SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भागीरथी नाम महापगा। या च-नरकरिपूरस्थलीव विमलकमलाऽऽकरविराजिता, प्रोषितप्रतियुवतिरिव विविधविभ्रमरहिता, रामायणकथेव राम-लक्ष्मणोपलक्षितपदा, मनसिशयसंतापतापितवनितेव बहलचन्दनधवलकुचा, सुतनयपुरुषसंहतिकरिव सुलभश्रीफलोपेतसकलदिग्विभागा, कैलासशिखयुपरिभूमिकेव नृत्यत्सचन्द्रककलनीलकण्ठा, रजनीगगनलक्ष्मीरिव चलन्मीन-मकरोपशोभिता, दशशतनयनमूतिरिव पवित्रकरसहिता, किंबहुना ? . गम्भीराऽऽवर्तनाभीका चक्रवाकपयोधरा / पद्माऽऽननाङ्गनेवाऽलं सर्वलोकमनोहरा // तस्याश्च-बहलतरतीरतरुवरनिकरमध्ये समदतरुणीकरेणुकाऽन्तःपुरपरिवृतः, अपहिरदोपशमकरणपटुतरवीर्यविभव इभराजः प्रतिवसति स्म। स च समुत्पन्नमात्रान् एवाऽऽत्मीयपोतकान् 'माऽभूवन्मदन्तःपुरकामयिता' इतीर्थया व्यापादयामास। अथाऽन्यदा तस्य संबन्धिन्येका करेणुगर्भवती वभूव, ततस्तया पटुप्रज्ञया समचिन्ति: 'यद् बहवो मद्गर्भसंभूताः कलभका अनेन पापकर्मणा व्यापादिताः, अत इदानीमेनमध्येकान्ते तावत् कश्चिद्रक्षामि' इत्येवं विचिन्त्य रचिता कपटेन चरणखञ्जिता, ततो न बभ्राम विभ्रमेणाऽसंभ्रान्तयूथपतिना:सह, न जग्राहतग्रतः समग्रमासम्, न पपौ पिपासिता पयः, यूथपतिस्तु न शक्नोति वराकिणी शीघ्रमाऽऽगन्तुमिति प्रतीक्षांचक्रे: 'मा चारपरक ACEAECECRECORREन
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy