SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नकम BRECE% अत्रान्तरे भ्रमन् भीम-भवाम्भोधितटस्थितः। पृथ्वी पृथ्वी समायातः श्रीवीरस्तत्र तीर्थकृत् // 959 / / अथ विज्ञाय तं प्राप्तं मेतायः सङ्गवर्जितः / प्रावाजीत त्यक्तगेहादि-स्तदन्ते दान्तमानसः // 960 / / समेतार्यकय तत्कान्ता अपि ताः सर्वा व्रतं जगृहुरादरात् / समीपे चन्दनाऽर्यायाः पतिव्रतविधित्सया // 961 / / ततो गृहीतधर्मोऽसा-बङ्गान्येकोदश द्रुतम् / अधीत्य सत्तपः कर्तु-मारेभे कर्मतापकम् // 962 // स्वप्राणैरपि जन्तूनां परेषां प्राणरक्षणम् / कुर्वन्नभाषमाणश्च परपीडाकरं वचः // 963 // तृणमप्यदत्तमादातु-मनिच्छन् कामिनी पुनः / पश्यन् मातृसमां सर्वां निःस्पृहः स्ववपुष्याप // 964 // क्वचिचतुर्थभक्तेन षष्ठभक्तेन च क्वचित् / क्वचिदष्टमभक्तेन पारयन् मुनिसत्तमः // 965 // अन्यदा पर्यटन्नुमां तपस्यामेवंमाचरन् / ययौ राजगृहाभिख्यं पत्तनं शान्तमानसः॥९६६ // तत्र च श्रेणिको राजा प्रत्यहं पारमेधरी प्रतिमा पूजयामास शुचिस्वर्णमयैर्यवैः // 967 // ताँश्च स्वर्णयवान्नित्यं कलादो दत्तवेतनः। शीघ्र निष्पादयामास पूर्वयामदये किल // 968 // अन्यामिनहनि मेतार्यों भ्रमन् भिक्षार्थमाविशद् / दैवात्तस्य कलादस्य निशान्तं प्रहरदये // 969 // प्रविष्टे च मुनो तत्र तान् निर्माणानसौ यवान् / बहिर्मुक्त्वा कलादोऽन्तः कार्याद यावत्समाविशत्र९७०॥ भिक्षामस्मै प्रदेहीति ध्रुवन्नेवं प्रियां प्रति / तावत्तान् गृहजः क्रौञ्चो यवानादन मुनेः पुरः।। 971 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy