________________ मणिपति चरित्रम् // 13 // SECASEARCCECAR व्यन्तररपहृतः किं (नु) किं नु चौरैरगृह्यत ! आहोश्विदहमेव हि न पश्यामि विमूढधीः // 282 // उत लातमनेनैव साधुना किं च भाग्यतः। पातालमाविशद् द्रव्यं येन नो दृश्यतेऽधुना // 283 // धिग्मां पापकर्माण योऽपापे पापमीदृशं / सन्मुनो चिन्तयाम्युच्च-धनाऽदर्शनमूढधीः // 284 // अहो ! वैरूप्यमर्थस्य प्रत्यक्षं दृश्यते क्षितौ / यदर्थ शङ्कते चेतो-ऽशनीयजनानपि // 285 // ततोऽसौ कुश्चिकः कृत्वा विकल्पानिति भूरिशः। जानानोऽप्यर्थमीदृशं मुमोह धनहानितः // 286 // भूयोऽपि स्वास्थ्यमासाद्य मुनेः पश्य विचेष्टितम्। इति क्लिष्टान्तरात्माऽसौ साध्वन्तिकमगाद् द्रुतम्॥२८॥ गत्वोवाच मुने ! यत्ते प्रत्यक्षं निहितं मया / रिक्थं पश्यामि तनाऽहं केन तल्लातमुच्यताम् / / 288 // मुनिर्जगाद भोः श्रेष्ठिन् यद्यत् पश्यन्ति साधवः / शृण्वन्तिवा न कस्मैचि-त्तत्तदाचक्षते क्वचित्॥२८९॥ तेनाऽभाणि रुषा भिक्षो ! चिराज्ज्ञातं मयाऽधुना / यादृशः करिपोतोऽसौ ताशस्त्वमपि स्फुटम् // 29 // तथाहि-अस्त्यनवरतविगलदमलबहलमदसालललोलाऽलिपटलकलकलाऽऽकर्णनोद्भूतभूरिसंरम्भद्विरदनिकरपातितोत्तुगतरतरुविसरगलितरसकषायितसकलजलाऽऽपूरा, विकसितबकुल-कुरषकातिमुक्तक-सहकारादितरुविसरसुरभिप्रसवगन्धलुब्धभ्रमभ्रमरझंकाराऽऽमोदितोभयतटरममाणकिन्नरविलासिनीश्रवणकोटरा, सरस. निजयुवतिचाटुकरणपटुतररथचरणसदृशाऽभिधानप्रभृतिविविधविहगगणोपसेविता, असटितविटापितटभूमिका