SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ E: मणिपति // 45 // 8 कार्य निर्वयं भूयोऽपि यावषिर्यातवानसौ / यावन्निभालयस्तावद् ताक्षिष्ट सुपर्णकृत् // 972 // ततो न कश्चिदप्यत्र प्रविष्टो मुनिना विना / भतः केन गृहीताः स्युरित्यसौ व्याकुलोऽभवत् / / 973 // अनेनैव गृहीताः स्यु-रन्याऽभावादसंशयः / इति वुद्ध्या तमेवर्षि-मपाक्षीदेवमाकुलः // 974 / / भगवस्त्वयि गृहं प्राप्ते प्रविष्टोऽहं यवानिह / स्थाने मुक्त्वाऽधुना कोष्ठा-गारे कार्याद्रीयसः // 975 // तदिदानी समाख्याहि केनोपात्ताः क्व चाऽऽसते ते यवा येन मे राजा नाद्य छिन्ते मुने! शिरः॥मेतार्यकथामेतार्यर्षिस्तु बुद्ध्वापि क्रौञ्चेन गृहवर्तिना / यस्ता इति समाचख्यौ न तॉस्तत्कृपया यवान् // 977 // 2 स्वर्णकृत् पुनरभाणीद् भोभिक्षो ! नाऽऽख्यासि यद्यवान् / तन्मन्येऽहं त्वयैवाऽऽत्ता न बन्यस्येह संभवः तपदि प्राणितुं काचिद् इच्छा ते विद्यते मुने!। ततोऽपय यवानाहं तव कर्तास्मि किञ्चन // 979 // इत्यादि बहुशो यावद् भण्यमानोऽपि नो मुनिः / वभाषे कौश्चकृपया तावत्क्रोधं जगाम सः॥ 980 // ततस्तदिवशः पश्यन् भाव्यपायं मुनेः शिरः। आर्द्रवभ्रेण पापिष्ठो वेष्टयामास नियम् // 981 // गाढवेष्टनातस्तस्य मेतार्यस्य च लोचने / बहिर्निजग्मतुः कोपं न तु चक्रे तथाप्यसौ // 982 / / उपसर्गेऽथ ताक्षे सोढे तस्य तपस्विनः केवलज्ञानमानन्त्यं दधानं समजायत // 983 // // 45 // पादपोपगमं कर्तुं ततः साधौ विनिर्गते / कलादचेटिका काष्ठ-भारं लात्वा समागमत् / / 884 // नकम्. GERIE%A4%
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy