________________ य रिवर: निभालयति स्म विलय महर्मुहः, विततार स्वयमेवोक्षिप्याऽनुरागवशविवशतया कच- पणिपति त लम्, तथाप्यसावन जिल्लाय तो चेष्टां नरभ्याज, तावद्यावत् स करिबरो निर्वेदात्तद्गतव्यापारं वा॥१४॥ ढमढवान् ।ततोऽसावन्यदा गजब विगाममोपयोऽयहबुद्धिथाऽऽधिपस्य' इति संचिन्त्य प्रसवसमये निर्नाथता चिहुं तृणपूलं शिरस्याऽऽधाय पूर्वमेव करजगाम उत्पसाऽऽधमम् ततन्तापप्तरपि निर्माथा बराकिन्यस्माकं शरणमुपागता इयमिति संचिन्त्य रक्षिता, यत्तेन तावधा. निरकरनिकराऽपरचारिहरीरकं. सकल लक्षणोफ्लक्षितमर्भकम् / ततोऽसौ 'अहो !! हस्तिरस्नमेतद्'इत्यतिशयमुदितमानसैस्तापसकुमारकैः सुतरां पाल्यमानी ववृद्ध यथासुखलम्। अन्यदा लीलया तत्र तापसकुमारकाँस्तान् मृन्मयकलशकैः सुरसरित्सलिलमानीय निजाऽऽश्रमवृक्षकान् सि. श्रतोऽवलोक्य असावपि गजकलभकस्तैरेष सार्घ कराऽऽनीतनीरनिवहन तान् सिषेच, चिक्रडि च विचित्रचारक्रीडाभिस्तापसकुमार इव / नमस्तामीदृशीं चेष्टामवलोक्य तस्य यथार्थ 'संचन' इति नाम चक्रुस्तापसकुमारकाः। एवं च गच्छत्सु दिनेष्वपरन्तिदलनसमर्थामसौ योवनश्रियमचिरेणासादितवान् / साऽपि तन्माता करेणुका 'माज्ञासीत् स पाप्मा मामत्र स्थिताम् ' इति संप्रधार्य प्रसवाऽनन्तरमेव यूथाधिपाऽन्तिकमगादिति / अन्यदा तेन सेचनकेन जहुकन्यासलिलपानार्थमुपगतवता दैवयोगेनाऽदय॑सौ यूथाऽधिपतिः, ततस्तदर्शनेन स REABछन %ESAGAR