SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मणिपति॥५७॥ मा ज्ञासीन् मन्मथाऽधीनां मामयं सत्सखीजनः। इति निर्वतयामास द्राक्तां पूजामलक्षिता // 1140 // ततोऽन्तः कामसंतापा-निःश्वसन्ती मुहर्मुहः। नागदत्तं चिरं वीक्ष्य तिर्यग्दृष्टया विनिर्ययौ // 1141 // नागदत्तस्तु तां पूजां चार्वी वीक्ष्यातिभक्तितः / सखीन् पप्रच्छ कस्यैषा कन्या पूजा व्यधादिति // तैः प्रत्यूचे सुरक्तोऽय-मस्यां प्रायोऽन्यथा कथम् / प्रश्नयेदिति भवन्मोदैः सखे किं स्वं न वेत्स्यमूम् // इयं हि प्रियमित्रस्य सार्थवाहस्य देहजा / नाम्ना नागवसुः कन्या रूप-सौन्दर्यशालिनी // 1144 // एतां निर्माप्य यत्स्रष्टा दृष्टेरानन्दकारिणीं। बभार नाऽऽत्मनः पार्थं तदन्ध इति नो मतिः // 1145 // एक एव हि दोषोऽस्या यत्त्वयाऽधाप्यसंगता / नाऽथवा सर्वसंपूर्ण क्वचिवस्तु प्रहश्यते // 1146 // तत्सखे ! त्वां विना तस्याः शोभा रूपस्य कीहशी। शर्वरी रमणीयाऽपि कीहक् चन्द्रं विना वद // देना स्वविनोदार्थ-मात्मसात् कर्तुमर्हसि / वयस्य ! नहि धर्मोऽपि कर्तुमेकेन पार्यते ? // 1148 // उवाच नागदत्तो भो ! मा मैवं ब्रूत गहितम् / न मया रागबुद्ध्येयं समपृच्छयत कन्यका // 1149 // किं तस्याः कौशलं दृष्ट्वा मया पृष्टेयमादराद् / युष्माभिस्त्वन्यथा प्रेम्णा संभावितमिदं कथम् // कर्णावपीदृशं वाक्यं श्रृण्वाते नेति संलपन् / वयस्यैनिर्ययौ साध नागदत्तो गृहं प्रति // 1151 // सा तु नागवसुः कन्या तत एव क्षणादलं / मन्मथेन ग्रहेणेव चक्रे विवशविग्रहा / / 2152 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy