SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ BHASHAPॐॐॐॐ न सस्नो न पपौ तोयं नाचचामासमुन्मनाः / निद्रया नाऽपि सुष्वाप तं दद्ध्यो केवलं हृदि // 1153 // बहुना? न स्थिता शयिता नापि न पर्यङ्के न भूतले / दिवा निशि नवा सौख्यं सा लेभे तद्गताऽऽशया 1154 // ध्यायन्ती नागदत्तस्य क्षीयते केवलं स्म सा / क्षयपक्षे निशानाथ-लेखेव प्रत्यहंतराम् / / 1155 // ततस्तां ताशी वीक्ष्य समानसुख-दु:खिकाः सख्यः पप्रच्छुरेकान्ते परमार्थमनिर्वृते // 1156 // सखि त्वं किमिति दीना चिन्तया धूसरच्छविः / परित्यक्ताङ्गसँस्कारा सांप्रतं दृश्यसेभृशम् 1157|| प्राह नागवसुर्दीर्घ निःश्वस्यानङ्गपीडिता / सख्योऽपलप्यते किंवो विदग्धानां पुरोऽधुना // 1158 // अहं हि नागदत्तस्य दर्शनाद् जातमन्मथा / अवस्थामीदृशीं प्राप्ता न प्राणान् धर्तुमुत्सहे // 1159 // IN ताभिरूचे वयस्ये ! त्वं तदर्थ मोन्मनीभव / नाऽसौ ते दुर्लभोऽवश्यं सतीष्वस्मासु सबिधौ // 1160 // 4 इति तस्या विधायोच्चैः स्वास्थ्यं ता जग्मुरञ्जसा / तजनन्यन्तिकं सख्य-स्तदिष्टार्थप्रसिद्धये // 1161 // गत्वा च कथयामासु-स्तन्मात्रे सर्वमेव हि / तथा यथाऽतिवात्सल्यात् साऽप्यभूदु दुःखिता हृदि // | ततस्तयाप्यतिस्नेहान् मत्सुतायाः कथं भवेत् / तत्प्राप्तिरिति संचिन्त्य स्वभत्रै तन्न्यवेद्यत // 1163 // तेनोक्तमुचितो योगः प्रिये ! त्वदुहितुस्तराम् / नागदत्तेन सार्घ हि पद्माया इव विष्णुना // 1164 // अतो ब्रवीमि तं गत्वा यदि कन्या प्रतीच्छति / धनदत्तः स्वपुत्रार्थ-मित्युक्त्वाऽगात् स तद्गृहम् //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy