SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मणिपति // 56 // XREॐs बभूव / ततस्तुच्छतया विस्मृततद्गुणेन तेन पापषटुना सा चण्डिको नीत्वा कान्तारान्तश्विक्षेपे / तद् भो मुने! मद्रोहकारिन् ! यादृशस्त्वं तादृशो यदि परः स एव, यत्प्रसादाद् जीवितस्तस्या एव चण्डिकायाः परित्याजको बटुर्नाऽपर इति विभाव्यताम् // इति बटुककथा // अथाऽवादीदृषिमंद्र ! दृष्टान्तयसि तन् मुहः। येन साम्यं न साधूनां मनागपि विभाज्यते // 1118 // सन्तो हि तन्न भाषन्ते घटामाटीकते न यद् / जानन्नपीदृशं विद्वन् ! नेप्क्षं वक्तुमर्हसि // 1.19 // श्रावकोऽपि परद्रष्यं भद्र ! नाऽऽदातुमिच्छति / नागदत्तो यथाऽदत्तमुदात्तद्युतिकुण्डलम् / / 1120 // तच्चेदम्-वाराणस्यां महापुर्या-मर्यमेव सुतेजसा / जितशत्रोरभूत् मित्रं धनदचायो वणिक् // 1121 // गुणानामाकरः शील-मिति मत्वेव यः कलौ / पालयामास निर्विघ्नं तदत्यन्तक्शुिरधीः // 1122 / / धनश्रीस्तस्य भार्याऽऽसीत् सालंकारा सुपेशला / विविक्तवर्णविख्याता सत्कवेरिव भारती // 1123 // तयोः पूर्वमवोपात्त-पुण्यसंभारसंभवम् / सदाऽनुभवतोरासी-भागदत्ताश्रयः सुतः॥ 1124 // कृतज्ञः पूर्वमावी यः कला-कौशलभाम्भृशम् / विनीतो व्यसनहीनः शुरुषायां गुरो रतः / 1125 // स पुनः शैशवादेव प्रारभ्य मुनिसनिधो / धर्ममाकये संसार-मसारं पर्वचिन्तयत् // 1126 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy