SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ RIAGEAAAAAऊन कुश्विकोऽप्यनिशं तस्य परिचर्याचिकीर्षया / मन्यमानः कृतार्य स्वं पर्युपास्ते स्म तत्कौ // 269 // अन्यदा व्यसनाऽऽघात-स्वतनूजभयादथ / मुनेः संस्तारकस्याऽधो धनं तेन न्यधीयत !! 270 // स्थाप्यमानं च पुत्रेण दैवयोगादश्यत / क्वचित्स्थितेन तद्रव्य-मलक्ष्येण धनार्थिना // 271 // ततोऽसौ चिन्तयामास प्रायस्तातेन मद्याद् / निखातमेतदत्राऽस्य रक्षायां सत्तपस्विनः // 272 // न चैते कस्यचित्सत्कं व्यापारं कुर्वते भुवि / स्वाध्यायादिक्रियाकाण्डे नित्यं व्याकुलमानसाः // 273 // अतो लास्याम्यहं ताते बहिर्गेहाद् विनिगते / प्रस्तावमनया बुद्धया न्यभालयदहर्निशम् / / 274 // वेला लब्ध्वाऽन्यदा तेन जगृहे पश्यतो मुनेः / न किञ्चिदूचे तेनासा-वहो मध्यस्थता सताम् // 275 / / वर्षाकाले व्यतीतेऽथ पृच्छमर्षिः स कुञ्चिकं / पुनश्च स्थापयन्नेवम-भाष्यत स भक्तिमान् // 276 // श्रमणानां शकुमानां भ्रमराणां तथैव च / शरद्घनानां गोष्ठाना-ममित्या वसत्तिः स्मृता // 277 // स्थित्वाप्यस्माभिरादेश्यं कुरु धर्ममुपासक / स त्वया क्रियते वातो यास्यामः स्वार्थसिद्धये // 278 // ततस्तं निश्चयं ज्ञात्वा कुश्चिकोऽचिन्तयत्तदा / निभालयामि तत्स्थानं निखातं यत्र तद् धनम् // 279 // इति संचिन्त्य वेगेन तत्स्थानमुपगम्य च / निभालयितुमारेमे व्याकुलेनाऽन्तरात्मना // 280 // तदपश्यन्गतप्राण-श्चिन्तयामास संभ्रमाद् / अदृष्टमुद्राऽऽघातः कुतोऽयं सहसाऽपतत् / 281 / /
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy