विष्यतामिति // 1186 // यदाऽऽदिशति भूपेन्द्र ! इत्युक्त्वाऽसो पुरेऽखिले / उच्चैरुद्घोषयामास पटहेनेति स द्रुतम् // 1187 // भूपस्य कर्णतः सस्तं कुण्डलं राजभूषणम् / तत्सोऽयतु येनाऽऽप्तं यदीच्छुः प्राणितुं भुवि // 1188 // ततो यदा न तत्कचिदा-ऽऽचचक्षे पुरीजनः / तदाऽयुक्त बहिः पुर्याः समन्तान्मृगयितुं नरान् 1989 // इतश्च नागदत्तोऽसौ वष्टम्यां पौषधस्थितः / दिवाकरास्तवारायां प्रतिमाप्रतिपित्सया // 1190 // उद्यानान्तजिनाधीश-घेश्म प्रति ससंमदः। एकाकी प्रस्थितः स्थैर्य-मालम्ब्य गतसंभ्रमः॥ 1191 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy