SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ HEI अथोवाच वणिक साधो ! मया सम्यक् परीक्षितम् / अकृतज्ञस्त्वया तुल्यो नास्त्पन्यो बटुकारते // तत्कथा चेयम्-इहैव जम्बूदीपे भारते क्षेत्रे क्षितिप्रतिष्ठिते नगरे गुरुतरदारिद्यभराऽऽक्रान्तः शिवशमेनामा बामणो बभूव / तस्य च ब्राह्मण्या सह दरिद्रतया विडम्बनमायं विषयसुखमनुभवतः पुत्रोत्पतिरभूत् / अन्यदा बाल एव तत्र तद्भवितव्यतावशाद् उपरेमाते माता-पितरी। ततोऽसौ वराको बटुः कथं कथमपि भिक्षाभिरुदरं पूरयन् कुमारभावमतिक्रम्य यौवनमासादितवान् / ततोऽन्यस्मिनहनि तेन समचिन्ति- अहो ! ! अन्यजन्मनि मया प्रायो दानं नाऽदायि, तेनेदृशं सकललोकपरिभवस्थानं दारिद्यमभूत्, किमिदानीं निर्गतिको निरक्षरकुक्षितया बलीवर्दीयमानः क्षीणसकलवान्धवः करोमि ?, अथवा किमेवं विचारयामि ? नहि मादृशां बदरापा(रमा)नमप्यजानतां भिक्षाभ्रमणमपहाय अन्यत् किञ्चित् कर्तव्यमस्ति, केवलं साऽपि भिक्षा किञ्चित्पाखण्डमन्तरेण न लभ्यते, अतः किञ्चित् पाखण्डं विरचयामि ? किं पुनस्तादृशं सुकरं स्याद् यदनुभवादव्याहतां भिक्षां सर्वत्र लफ्येऽहं, हुं ! ज्ञातं, दारवीं दुर्गा | गृहीत्वा तदुत्कीर्तन-गीतकान् गायन् पर्यटामि, येन तत्प्रसादादस्खलिताऽखिलनिलय-निलयनः समासादतयामि भिक्षाम् / एवं संचिन्त्याऽचिरादसौ बटुः कारयाञ्चकार दारवीं चण्डिकाम् / ततस्तां गृहीत्वा बनाम गीतकान् गायन प्रतिनगरं, ययाचे गृहे गृहे कणभिक्षाम् / एवं च यहुना कालेन दुर्गाप्रभावादेवाऽसौ धनपति
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy