________________ - अपि च छ 1 ततोऽसौ यौवनस्थोऽपि न भवाऽसारतो क्षणाद् / विषयेषु मतिं चक्र विषवन्मोहकारिषु // 1127 / / इयेष रूप-सौन्दर्य-शालिनीरपि कन्यकाः / लभ्यमाना पितृभ्यां नो परिणेतुं कथञ्चन / / 1128 // अन्यदेहस्वभावोऽसौ वयस्यैः परिवारितः। भ्रमन् क्रीडार्थमुद्यानं सहस्राम्रवणं ययौ / / 1129 // तत्र सर्वर्तुसत्पुष्प-फलैनन्दनसंनिभे / क्रीडावावीषु संक्रीड्य सवयोभिः समं मुदा // 1130 // आजगाम तदन्तःस्थं ततोऽसौ जिनमन्दिरम् / चलत्पताकमुत्तचित्रकर्मविराजितम् // 1131 // यावत्तत्रोत्तरासङ्गं विधायाऽन्तर्विवेश सः। तावदैक्षिष्ट चार्वङ्गी पुरः कन्यां सस्तीवृताम् / / 1132 // पूजयन्तीं महाभक्त्या तदुद्यानसमुद्भवः। पुष्पैर्नानाविधैजैनी प्रतिमा प्रीतमानसा // 1133 // यस्याः कृष्णाऽलकमान्ता-ऽलंकृतं पश्यता मुखम् / भवेन्मतिः किमम्भोज-मतल्लीनालिजालकम् ? // तस्वां हि दृष्टमात्रायां नागदत्तस्य चेतसि / विकल्पोऽभूत् किमेषाऽत्र नागकन्याऽनुतिष्ठति ? // 1135 // तयाऽपि विविधाऽऽकारः पत्रच्छेदैमनोरमाम् / पूजां निवर्तयन्स्यैव कोऽयमित्यनया धिया ? // 1136 // यावग्रीवां विवृत्येषत् स विशन् विक्षितःक्षणात् / तावन्मनोभुवा चक्रे सजीवं निजकार्मुकम् 1137 // मां विहाय किमित्येवा पश्यत्यन्यमीतीव ताम् / विव्याध सममेवाऽसौ पञ्चभिर्विशिक्षस्ततः // 1138 // निर्दयं मन्मथेनाऽसौ पीडिताऽपि मुमोचन / लज्जा नहि महानार्यों निर्लज्जाः स्युः कदाचन // 1139 // ASNEWS