SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मणिपति // 58 // अथ दृष्ट्वा विशन्तं तं प्रियमित्रं ससंमदः / धनदत्तोऽकरोदुच्चरभ्युत्थानं गतस्मयः // 1166 // स सतो दापयामास विष्टरं पार्श्ववर्तिभिः। सुखासीनमवोचद् भो ! न किञ्चिद् भवतामिह / / 1967 // पश्याम्यागमे कार्य कृतकृत्याः यतः स्वयम् / न चाऽप्रयोजना प्रायः प्रवृत्तिमहतां क्वचित् ? // 1168 // तेन ब्रवीमि केनेह हेतुना यूयमागताः ? / प्रियमित्रोऽवदच्छेष्ठिन् ! दृष्टव्याः यूयमेव हि // 1169 // एकस्तावदयं हेतु-द्वितीयस्तु निशम्यताम् / अस्ति नागवसुर्नाम्ना मत्सुता रूपशालिनी // 1170 // तामहं दातुमाऽऽयात-स्त्वत्तनूजाय सांप्रतम् / तत् प्रतीच्छ सुख श्रेष्ठिन् ! जायतां पुरतोऽधिकम् // त्वत्तनूजेन सम्बन्धो मत्सुताया निराकुलः। धनदत्तोऽब्रवीचारु प्रियमित्रोदितं त्वया // 1172 // मद्यसङ्गतवाचः स्यु-गुण-दोषविचारिणः। त्वत्सुता यदि मद्रोह-माजिहीते ततो मया // 1173 // किं नाऽप्तीनसपुण्यानां लक्ष्मीविंशति मन्दिरम् / केवलं मत्सुतोऽत्यर्थ संसारात् त्रस्तमानसः // 1174 / / उद्योढुं भण्यमानोऽपि ददाति हि न मामसम् / अन्येऽपि बहवो दातुं समायाताः स्वकन्यकाः // 1175 // श्रेष्ठिनोऽत्र न नामापि(मनोऽपिते नाशा हि कथञ्चन / किन्तु भूयो भशिष्यामि यद्यसौ प्रतिपत्स्यते।। यूयमुत्तिष्ठतेत्युक्त्वा प्रियमित्रं विसृष्टवान् / स्वयं तूवाच पुत्रं स्वं वचोभिः पेशल रहः // 1177 // वृत्तान्त प्रियमित्रस्य नत्वसी प्रत्यपद्यत / [अत्र चान्तरें] तत्पुर्या-रक्षकेणाऽसौ वसुदसेन दैवतः॥
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy